SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ सम 408 - अभिधानराजेन्द्रः - भाग 7 समंता तानां क्रिये--आरम्भिकी, मायाप्रत्यया च / कृष्णलेश्या हि समम / आकाशे, भ०२० श०२० / उत्त / सहेत्यर्थे, उत्त. प्रासंयतानां भवति नाप्रमत्तसंयतानां तेषां तु यथोक्तरूपे एव द्वे 16 अ आचा। क्रिय, संयतासंयताना तिस्रः-आरम्भिकी, पारिगहिकी, माया विषयसूचनाप्रत्यया च / असंयताना चतसः आरम्किी , पारिगहिकी, (1) शमस्थ स्वरूपनिरूपणम्। मायाप्रत्यया, अप्रत्याख्यानक्रिया चेति / ज्योतिष्कवैमानिकारतु (2) अष्टकेन शमस्य गुणकथनम्। सासुतिसमुलेश्यासुन पृच्छयन्ते, किमुदत्तं भवति? दिवयं रात्र (E) नैरयिकादीनां समाहारसमशरीरादिविषये पृच्छ।। नवक्तव्यं, तासां तेष्वभावात्, यथा र कृष्णलेश्याविषय सूत्रम्मत समइकमंत त्रि० (समतिकामत) नानाप्रदेशान् उल्लङ्करति, उत्त तथा नीललेश्याविषयमपि वक्तव्यं, नानात्वाभावाद / एतदेवा-- 14 अ०। कल्प० भ०। 'एवं जहा किण्हलेसा विचारिया तहा नीललेर सा विचारया समइमा स्त्री० (समतिमा) शुष्कमण्डके, बृ० 1 उ० ३प्रक) / नीललेश्याविषयोऽपि सूत्रदण्डक एवमेव, केवलं कृष्णलश्यापदरथा समइय न० (समयिक) सम्यक्रशब्दार्थ , समित्युपसर्गः सम्यक् अयः नीललश्यापदमुचरितव्यमिति भावः, 'कापातलेर सा इत्यादि, समयः सम्यग-दयापूर्वकं जीवेषु प्रवर्त्तनं सोऽस्टास्तीति / पातलेश्या हि सूबतो नीललेश्येव नयिकभ्य आरभ्य यावढ्य - अतोऽनेकस्चरात् / / 7 / 2 / 6 / / ति इकप्रत्ययः / सामायिके, आ० म० 'तरास्तावद्वक्तव्या, नवरं कापोतलेश्यायां नरयिकावेदनासूचे 1 अ० / विशे०। यथापिकास्तमा तव्याः- 'नेरझ्या दुविहा पन्नत्तासन्निभूया य "हस्तिनागपुर सेन, पार परिवारा असनिन्याय' इ-वं धक्तव्या इति भावः, असम्झिनामपि प्रथम औत्पातिकाभवत ने मार्तडमडलम्।।८।। व्यमुत्पादात् तत्र च कापोतलेश्याभावात,तजालेमाविषय निर्यान्तिनकरितऽथ, दभदन्तोऽभ्यधत्त तान्। सूत्रमाह. 'तेउलेस्सा ण भते ! असुरकुमारा इत्यादि, इह नारक - भीरवः फेरखइन,शून्ये रबैरवरा अहाँ / / 6 / / तेजोवायुविकलेन्द्रियाणां तेजोलेश्या न संभवति ततः प्रथम अस्ति जीवि:मन्तश्चे--तन्निःसरत संप्रति। एतार रकुमार विषयं सूत्रमुक्तम्, अत एव तेजा वायु : कर्षितुं विक्रमस्वण्णं निकषोऽहं स एष वः / / 10 / / विकलेन्द्रियसूत्रमपि न वक्तव्यम्, असुरकुमारा अपि यथा प्रागोधात निर्भसिता अपि न ते, निर्जीवा इव निर्ययुः। उक्तास्तथा वक्तव्याः, नवरं वेदनापदे यथा ज्योतिष्कारतथा दमदन्तो चलित्वाऽथ, निजं नगरमागमत् / / 11 / / धक्तव्याः, 'सन्निभूया य असन्निभूया य' इति न वक्तव्याः,कि तु अथान्यदास निर्विद्य, कामभोगेऽग्रही व्रतम्। 