________________ सबल 365 - अभिधानराजेन्द्रः - भाग 7 सब्बोह तिक्रमव्यतिक्रमातिचारैत्रिभिः प्रकारेर्दिव्यादित्रिविध सेवमानः शबला नीवारश्यामाकादीनि, तथा-सह हरितैर्वर्त्तत इति सहरितं तस्मिन् भवति / / अनाचारमालम्बनस्तत्सेवी तु विराधक एव सालम्बन- सहरितानि दूर्वाप्रवालादीनि 'सउसे' ति-सहावश्यायेन वर्तत इति परवशादिना सतनया सेवमानो भवति शबलः, आल-म्बनानि तु सावश्याय तस्मिन् सावश्याये अवश्यायो नाम-नीहारः, तथा- 'सउदगे' छदगन्थटीकादिभ्योऽवसेयानि, परं तत्रापि न किंचिदणुन्नाय' इति ति-सह उदके न वर्तत इति सोदकं तस्मिन सोदके उदकं वचनात्तन्नोपदेशप्रवर्तकाऽत एव शबलः। तथा रात्रिभोजनं दिवा गृहीत भीमान्तरिक्षभेदादनेकप्रकारम् तथा- 'सोतिंगे' त्यादि उत्तिङ्गपनकोददिवा भुक्तमित्यादिभिश्चतुर्भङ्ग कै-रतिक्रमादिभिश्च भुजानः शबलः एवं कमृत्तिकामर्कटसन्तानेन सह वर्तत इति सोत्तिङ्गपनकोदक मृत्तिका - सालम्बन यतनया सान्नि-ध्यादिसेव्यपि शबल:३। तथा-आधाकर्म मर्कटसन्तानं तस्मिन् सात्तिङ्गपनकोदकमृत्तिकामर्कटसन्ताने, तत्र आधाय साधुप्राण-धानेन यत्सचेतनमचेतनं क्रियते, अचेतन वा पच्यते उत्तिड़ :-पिपीलि-कासन्तानकः पनको-भूम्यादौ उल्लीविशेष: चीयते वा गृहादिक वयत वा वस्त्रादिकं तदाधाकाम भुञ्जानः शबलः 4 / उदकमृत्तिका-अचिरादप्कायार्दी कृता मृत्तिका मर्कटसन्तानको-- तथा-'रायपिंड' ति-राजपिण्डो-नृपाहारः 5 / 'कीतपाभिच्चे' त्यादि लुतातन्तुजालं तदेवभूते स्थाने इतिगम्य तत्र स्थानकायोत्सर्ग उपवेशनं की द्रव्यादिना,साध्वर्थ मुद्धारानीतं प्रामित्यम्, आच्छि- वा 'सिज्ज व त्ति-शयनम्,' 'निसीहियं व' त्ति- स्वाध्यायस्थानं कुर्वन धतेऽनिच्छताः पि पुत्रादेः सकाशात् साधुदानाय गृह्यते तदाच्छद्य, शबल: 17 / तथा- 'आउट्टियाए' त्ति मूलेत्यादि मूलानि प्रती-तानि नानुज्ञातं सर्व-वामिभिः साधुदानाय इत्यनिसृष्ट भ-- क्तम आहृत्य तेषां भोजनं -भक्षणं परिभोगो वा मूलभोजनम्, एवं कन्द-भोजनं कन्दा दीयमानं स्वस्थानात साध्वर्थमभिमुखमानीय दानं भवतादेः, उत्पलकन्दादयः, त्वक् पिप्पलादीना, प्रवालानि करीरादीना, पत्राणि उपलक्षणत्वार परिवर्त्तनादिकमपीह द्रष्टव्यं तदुजानः 6 तथा- ताम्बलपत्राणि नागवल्ल्यादीना, फलानि आमादीनां, बीजानि 'अभिक्खणं' लि-अभीक्ष्णमसकृत्प्रत्याख्यायाऽश-नादि भुञ्जानः 7 / शाल्यादीनाम्, हरितानि पत्रशाकादीनाम्, 'भुंजमाणे' त्ति-भोजनं कुर्वन तथा- 'अंतो'ति-अन्त: षण्णां मासानामे-कतो गणादन्यं गाणं संक्रामन् शबलः 18 // तथा- 'अंतो' त्ति-अन्तर्मध्ये संवत्सरस्य दशोदकलेपान् शवलो निरालाबन इत्यर्थः, साल-म्बनस्तु ज्ञानादिपुष्टालम्बनयुक्तो कुर्वन् 16 / तथा . अतो' त्ति-अन्तःसंवत्सरस्य दश मायास्थानानि गणान्तर संक्रात 8 | तथा- 'अंतो'त्ति-अन्तः मासस्य त्रीन उदकलेपान कुर्वन् 20 / तथा- 'आउट्टिए' त्ति-आकुट्या सीतोदकच्याप्तन हस्तेन कुर्वन् उदकलेपश्च नाभिप्रमाणजलावगाहनमिलिहा तथा- 'अतो' त्ति- गलद्विन्दुना वा मात्रकेण