________________ सम 406 - अभिधानराजेन्द्रः - भाग 7 सम गत इति ते अविशुद्धतरवर्णाः, इतरे तु पश्चादुत्पन्नतया नाद्यापि प्रभू: निजी इति विशुद्धवाः, एतच्च समानस्थितिकासुर - कुमार विषय सूत्रन, एवं लेर साए वी' ति एवं वर्णसूत्रवत् लेश्या-- सूत्रमाणे प्रयतव्य,पूर्वोत्पन्नाः अविशुद्धलेश्या वक्तव्याः पवादुमनविशुद्धलेश्या इति गा का भावनेति चेदुच्यते इह अब नरनिगा च तथा भवस्वमान्यात लेश्यापरिणाम प-- लसमयात् प्रभृत्याभवक्षयाद् भवति, यतो वक्ष्यति तीये लत्या शके- ‘से नूप भत्ते ! कण्हलेर से नेरइएकाहलरसेसुने(इएस बनई कण्हलेस्से उध्वट्टई ?' “जालेर से उववजई तलर से 3-05" इति / अस्यायं भावार्थ पञ्चन्द्रियतिबन्योनिको मनुष्यों कारक पद्यमानो यथाक्रम तिर्यगायुपि मनुष्यायुपि वा क्षीण सरोकायु:संवदयमान जुराजनयदर्शनन विग्रह पिवर्तमाना नारक एक तस्य र कृष्णादिलश्योदयः पूर्व गदायुपि अन्तर्मुहूपशामुकरवरीमानस्य भवति, तथा चोक्तम्- “अन्तमुहतम्मि मा..अन्नारिमसंसए चेव लेस्साहि परियाहिं, जीवा वति पला ।।१।एव देवेष्यपि भावनीय, तथा लेश्याध्ययने ने यादिषु कृष्णादिलमानो जघन्यो कृपा च स्थितिरियमुक्ता"सवाससहरसाई, काऊएलिई जहनिया हाइ। ५.३६कामा तिनदही, पलियरस असंखभागं च / / 1 / / नालाए जहन्नाठेई, तिन्नुदही अखिमागपलिया सही उकासा, पलियरस असंखभाग च / / 2 / / हाएँ जहन्नटिई, दरा उदही असंखभागपलियं च। तिजीससागराइँ मुहत्तअहियाइँ उक्कोसा।।३।। नरइयाण, लेसाण ठिई उवन्निया इणमा। नाम परं बोचशमि, तिरियाणमणुस्सदेवा।।। अन्सामुना-दा, लेसाणा दिई जहिं जहिं जाउ। तस्याण नगणयावनिता केवल लेसंगा।" रसारण की.... मुहूर्त काल यावत लस्यानां स्थिति न्या कृतः बभवति, कासामित्याह जहि जहि जाउयारमन मोकन-निकायकादौसभूमिमनुष्यादौ चयाः peli अश्यारस्तासाम, एता हि क्वचित् काश्चिद भवन्ति, वृथिमहानरपतीनां कृष्नीलकापोततेजोरूपाश्चतस्रो लेश्याः, तेजा युधिश्चितुरिन्द्रियसंमछिमतिर्थपञ्चेन्द्रियमनुष्याणां कृष्ण[.. नाराकापीमास्तसः, गर्भजतिर्यकपश्शेन्द्रियाणां गजमनु-- न्याय व बडीति. नवं शुक्ललेश्याया अपि अन्तर्मुहूभिव दियात: प्राप्रोत्नत्यान्द्राधापुक्त-वर्जयित्वा केवलांशु बलेश्याशुक्लले यानिलि भाषः। तस्या इयं स्थितिः"नतइतुजला, उझोसा होइ पुवकोडी उ। न रिसाह जाणा, नायव्वा सुक्कलेस्साए // 1 // एनालिशित 73 ले साणा ठिई उवन्निया होइ। साण ठिई उदेवागंाशा स , हाइलिइ जहनिया हाइ मानारसियभागो, कोसा होइनायया / / 3 / / हाइवान, उकोसा चेव समय-ममहिया नालाइजह पलियासंखंच उक्सा 4|| जा नीलाइ ठिई खलु, उक्कोसा चेव समयमभहिया। काऊइ जहन्नेणं पलियासंखं च उक्कोसा।।५।। तेण परंवोच्छामि, तेउल्लेस्सं जहा सुरगणाणं भवणवइवाणमंतर-जोइसवेमाणियाण च।।