________________ सम 405 - अभिधानराजेन्द्रः - भाग 7 सम समय-दर्शन ला एवाभरतीति संज्ञिनः संझिनो भूतायाताः संज्ञीभूताः संजिव प्राणा इत्यर्थ: ते महावे दनाः, तेषां हि यथा-वस्थित सर्यकः किम्मी पपाकमनुर मरतामहो महदुःखसंकटमिदमस्माकभापतितं - कृ.! भरावदह प्रणीतः सकलदुःखक्षयंकरोऽतिविषमविषय'बेषपरेभार्गाः।प्रलुब्धचेलोभिधर्म इत्येवं महद्दुःख मनस्युपजायते, ततो महा पदनाः, असंज्ञिनस्तु मिथ्यादृश्यः, ते तु स्वकृतकर्मफलमदमित्येव - जानत, अजानानाश्वानुपतप्तमानसा अल्पवेदना इति / अधुना समवि रिया इत्यधिकार विभावयिषुराह– 'नेरइया ण भते ! सब्वे समकिरिया' इत्यादि, समाः-तुल्याः क्रियाः-कर्मनिबन्धनभूता आर भक्या देका यात समक्रियाः 'चत्तारि किरियाओ कज्जति' इतिः क्रियन्त इति कर्मकर्तरि प्रयोगः तेन भवन्तीत्यर्थः, आरम्भःपृथिव्याापगईनं रा प्रयोजनं कारणं यस्याः सा आरम्भिकी परिगहिय' '-परिशहा-धर्मोपकरणवर्जवस्तुरचीकारः, धम्मोपकरणमूर्छा वा,स व प्रयोजनं यस्याः सा पारिग्रहिकी 'भायावत्तिया' इति--मायाअनार्जवमुपलक्षणत्वात् क्रोधादिरपि स च प्रत्ययः--कारण यस्यास्सा मायाप्रत्ययः 'अप्पचक्रवाणकि--रिया' इति-अप्रत्याख्यानेन-वृत्यभाव किया... कर्मवन्धकारणम्, अप्रत्याख्यानक्रियेति, नयइयाओं इति न्यतिक्या, नियता इत्यर्थः अवश्यंभावित्यात, सम्यादृष्टीना त्वनियताः, सयतादिषु व्यभिचारात्, 'मिच्छादसणवत्तिय' ति-निथ्यादन प्रत्ययः कारणं यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्यावितिकषाययोगाः कर्मबन्धहेतव इति प्रसिद्धिः, इह तु आर-- भक्यादय तेऽभिहिता इति कथं न विरोधः ? उच्यते-इहारम्भपरिगृहशरदाभ्या यागः परगृहीतो,योगाना सद्रूपत्वात, शेषपदैस्तुशेषा | बन्धहतब इ.सदोषः, सले समाउआ' इत्यादिः प्रश्रस्य या निर्वचनचतुर्भडी तद्भावना क्रियते-निबद्धदशवर्षसहस्रप्रमाणायुषो युगपोत्यना इति प्रामा भने:, पु एव दशवर्षसहस्रस्थितिषु नरकेषु एक प्रथमतरमुत्पन्नाः अपरे पश्चादिति द्वितीयः, अन्यैर्विषममायुर्निबद्ध कश्चिशवर्षर हस्रस्थितिषु कैश्चिच पञ्चदशवर्षसहरसस्थितिषु, उत्पत्तिः पुनर्थगपदिति तृतीयः केचित् सागरोपमस्थितयः, केचित्तुदशवर्षसहसस्पितय इ. व विषमायुषो विषममेव चोत्पन्ना इति चतुर्थः / संप्रति असुरकुभारा िदेषु आहारादिपदनवक विभावयिषुरिदमाह- 'असुरकुमारा से भरर ! 'सव समाहारा' इत्यादि, तत्रारिमन सूत्रे नारकसूत्रसमानऽपि भावना विशेषण लिख्यते- असुरकुमाराणामल्पशरीरत्वं भवधारणीयगरीरपक्षया जघन्यताऽङ्गुलासंख्येयभागमानत्वं महाशरीरत्वं तूरकर्षतः सप्तहस्तप्रमा गत्वम् उत्तरवक्रियापेक्षया तु अल्पशरीरत्व जधन्यतोऽतुलसंख्येयभागमान चम, उत्कर्षती महाशरीरत्वं योजनलक्षमानत्वमिति। ततहाशरीरा बहुतरान युदलानाहारयन्ति, मनोभक्षणलक्षणाहारापक्षया, बवानां हि असौ संभवति, प्रधानश्च / प्रधानापेक्षया च शास्त्र निर्देशा वर-पूना, तताऽल्पशरीरमाह्याहारपुरलापेक्षया ये युगला बहुतरारते तानाहारयन्ति, बहुतरान्परिणाभयन्तीत्यादिपदत्रयव्या ख्यानं प्राग्वत, तथाऽभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्छसन्ति, अत्र