________________ सपुरोहिय 363 - अभिधानराजेन्द्रः - भाग 7 सप्पि सपुरोहिय पुं० (सपुरोहिय) शान्तकर्मकारिसहित, प्रश्र०४ आश्र० द्वार। सपुव्वाऽवर त्रि० (सपूर्वापर) सह पूर्वेण–पूर्वाह्नकर्त्तव्येन अप-रेण या अपराह्णकर्त्तव्येन। यदिवा-पूर्वं यत्क्रियते अन्नादिकं तथा अपरं यत्क्रियते थिलपनभोजनादिकं तेन सह वर्त्तत इति सपूर्वा-परम् / दशा० 10 अ० / पूर्वेणाऽपरेण च सहिते, च० प्र०१६ पाहु०। सह पूर्वेण गङ्गादिना यदपरं महागङ्गादितत्सपूर्वापरम / गोशालकरीत्या पूर्वापरसहिते, भ०१५ श०। सपेहा स्त्री० (स्वप्रेक्षा) स्वेच्छायाम्, भ०३ श०३ उ०। सपोग्गल पुं० (सपुगल) कर्मादिपुद्गलवति जीवे, स्था०२ ठा०१ उ०। सप्प पु० (सप्र्प) सप्र्पतीति सर्पः / भुजङ्गे, आ० म०१ अ विशे० / यथाऽसावकदृष्टिभवत्येव गोचरगर्तन संयमकदृष्टिना भवितव्यम् / दश० 1 अ०। (सप्पकर्णकः गोसालग शब्दे तृतीय--भागे 1016 पृष्ठ गतः।। तथा सर्प इति यथाऽसावकदृष्टिर्भवत्येवं गोचरगतेन संयमकदृष्टिना भषितम्यामित्यर्थसूचकत्वादिति, अथवा- यथा द्राक् स्पृशन्न रापों बिल प्रविशत्येवं साधुनाऽप्य- नास्वादयता भोगतव्यमिति / दश०१ अ०। अश्लेषानक्षत्राधिपती देव, ज.० 7 वक्ष० : ०प्र० / अनु० . जी। सप्पइण्णत्त न० (सत्प्रतिज्ञत्व) प्रतिपन्न क्रियानिर्वाहणे, द्वा० 12 द्वार। सप्पकाल पुं० (स्वल्पकाल) मुहूर्तप्रहरादिकऽहोरात्रान्ते काले, धर्म०२ अधि०। सप्पच्छत्त न० (सर्पच्छत्र) अहिच्छत्राके, आचा०१ श्रु०१ अ०५ उ०। सप्पडक्क त्रि० (सर्पदष्ट) सर्पदशनमारिते.सप्पडको मारित-कोहो डिसेण भाविस्यति / नि० 0 1 उ०। सप्पडिदंड पुं० सप्रतिदण्ड) सद्वितीयदण्ड, प्रश्न०४ आश्र० द्वार। सम्पत्तदाणपुटव न० (सत्पात्रदानपूर्व) सत्पात्रं साध्वादिः तस्मिन् दानपूर्वम् / साध्वादिभ्यो दानं दत्त्वेत्यर्थे, (क्रियाविशेषणमिदम्) ध० 2 अधि०। सप्पदट्ठ न० (सर्पदष्ट) सर्पदशने, बृ०५ उ०। (सर्पदशने माफ-पानविधिः 'माय' शब्दे षष्ठ भागे 446 पृष्ठ दर्शितः।) सप्पभ त्रि० (सप्रभ) सप्रभावे,स० / प्रभायुक्ते, स०। स्वप्रभ त्रि० स्वेन-आत्मना प्रभान्ति-शोभन्ते-प्रकाशन्ते चेति स्वप्रमाणि / स्वस्वरूपतः प्रभावत्सु, स०॥ सत्प्रभ त्रि० सती-शोभना प्रभा--कान्तिर्यस्य स सत्प्रभः / स्वरूपतः प्रभावति, दश०६ अ० / जं० / रा० / प्रज्ञा० जी० / आ० म० / देवानन्दकत्वादिप्रभावयुक्त, स्था० 4 ठा०२ उ०। सप्पभावसोहिय न० (स्वप्रभावसाहित्य) स्वस्य-आत्मनो भावः--तद्रूपं साहित्य तृप्तिः / परमामतृप्ती, द्रव्या०५ अध्या०। सप्पमाण त्रि० (शप्यमान) स्याद्वादे, द्रव्या० 5 अध्या० / आक्रोश्यमाने प्रश्न आश्रद्वार। सप्पलोद्धी पुं० (सर्पलुब्धिन्) सर्पग्राहके, बृ० 1 उ०३ प्रक०। सप्पविज्जा स्त्री० (सर्पविद्या) सर्पप्रधानायां परिव्राजकवि-द्यायाम, आ० म०१अ०। अंतरंजिया नाम पुरी, तत्थ भूयगुहं नाम चेतियं, तत्थ सिरिगुत्ता नाम आयरिया दिला। तत्थ बलसिरि नाम राया, तेसिं सिरिगु-ताणं थेराणं सड्डियरा रोहउत्ता नाम सीसो, अण्णगामे ठितओ। ततो सो उवज्झाय वंदओ एति, एगो य परिव्वायओ पोट्ट लोह–पट्टएण, बंधिउं जंबुडाल गहाय हिंडई / पुच्छितो भणइ-नाणेण पोट्ट फुट्टइ, तो लोहपट्टेण बद्ध, जबुडालं च जहा एत्थ जंबूदीवेणत्थि मम पडिवादि त्ति, ततो तेण पडहतो णीणावितो-जहा सुण्णा परप्पवादा, तस्य लोगेण पोट्टसालो चेव नामं कतं / सो पड़हतो रोहगुत्तेष वारिओ, अहं वादं देति ति / ततो सो पडिस हित्ता गतो आयरियसमास, आलोएइ--एवं मए पडहतो तिणिवारिओ आय-रिया भणति-दुल कयं, जतो सो विजाबलिओ वादे पराजितोऽवि विजाहिं उबट्टाइ त्ति तस्स इमाओ सत्त विज्जाओ, तं जहा-- विच्छुय सप्पे मूसग, मिई वराही य कायपोआई। एयाहिं विज्ञहिं, सो उ परिव्वायओ कुसलो 137 (भा०) व्याख्या-- तत्र वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, सर्पति सर्पप्रधाना, 'भूसग' त्ति मूषकप्रधाना, तथा मृगी नाम विद्या, मृगीरुपेणापघातकारिणी, एवं वाराही च, 'कागपोआई' ति-काकविद्या पोलाकीविद्या च, पोलाक्यः सकुनिका मण्यन्ते, एतासु विद्यासु, एताभिर्वा विद्याभिः स पारेवाजकः कुशल इति गाथार्थः।। आव० 4 अ० सप्पवित्तिपयावहा स्त्री० (सत्प्रवृत्तिपदावहा) प्रभाख्ययोगदृष्टी, दा० / अस्यां व्यवस्थितो योगी, त्रयं निष्पादयत्यदः। ततश्चेयं विनिर्दिष्टा, सत्प्रवृत्तिपदावहा।।२।। अस्यामिति-अस्यां प्रभाया व्यवस्थितो योगी त्रयमदोनिरोधसमाध्यकाग्रतालक्षणं निष्पादयति, साधयति ततश्वेय प्रभा सत्प्रवृत्तिपदावहा विनिर्देिष्टा सर्वः प्रकारैः प्रशान्तवाहिताया एव सिद्धः। द्वा० 24 द्वा०। सप्पसुगंधा स्त्री० (सर्पसुगन्धा) अनन्तजीववनस्पतिभेदे, प्रज्ञा० १पद। सप्पह पुं० (सत्पथ) सन्मार्गे, सूत्र० 1 श्रु०३ अ०३ उ०। सप्पहविप्पणट्ठ न० (सत्प्रभविप्रनष्ट) त्यक्तजिनशासने, उत्त० 4 अ०। सप्पाडि हेर न० (सत्प्रातिहार्य) देवकृते तीर्थकृतानां शोभनप्रातिहार्ये “अशोकवृक्षः सुरपुष्पवृष्टि-दिव्यां ध्वनिश्वामरमासन च। भामण्डल दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणम्" ||1|| कर्म० 1 कर्म। सप्पि न० (सप्पिस्) घृते, स्था० 4 ठा० 1 उ० / सूत्र० /