६।। दसवाससहस्साई, तेऊए ठिई जहन्निया होइ। उकोसा दो उदही, पलियस्स असंखभागं च / / 7 / / जातेइ ठिई खलु. उन्कोसा चेव समयमब्भहिया। पम्हाइ जहन्नेणं, दसमुहुत्तहियाइं उक्कोसा।।८।।" दशसागरोपमाण्यन्तर्मुहुर्ताभ्यधिकान्युत्कृष्टति भावः, अन्तर्मुहूर्त चाभ्यधिकं यत्प्राग्भवभाव्यन्तर्मुहूर्त यच्चोत्तरभवभावि तद् द्वयमप्येक विवक्षित्वोक्तं, देवनैरथिकाणां हि स्वस्वलेश्या प्रागुत्तर-- भवान्तर्मुहूर्त्तद्वयनिजायुःकालप्रमाणावस्थाना भवति, तथा-"जा पम्हाइ ठिई खलु, उक्कोसा चेव समयमभहिया / सुधाएँ जहन्नेणं, तत्तीसुकोसमभहिया // 1 // " इति। ततोऽस्माल्लेश्या स्थिति-रिमाणात् प्रागुक्ता, तृतीयलेश्योद्दशवक्ष्यमाणसूत्रादवसीयते देवाना नैरयिकाणां च लश्याद्रव्यपरिणाम उपपातसमयादार-भ्याऽऽभवक्षयात् भवति इति पूर्वोत्पन्नै श्वासुरकुमारैःप्रभूतानि तीग्रानुभागानि लेश्याद्रव्याणि अनुभूयानुभूय क्षयं नीतानि स्तोकानि मन्दानुभावान्यवतिष्ठन्ते, ततस्ते पूर्वोत्पन्ना अटिशुद्धले श्याः पश्चादुत्पन्नास्तुतद्विपर्ययाद्विशुद्धलेश्याः / वयणाए जहा नेरइया' इति वेदनायां यथा नरयिका उक्तास्तथा वक्तव्याः, तत्राप्यसज्ञिनोऽपि लभ्यमानत्वात, तत्र यद्यपि वेदनासूत्रं पाठतोनार-कागामिवासुरकुमाराणामपि तथापि भावनायां विशेषः स चायम्-ये सङ्घीभूतारते सम्यग्दृष्टित्वात् महावेदनाः चारित्र-विराधनाजन्यचिनसन्तापात्, इतरेतु-असञीभूता मिथ्यादृ-ष्टित्वादल्पवेदना इति, अवसेस जहा नेरझ्याणं ति-अवशेष क्रियासूत्रमायुः सूत्रं च यथा नैरपिकाणां तथा वक्तव्यम्, एतच्च सुगमत्वात् स्वयं परिभावनीयम्। 'एपमि' त्यादि, एवमसुरकुमा रोक्तेन प्रमाणेन नागकुमारादयोऽपि तावद्वक्तव्याः यादा स्तनि- तकुमाराः / 'पुढविकाइया' इत्यादि,पृशिवीकायिका आहारकर्मवर्ण लेश्याभिर्यथा नैरयिका उक्तास्तथा वाच्याः, पृथिवीकायि-कानामाहारादिविषयाणि चत्वारि सूत्राणि नैरयिकसूत्राणीवपृथिवीकायिकाभिलापेना भिधातव्यानीति भावः, केवलमाहारसूत्रे भावनैवम्-पृथिवीकायिकानामगुलासंख्येयभागमात्रश-रीरत्वेऽप्यल्पशरीरत्वमहाशरीरत्वे आगमवचनादवसेये, स चायमागमः- "पुढविकाइए पुढविकाइयस्स ओगाहणयाए चउट्ठाणवडिए" इत्यादि, तत्र महाशरीरा लोमाहारतो बह नरान् पुद्गलानाहारयन्त्युच्छ्रुसन्ति च अमीक्ष्णमाहारयन्त्यभीक्षणं चोच्छुसन्ति, महाशरीरत्वादेव, पशरीराणामन्याहाणेच्छासत्वम् अल्पशरीरत्वादेव, कादाचित्कल्वं चाहारोच्छ्रासयोः पर्याप्ततरावस्थापेक्षमिति / वेदनासूत्रमाह- 'पुढविकाइया णं भंते ! सब्वे समवेयणा' इत्यादि, 'असन्नी' ति-मिथ्यादृष्ट योऽमनस्क वा 'असन्निभूय' ति.-असंज्ञिभूता असज्ञिनां या जायते तामित्यर्थः, एतदेव व्यनक्ति- 'अणिययं' ति-अनियताम-अनिर्धारिता वेदयन्ते, वेदनामनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मपरिण तिरियमि