ये चतुदिरुपर्याहारयन्ति स्तोकसप्तकादेश्वोपर्युच्छसन्ति तानाश्रित्याभीक्षणमुच्यते, ये सातिरेकवर्षसहस्रस्योपाहारयन्ति सातिरेकपक्षस्य चोपर्युवसन्ति तानगीकृत्यैतेषामल्पकालीनाहारोच्चासत्वन पुनः पुनराहारयन्तीत्यादिव्यपदेशविषयत्वात्, तथाऽल्पशरी। अल्पतरान पुदलानाहारयन्ति उछ्सन्ति च अल्पशरीरत्वादेव, यत्पुनस्तेषा कादाचिकत्वमाहारोच्छासयोस्तन्महाशरीराहारोच्छासान्त.. रालापेक्षया बहुतभान्तरालत्वात्, तत्र हि अन्तराले ते आहारादिन कुर्वन्ति तदन्यत्र ते कुर्वन्तीत्येवं विवक्षणान्महाशरीराणामप्याहारा वासयारन्त-रालमस्ति किं तु तदल्पमित्यविवक्षितत्वादभीक्ष्णमि - रयुक्तं, सिद्धं च महाशरीराणां तेषामाहारोच्छ्रासयोरल्पान्तरत्वम्, अल्पशरीराणां तुमहान्तरत्वं, यथा सौधर्मादिदेवानां सप्तहस्तमानतया महाशरीराणां तयोरन्तरं वर्षसहस्रदय पक्षद्वयं च अनुत्तरसुराणां च हस्तमान-तयाऽल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि त्रयस्त्रिंशदेव च पक्षा इति, एषां च महाशरीराणामभीक्ष्णाहारोच्छ्रासाभिधानेनाल्पस्थिति करचमवसीयते इतरेषां तु विपर्ययः वैमानिकवदेवेति, अथवा--लोमाहारापेक्षयाऽभीक्ष्णम्--अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायामुच्यासस्तु यथोक्तमानेनापि भवन् परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां त्वल्पशरीरा लोमाहारतो नाहारयन्ति ओला (जआ) हारत एवाहरणात् ततस्ते कदाचिदाहारयन्तीत्युच्यते, अपर्याप्तकावस्थायां च नोच्छुसन्ति अन्यदा तूच्छसन्ति तत उच्यते आहाच्छ्रसन्ती-ति / / कर्मसूत्रमाह- 'असुरकुमारा णं भंते ! सव्व रामकम्मा' इत्यादि, अत्र नैरयिकसूत्रापेक्षया विपर्यासः, नैरयिका हि पूच्चों .त्पन्ना अल्पकम्र्माण उक्ता इतरे तुमहाकाण: असुरकुमारास्तु ये पूयोत्पन्नास्ते महाकणिः इतरेऽल्पकणिः , कथमिति चेद्, उच्यते-इहासुकुमाराः स्वभावा-दुद्वृत्तास्तिर्यसूत्पद्यन्ते मनुष्यंषु च, तिर्यत्पहामानाः केचिदेकेन्द्रियेषु पृथिव्यबवनस्पतिषू-पद्यन्ते केचित पञ्चेन्द्रियेषु, मनुष्येष्वपि चोत्पद्यमानाः कर्मभूमिकगर्भव्युत्क्रान्तिकम.. नुष्येषत्पद्यते न शेषेषु, षण्मासावशेषायुषश्च सन्तः पारभविकमा युबंधनन्ति, पारभविकायुर्बन्धकाले च या एकान्ततिर्यग्योनिकयोग्या एकान्तमनुष्ययोग्या वा प्रकृतयस्ता उपचिन्यन्ति, ततः पूर्वोत्पन्न महाकम्भरतराः, ये तु पश्चादुत्पन्नास्ते नाद्यापि पारभविकमायुर्वनन्ति नापि तिर्यग्मनुष्ययोग्याः प्रकृतीरुपचिन्वन्ति ततस्तेऽल्पकर्मतराः, एतदपि सूत्र समानस्थितिकसमानभवपरिमितासुरकुमारविषयमवसेयं, पूर्वोत्पन्नका अपि बद्धपारभविकायुषः पश्शदुत्पन्ना अपि अबद्धपार-- भविकायुषः स्तोककालान्तरिता ग्राह्याः, अन्यथा तिर्थगमनुध्ययोग्य.. प्रकृतिबन्धऽपि पूर्वोत्पन्नकात् पश्चादुत्पन्न उत्कृष्टस्थितिकोऽभिनवोपन्नोऽनन्तसंसारिकश्च महाकम्भतर एव भवति / वर्णसूत्र ये ते पूर्वात्पन्नकारते अविशुद्धवर्णतराः कथमिति चेदुच्यते--एतेषां हि भवापेक्षाः प्रशस्तवर्णनानः शुभस्तीबानुभाग उदयः स च पूर्वोत्पन्नानां प्रभूतः क्षय-..