वादा वा भाजनेन वा 'असणं वा' इति–अत्र अन्तमध्ये मासस्य त्रीणि मायास्थानानि तथाविधप्रयोजनमन्त- वा-शब्दोषादानात अशनं वा इत्यनेन पदेन सह चतुष्टयस्य सूचनारेणातिगढ-मातृस्थानानि (स्थानभेदाः) कुर्वन् 10 / तथा- 'सागारिय' तानि चामूनि अशनं पान खादिम स्वादिमम्, तत्र अशनम् ओद-नादि ति-सागारिको-वसतिदाता तत्पिण्डम् 11 / तथा 'आउट्टियाए पानं द्राक्षापानादि खादिम खरफलादि स्वादिम सुण्ठ-यादि, वा सर्वत्र पाणातिवायं करमाणे सबले' आकुट्टनमिति जानन् करोति आप-द्रहितो समुचये, प्रगृह्य भुजानः शबल इत्येकविंशति-तमः 21 एवं खल्वित्यादि वायत्करोति पृशवीगुण्डितेन हस्तादिना भिक्षा गृह्णाति उदकविलन्नाभ्यां निगमन वाक्यं पूर्ववदेव / इति ब्रह्म-विरचितायां जनहितायां वा हस्ताभ्यां भिक्षा गृह्णाति अग्निसंश्लिष्टं वाऽऽ-हारं गृह्णाति आत्मानं पर श्रीदशाश्रुतरकन्धटीकायां शबलनामक द्वितीयमध्ययनं समाप्तम्। दशा० च वायुना बीजति सचित्तफलबीजं कन्दादिकं वा गृह्णाति द्वीन्द्रियादि २अ०। संसक्त पथि व्रजति तन्मिश्र-माहारादिकं वा गृह्णाति,एवं सर्वत्र आकुट्या "वरिसतो दस मास---स तिन्नि दगलेवमाइठाणाइ। इन्युपेत्येति द्रष्टव्यम् 12 // तथा 'आउट्टि' त्ति-आकुट्या मृषावादं वदन आउट्टिया करेंतो, बहालियादिण्णमेहुण्णे / / 1 / / " 13 / तथा-आकुट्या अदत्तादान गृह्णन् 14 / तथा- आकुट्या निसि भक्तकम्मनिवपि-ड कीयमाई अभिक्खसंवरिए। अनन्तरिताया पृथिव्या स्थानं वा नैषेधिकी वा चेतयन कायोत्सर्गे कंदाइ भुजते, उदउ (दु) लहत्थाइगहणं च / / 2 / / स्वाध्यायभूमिं वा कुर्वन्नित्यर्थः 15 / तथा- एवमाकुट्या सस्निन्धायां सचित्तसिलाकोले, परविणिवाई (स) सिणिद्ध ससरक्खो। पृथिव्याम्, एवं सरजस्कायां पृथिव्यां 16 / तथा आकुट्या 'चित्तमं- छामासतो गणसं--कमं च करकम्ममिइ सबले / 3 / / ताए' ति-चितं जीवलक्षणं तदस्त्यस्यामिति चित्तवती सचित्ता आव०४ अ०। सजीवेत्यर्थः, तस्याम् एवंविधायां शिलायां; शिला नाम-महा-प्रमाणः सबालवच्छा रत्री० (सबालवत्सा) सह बालेन स्तनपायिना वत्सेन पाषाणः, एवं सर्वत्र नवरं 'लोलूई' ति-कोष्ठो लोकप्रसिद्धः स्त्रीत्वं / वर्तत इति राबालवत्सा / बालसहितायां स्त्रियाम्, ध०३अधि०। प्राकृतत्वात्, 'कोलावासंसि' त्ति-कोला-धुणास्तेषामा-वासः सबाहिरिय त्रि० (सबाहिरिक) प्राकारबहिर्वतिगृहपद्धतिरूपया कोलावासस्तस्मिन् कोलावासे दारी-काष्ठे जीव प्रतिष्ठिते बाहिरिकया सहिते बृ०१ उ०२ प्रक०। द्वीन्द्रियादिजीवाश्रयीभते, 'सअडे' ति--सह अण्डैर्वर्तत इति साण्ड सबीय न० (सबीज) बीजैः सह वर्तमाने, दशा० 2 अ० / सह बीजैःतस्मिन् साण्ड अण्डानि कीटिकादीनाम्, तथा-'सपाणे' त्ति-सह | शालिगोंधूमादिभिर्वर्तन्त इति सबीजकाः / एते सर्वेऽपि वनस्पतिप्राणर्वतत इति सप्राणं तस्मिन् सप्राणे प्राणा द्वीन्द्रिया-दयः, तथा- कायाः / सूत्र०१ श्रु०११ अ० / 'सबीए' त्ति-सह बीजे वर्तत इति सबीजं तस्मिन् सबीजे बीजानि- | सब्बोह पुं० (सद्धोध) निर्मलज्ञाने,षो०१३ विव०।