'माइमिच्छहिट्टि उववन्नगा' अमाइसम्मदिट्टि उवचन्नगा इति निर्ममत्वन विहरं -श्वाययौ हस्तिनापुर।१२।। वक्तच्या इति भावः, असज्ञिनां तेजोलेश्यावत्सूत्पादाभावात, तस्थौ बहिः प्रतिमथा, सुमेरुरिव निश्चलः। पृथिव्यबवनस्पतयः तिर्यक पोन्द्रिया मनुष्याश्च यथा प्रा. राजवाट्यागतैर्दृष्टः, पाण्डवैः पशभिर्नतः।।१३।। गाजिकास्तथा वक्तव्याः नवरं मनुष्याः क्रियाभिर्ये संयतास्त प्रम तत्र दुर्योधनोऽन्वामाद ज्ञापित: केनविच सः / काश्चाऽप्रमत्ताश्च भणनीयाः,उभयेषामपि तेजोलेश्यायाः संभवात, "समा वीयरागाय नत्थि ति 'सरागसंजया वीअरागसंजयाय' इति स एष दमदन्तोऽह-मातुलिङ्गेन सोद्यतम्॥१४|| नवकतच्या इत्यर्थःधीतरामा तेजोलेश्यायः अराव सन्यरेकेक: क्षिा: सोऽश्मराशीकृतोऽश्मभिः / श्रीपदापन्यासस्य तेजोलेश्याया: समाजका Is: काव्यरत्यन्मादयो, दृषद्राशिममुं व्यधात् / / 15 / / पदोपन्यासस्य चायोगात, वाणमंतरा तेउलेसा हा राज्ञा विरूप सोऽभाणि, प्रस्तरास्तेऽपनिन्यिरे। असुकुमारा' इति तेऽपि 'माइमिच्छादिट्टी उववन्नगा अमाई महिताऽन्यज्य तलन,क्षमितश्चातिभक्तितः॥१६॥ सम्मादिट्टी उववन्नगा य' इत्येवं वक्तव्याः न.तु.. 'सन्निभूया य भवतः पाण्डुपुत्रेषु, धार्तराष्ट्रे च हन्तरि। असन्निभूया य इति, तेष्वपि तेजालश्यावत्सु मध्यऽसहिनामु... समो भावोऽभवत्तस्य,राजर्षेरुपरिद्वयोः // 17 // पादाभावात् 'एवं पम्हलेसा विभणियत्वा' इति, एवं-तजालश्या - आक०१०। क्तप्रकारण पदालश्याऽपि वक्तव्या, किमविशेषेण सर्वेयपि ? समइविकप्प ( (समालविकल्प) निजबुद प्रेक्ष पा) नत्याह-नवर जासिं अस्थि' इति नवरम् - अयं विषयः येषां 14 विवर नहाल३५:ऽस्ति तब्येव वक्तव्या, न शेषषु तत्र पान्द्रय तरना समउल्ल त्रिः (समतुल्य) सदृशाथे,स्था- 2 0 3 उ! मनः / मानिकानां चास्ति न शेषाणामिति तद्विषयमेवं तस्याः | समंजस त्रिक (रामवस) - 19 23.33 ललच्याऽपि तत्रैव वक्तव्या यथा पालेश्या साऽपि समंतओ अन्यः (समंसतस) सवासुदिदिया, आ० मा अल! पनि तष पालमा सर्वमपि तथैव धौधिकाना गम उक्तः, ___ जी / सूत्रः / प्रश्न : विधा० सः / / पचलत्या शुक्लारया र येषामरित तान साक्षादुर दयनि- 'नवरं | समंतभद्द पुं० (समन्तभद्र) बुद्ध शाक्यसिंहे. स्वानामख्यात विदुषि, पम्हालवसकलसाओ' इत्यादि सुगमम् / प्रज्ञा १७पर उ०। द्वा४ द्वा० / स्या। समनुगत, राc शब्दार्थ, भी श६ पदैरक्षः सा | समंता अव्य (समन्तात) सर्वत इत्यथे, भ०७ श०६ उ० / स्था०७ ठा० 3 उपर्ण सू०प्र०१०पाहु / निम्नान्न स्वाभावात विनिश्चिताणे, स्था० 10 ठा०३ उ० /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy