________________ सप्पि 364 - अभिधानराजेन्द्रः - भाग 7 सबल प्रश्न० / दश०। आचा० / औ०। आ० म० / विकृतिभेदे, स्थान ठा०३ उ०। *सर्पि पुं० देवे, पुनर्वसुनक्षत्रे स्था०। दो सप्पी। (सू०६०+) स्था०२ ठा०३ उ० / सप्पिआसव पु० (सप्पिराश्रव) सपिरतिशाथिगन्धादिघृतम् एतत्स्वादोपमानवचना वैरस्वाम्यादिवत्तदाश्रयाः / लब्धिमत्पु... रुषविशेषेषु, पा० / औ०। सप्पिवास त्रि० (सत्पिपास) “समासे वा" ||8/2 / 67| शेषाऽऽ-- देशयोः समासे द्वित्वं वा भवति। सपिवासो। सप्पिवासो। सतृष्ण, प्रा०२ पाद। सप्पी स्त्री० (सप्पी) सर्पस्त्रियाम, दशा० 1 अ० / रा० / सप्पुर न० (सत्पुर) स्वनामख्याते पुर, यत्र वीरजिनप्रतिमा पूज्यते। ती० 43 कल्प०। सप्पुरिस पुं० (सत्पुरुष) संश्चासौ पुरुषश्च सत्पुरुषः / आप्तपुरुष,सूत्र०२ श्रु०६अ। तीर्थकरादिके, व्य० 10 उ०।महासत्त्वे, पं०व०१द्वार। "तंतह दुल्लहलंभ, विज्जुलताचंचलं मणूसत्तं / लभ्रूण जो पमायइ, सो कापुरिसो न सप्पुरिसो।" आ० म० 1 अ० / दाक्षिणात्यानां किं पुरुषाणामिन्द्रे, स्था० 2 ठा० 3 उ० / प्रज्ञा० / भ०। सफल त्रि० (सफल) सह फलेन कर्मबन्धेन वर्तत इति सफलम्। सकर्मणि,सूत्र०१ श्रु०८ अ० / चरितार्थे , जी०।१ प्रति० / फल-- वति, षो०८ विव०। सफाय न० (सफाय) अनन्तजीववनस्पतिभेदे, प्रज्ञा० १पद। सफिह त्रि० (सस्पृह) अभिलाषासहिते, द्वा०२२ द्वा०। सबर त्रि० (शबर) अनार्यदेशभेदे, तद्देशवासिनि म्लेच्छ, प्रश्र 1 आश्र० द्वार। सूत्र० / ज्ञा० ! प्रज्ञा० / आ० म० / प्रव० / आचाल! स्वनामख्याते जैमिनिप्रणीतसूत्रोपरिव्याख्याभाष्यकारके प्रधा-- नमीमांसके, सम्म०२ काण्ड। सबल पुं० (शबल) परमाऽधार्मिक, सूत्र० 1 श्रु०५ अ०१ उ०। प्रायश्चित्तयुक्ते, दशाo! सुयं मे आउसंतेणं भगवया एवमक्खायं इह-खलु थेरेहिं भगवंतेहिं एक्कवीसंसबलापण्णता, कयरेखलुतेथेरेहिं भगवंतेहिं एक्कवीसं सबला पण्णत्ता, इमे खलुथेरहिं भगवंतेहिं एक्कवीसंसबलापण्णत्ता, तं जहा-हत्थकम्मं करेमाणे सबले 1 मेहुणं पडिसेवमाणे सबले 2 रातीभोयणं जमाणे सबले 3 आहाकम्मं मुंजमाणे सबले 4 रायपिंडं भुंजमाणेसबले 5 कीयंपामिचंअच्छिचं अणिसिट्ठ आहद दिज्जमाणं भुंजमाणे सबले 6 अभि-क्खणं अभिक्खणं पडियाइक्खित्ताणं भुंजमाणे सबले७ अंतो छण्हं मासाणं गणतो गणं संकममाणे सबले 8 अंतो मासस्स तओ दगलेवं करेमाणे सबले 6 अंतो मासस्स ततो माइट्ठाणं करेमाणे सबले 10 सागारियपिंडं मुंजमाणे सबले 11 आउट्टि-याए पाणाइवायं करेमाणे सबले 12 आउट्टियाए मुसावायं करे-माणे सबले 13 आउट्टियाए अदिण्णादाणं गिण्हमाणे सबले 14 आउट्टिताए अणंतरहिताए पुढवीए ठाणं वानीसीहियं वा चेतेमाणे सबले 15 एवं ससणिद्धाए पुढवीए ससरक्खाए पुढवीए 16 एवं आउट्टियाए चित्तमंताए सिलाए चित्तमंताए लेलुए कोला-दासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सउस्से सउत्तिंगे पणगदगमट्टियमक्कडासंताणए तहप्पगारं ठाणं वा सिजं वा निसीहियं वा चेतेमाणे सबले 17 आउट्टियाए मूलभोयणं वा कंदभोयणं वा खंधभोयणं वा तयाभोयणं वा पवालभोयणं वा पत्तभोयणं वा पुप्फभोयणं वा फलभोयणं वा बीयभोयणं वा हरियभोयणं वा भुंजमाणे सबले 18 अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले 16 अंतो संवच्छरस्स दस माइट्ठाणाई करेमाणे सबले 20 आउट्टियाए सीतोदगरउग्धाइ-एणं हत्थेण वा पत्तेण वा दव्वीए वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता भुंजमाणे सबले 21 एते खलु थेरहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता त्ति बेमि।।२।। असमाधिस्थानानि चाऽऽसेवमानः शबलो भवति / अथवा-शबलत्वस्थानेषु वर्तमानस्यासमाधिर्भवति अतोऽसमाधिस्थानपरिहराणाय शबलस्थानानि-शबलत्वकरणानि परिहर्तव्यानि इत्यनेन संबन्धेनाऽऽयातरयास्य शबलाध्ययनस्य व्याख्या प्रस्तूयते - 'सुयं मे आउसंतेणमि' त्यादि, व्याख्या प्राग्वत्। नवरं शबलं-कर्बुर चारित्रं यः क्रियाविशेषनिमित्तभूतैर्भवति ते शबला-स्तद्योगात्साधवोऽपि शबला इति व्यपदिश्यन्ते / तत्र शबलो द्रव्यभावभेदाद् द्विधा, तत्र द्रव्यस्यानुपयुक्तत्वादावशबलेनेहा-धिकारः स चैवम्- एकैकस्मिन् अपराधपदे मूलगुणवजें आधा-कर्मादी अतिक्रमो-व्यतिक्रमोऽतिचारोऽनाचारव, ततः सर्वरप्ये-तैः शबलो भवति / तत्रातिक्रमादीनां स्वरूपमिदम्यथाऽऽधा-कर्मादिसदोषवस्तुपरिभोगनिमन्त्रणे कृते सतितत्प्रतिश्रवणे प्रथमः, तदर्थ मार्गे गच्छति द्वितीयः तत्र गृहीते, तृतीयः, भोजनार्थ कलवग्रहणे सति चतुर्थः, एवं यथार्हप्रतिसेवान्तरेष्वप्यूह्यम्, मृ-लगुणेषु तु आदिभट्टै स्विभिः शबलो भवति / चतुर्थभङ्गेन तु सा-भङ्गः तत्रातिरिक्त एव भवति शुक्लपटदृष्टान्तवत्। यथा शुल्क-पट एकस्मिन् देश मलिनो भवति तदा तावन्मात्र एव धाव्यते, यदा च सर्वोऽपि मलिनो भवति तदा तु सर्वोऽपि स क्षारादिभिः सन्मिश्वः कृत्वा धाव्यते, यतोमलिनः पटः शोभतेऽपि न। अथ च शीतत्राणमपि न भवति, एवं चारित्रपटोऽपि देशसर्वमलिनः सन्न मोक्षसाधको भवति, इति कृत प्रसङ्गेना प्रस्तुतमनुसरामः, तद्यथा- 'हत्थकम्मं करेमाणे सबले' नि.. हस्तकर्म-वेदविका-रविशेषमुपशमं कुर्वन् उपलक्षणत्वात्यारयन्ननुजानन वा शबलो भवतीत्येकः 1 / तथा-मैथुनं प्रतिसेवमानोऽ--