________________ सब्भत्ति 366 - अभिधानराजेन्द्रः - भाग 7 सम सडभत्ति स्त्री० (सद्भक्ति) सतां चातुर्वण्य स्थिताना भक्तिः / बाह्यप्रतिपत्तौ, प्रतिका सब्भाव पुं० (सद्भाव) सतां भावः सद्भावः / आव० 3 अ०॥ विद्यामानभावे, नं०। अस्तित्वे, सम्म०१ काण्ड। पञ्चा०। आव०। सत्त्वे, सम्यगदर्शन, ओध०। परमार्थे, सूत्र०१ श्रु०१२ अ०। निष्ठायाम, आ० चू०१ अ०। पदार्थ, स्था०६ ठा०३ उ०। सन्मार्ग,सूत्र०१श्रु०३अ०३ उ० / सत इव विद्यमानस्येव भावः सद्भावः स्थाप्यमानस्येन्द्रादेरनु-रूपाङ्गोपाङ्गचिह्नवाहनाहरणा-दिपरिकररूपो य आकारविशेषो यद्दर्शनात् साक्षात विद्यमान इवेन्द्रादिर्लक्ष्यते स सद्भावः / पिं०। हार्दे,तं० / अन्तश्चित्ताभिप्राये, तं० / अन्तर्वासनायाम्, 'हुं साहुसु सम्भाव' / प्रा०२ पाद। सब्भावट्ठावणा स्त्री० (सद्धावस्थापना) काष्ठाकर्मादिषु, आव श्यकक्रियां कुर्वतः एकादिसाध्वादिस्थापनायाम्, अनु०। सम्भावदंसण न० (सद्भावदर्शन) सत्-जिनाभिहितं प्रवचनं तस्य भावः सद्भावस्तस्य दर्शनम्-उपलम्भः सद्भावदर्शनम्। सम्यक्त्वे, विशे०। सब्भावण त्रि० (सद्भावन) प्रतिव्रतं पञ्चभिरीसिमित्यादिभि र्भावनाभिः सहिते, स्था० 8 टा०३ उ०! सब्भावदावण न० (सद्भावदापन) शल्योद्धरणे, आलोचनायाम, ओघ०। सब्भावपडिसेह पुं० (सद्धावप्रतिषेध) नास्त्यात्मा नास्ति पुण्यं पाप चत्यादिरूपे मृषावादभेदे, दश०४ अ०। सम्भाविक त्रि० (सद्भाविक) पारमार्थिके, दश०१ अ० / सद्भावझे, वृ० / 1302 प्रक०। सभिंतरबाहिरिय न० (साभ्यन्तरबाह्य) सहाभ्यन्तरं बाह्य यस्य येन वा तत्साभ्यन्तरबाह्यम् / अभ्यन्तरेण बाह्येन च सह व माने, सर्वाभ्यन्तरान् मण्डलात् परतस्तावन्मण्डलेषु संक्रमण यावत्सर्यबाह्यमण्डलं, सर्वबाह्याच्च मण्डलादर्वाक् मण्डलेषु तावत् संक्रमण यावत्सर्वा भ्यन्तरमिति / मण्ड० / सहाभ्यन्तरेण विभागेन बाह्येन च वर्तमाने, भ० 15 श०। सभिक्खु पुं० (सद्भिक्षु) अन्त्यव्यञ्जनस्य / / 8 / 1 / 11 / इति अन्त्यव्यञ्जनस्य लुक् / सद्भिक्षुः / सभिक्खूः / उत्तमसाधौ, प्रा० / १पाद। सबभूकडक्ख पुं० (सद्भूकटाक्ष) चक्षुर्दोषभेदे, महा० 3 अ०। सब्भूय त्रि० (सद्भूत) विद्यमाने वस्तुनि, विशे० / अननृते, आव०४ अ० / आ० म०। उपा०स०। सतां प्रकारेण भूते, ज्ञा०१ श्रु०१३अ०। सब्भूयगुणकित्तण न० (सद्भूतगुणकीर्तन) संवेगात्सद्भूतानां विधमानानां च गुणादीनां कीर्तने, षो०१ विव० / विद्यमानग्रहणस्वभावे, पक्षा०४ विधo! सभण्डमत्तोवगरण न० (सभाण्डमात्रोपकरण) स्वकीयभाण्डमात्राभाजनरूपपरिच्छदे शय्यादि गृहीत्वेत्यर्थे, सह भाण्डमात्रया | यदुपकरणं तत्तथा इति व्युत्पत्तेः / भ०१३ २०६उ०। सभय पुं० (सभय) त्राणरहिते अरण्यप्रदेशे, सूत्र०२ श्रु०अ०। सभ(ह)री स्त्री० (शफरी) “फो म-हौ / / 8 / 1 / 236 / / स्वरात्पर स्यानादेः फरय भही भवतः / सभरी। सहरी। भत्स्ये,प्रा० १पाद। सभ(ह)ल त्रि० (सफल) "फो भ-हौ" ||8/1 / 236 / / इति फस्य भहौ / सभलं / सहलं / फलेन सहिते, प्रा०१पाद। सभा स्त्री० (सभा) सद्भयः स्थानं सभा / नि० चू० 12 अ० / आस्थायिकायाम, भ०६।०३१ उ०। महाजनस्थाने,प्रश्न०३ संव० द्वार / बहुजनोपवशनस्थाने, प्रश्न० 5 संव० द्वार / चातुर्वेद्यादिशालायाम्, आचा० 2 श्रु०१ चू० 2 अ०२ उ० / भरतादिकथाविनोदेन यत्र लोकस्तिष्ठति सा सभा। अनु० / जनोपवेशनस्थाने, ज्ञा० 1 श्रु०२ अ०। सूत्र० / सभा नाम ग्रामनगरादीनां तद्वासिलोकाऽऽस्थायिकार्थमागन्तुकशयनार्थ च कुड्याद्याकृतिः क्रियते / आचा०१ श्रु०२ अ०२ उ० / सन्तो भजन्ते तामिति सभा / पुस्तक वाचनभूमी, बहुजनसमागमस्थाने च / अनु०॥ सभाव पुं० (स्वभाव) स्वो भावः स्वभावः / सहजभावे, नि० चू०१ उ० / स्वभावस्यापर्यनुयोज्यत्वाद्विशेषस्याविनिगमनात् उक्तम"अतोऽनि:क्लेट्यत्यम्बु, सन्निधौ दहतीति च। अबग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः।" द्वा०२३ द्वा०। “निर्माय एव भावेन मायावांस्तु भवेत्वचित्। पश्येत्स्थपरयोर्यत्र, सानुबन्धहितोदयः।।१।।" पं० सू०३ सूत्र। सभावइ पुं० (सभापति) प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसंप सभेश्वरे, रत्ना०८ परि० 1 ( 'वाद' शब्दे षष्ठे भागे विस्तरो गतः। सभावओ अव्य० (सभावतस्) पुद्गलाननां मूर्नत्ववत् स्वकीया दावादित्यर्थे , भ० 12 श०२ उ०। सभावसंपण्ण त्रि० (स्वभावसम्पन्न) स्वभावेन पाकं विना सम्पन्नः सिद्धः / स्वभावसिद्ध द्राक्षादौ, स्था० 4 ठा०२ उ०। सभावहीण न० (स्वभावहीन) यत्र स्वभावोऽन्यथा स्थितोऽन्यथाऽभिधीयते तत्स्स्द भावहीनम् / सूत्रदोषभेदे, अनु० / यस्य योऽयं चात्मीयः स्वभावस्तेन तच्छून्यमभिधीयते यथा स्थिरो वायुरिति। बृ० 1 उ०१ प्रक०। समिक्खुग न० (सभिक्षुक) पञ्चदशे उत्तराध्ययने,स०३६ सम०। सम पुं० (शम) रागादिनिग्रहे, विशे० / स० / भरमच्छन्नाऽग्रेरिवानुदयावस्थायाम, कर्म० 4 कर्म० / अनन्तानुबन्धिनां कषायाणामनुदये, धo (1) समस्य स्वरूपनिरूपणम्शमः-प्रशमः अनन्तानुबन्धिना कषायाणामनुदयः स च प्रकृत्या कषायपरिणतेः कटुफलावलोकनाद्वा भवति, यदाह- “पयईए कम्माण, नाऊण वा विवागमसुहति। अवर विन कुप्पइ, उवसमओ सव्वकालं पि।।१।।" इति। अन्ये तु क्रोधकण्डूविषयतृष्णोपशमः शम इत्याहुः / अधिगतसम्यग्दर्शनो हि साधूपासनावान् कथं क्रोधकण्डा विषयतृष्णया च तरलीक्रियेत। ननु क्रोधकण्डूविषयतृष्णोपशमश्वेच्छमस्तर्हि श्रे