________________ सन्नाम 362 - अभिधानराजेन्द्रः - भाग 7 सपुरजणजाणवय सन्नाम धा० (आ-दृ) आदरे, "आदृडे : सन्नामः" ||8483 // आद्रियतेः सन्नाम इत्यादेशो वा भवति। सन्नामेइ। आदरेइ। आद्रियते। प्रा० 4 पाद। सन्नुम धा० (छाद) अपवारणे, 'छदेणेणुम-नूम-सन्नुम-ढक्को- | म्बाल-पव्वालाः ||14 // 21 // देण्यन्तस्यतेपडादेशा वा भवन्ति / सन्नमइ / छादयति / प्रा० 4 पाद। सपएस पु० (सप्रदेश) सविभागे, भ०६ 20310 / ('पर" शब्द | तृतीयभागे 22 पप स्वपदेशाऽप्रदेशत्वे दण्डकः।) सपंचचूल पू० / नाशाचूड़) सह पञ्चनिश्चूडामलित इनिगा तदुर . | पक्षपाहिले अाधाराड़े, आचा० 1 0 : 350 . सर्पसुलक त्रि० (सुलक) सपश्यस्थि , 03 आश्रद्वार। सपक्ख न० (सपना समानाः पक्षा: पाश्वर्या दिशो यस्मिन् तत् सपक्षम्। स्था : ला 330 समानपक्षे, समपावें , यथा भवति समश्रेण्या गच्छतील पर्थः ! 2032 समः / सर्वेषु पार्येषु-पूर्वा -पर-दक्षिणीतर तपेप्तिमयः। स प्र०२० पाहु० / सम्भ०।। स्वपक्ष पुं० नेहपार्श्वस्थादिषु, बृ० 1 उ० 2 प्रक०। सपक्खि त्रि० (सपक्ष; समानाः पक्षाः पावो दिशो यस्मिन तत्सपक्षम् / इहकारः प्राकृतप्रभवः / स्था० 4 ठा०३ उ०। पक्षाणां टाक्षणयामादि.. पायांना सदृशला समता सपक्षमित्यव्ययीभावः। समपार्वतया समे, स्था० 3 ठा० 1 उ० / महोषधिभेदे, स्त्री० / ती०६ कल्प। सपच्चवाय पुं० (प्रत्यापाय', संभाव्यमानाऽपाय, पिं० / स्था। सपञ्जवसिय त्रि० (सपर्यवसित) शान्ते, सपर्यवसितो लोको जगत्पलशे सर्वस्य विनाशराद्भावात / आचा०१ श्रु०८ अ०१ उ०। सपज्जाय त्रि० (सपर्याय) नास्तिभावे, सपजाय त्ति या णतिय-भावदित आवजमाणभयो त्ति वा एगट्टा / आ० चू० 1 0 सपडाग वि० (सपताक) राह पताकया वतंत इति सचतकालका सहित, ज्ञा० 1 श्रु०१ : सप (प्प)डिकम्म न० (सप्रतिकर्मन्) प्रतिकर्मसहिते नशन "भत्तपरिन्नाऽजस तिचउविहाहारचायनिप्फन्नं / स (प्प) पडि-कम्म नियमा, जहा समाही विणिदिट्ट / / 1:" इति / स्था० 2 ठा०४ उ०। सपडिक्कमण पुं० (सप्रतिक्रमण) उभयकालकरणीयप्रतिक्रम-णसहित, सह प्रतिक्रमणेनाभयसन्ध्यामावश्यकेन्न यः स तथा, अन्येषां तु कारणनालप्रतिक्रमणमिति उक्तं 5-- “सपडिकमाणो धन्मो, पुरिमरस य पच्छिमरस यानि (णरस) णा" स्था०६ ठा०३ उ०। सपडिदिसि 2 प्रतिदिश) प्रतिदिशा विदिशा सम-साम, समातिदेवतावन, 6.4 टा०२८ सपमज्जिय अ.८.० (संप्रमृज्य) साप्रमार्जन कृत्यत्यय , 10 1 संव० सपरक्कम न० (सपराक्रम) पराक्रमः-सामध्ये सह पराक्रमेण वर्तत इति सपराक्रमः / पराक्रमयुक्ते अनशने, आचा० 1 0 8 अ० 1 उ०। (इदं च 'मरण' शब्द षष्ठभागे 114 पृष्ठे व्याख्यातमा) सपरसुय न० (स्वपरश्रुत) स्वसमयसमययोः द्वारा द्वा० सपरिग्गह त्रि० (सपरिग्रह) सह परिग्रहण-द्विपदचतुप्पदधनधान्याऽऽदिना वर्तत इति सपरिग्रहः / सूत्र० 2 भृ० 1 अ० / धनधान्यद्विपदचतुष्पदादिना वर्तमाने, तदभावेऽपि शरीरोपकर--णादी मूच्छावति च सूत्र०१ श्रु०१०४ उ०। सपरिमाण त्रि० (सपरिमाण, सह परिमाणन वर्तत इति सपरि-माणम्। सपरिच्छेद, सूत्र०१ श्रुः सपरियण त्रि० (सपरिजन) सह पारजनवर्तत इति सपरिजनः / भृत्यादिवर्गसहिते. ऊन 20 अ० सपरिया स्त्री०( " से शयाण स ! सपरिवार वि०रिवारकीयारिवारयोग्यासनपरिक-रिते 80 2204 अ०. सपरिसाग निक(सपाका सहपर्यदा वैयेषां वा ते सपर्षत्काः सदस्येषु, आ०म०१ अ०। सपरोवधाय पुं० (स्वपरोपघात) आत्मन्यसक्लेशे, जी०१ प्रति०। सपाउरण त्रि० (सप्रावरण) सप्राच्छादने, 101 अधि०। सपाडु गभंडधारि पुं० (सप्रादुकभाण्डधारिन्) यावन्मात्रमुपक रणभुपयुज्यते तावन्मात्र धरति शेषं परिष्ठापयति साधी, व्य० 5 उ०। सपाण त्रि० (समाय) सह प्राणैर्वर्तते इति सप्राणम् : सचित्ते दशा०२ अ०। सपाय स्वपात्र) आत्मनः संज्ञामात्रके, अप्पणिज्जो सग्णामत्तओ रूपाय भण्णात / नि०यू०३ उ०। सपायच्छित्त त्रि० (सप्रायश्चित्त) सह प्रायश्चित्तेन वर्त्तत इति सप्रायश्चितम् / प्रायश्चित्तयुक्ते, स्था०५ टा०२ उ०। व्य० / सपाव त्रि० (सपाप) “क-ग-च-ज-त-द-प-य-वां प्रायो लुक्" ||8/1 / 177 / / सपावं / अत्र प्रायोग्रहणान्न लुक् / पापस हेते, प्रा० १पाद। सपासंडि पु० [रवपाष (ख)नि जनपाषण्डिनि. णाम.. - रित्ताने परूवेति जिणक्यण चोरति भाडी चेवा नि० 016 321 सपिसल्लय पुं० [सपि (शाच सल्ला सह शिसहर पाचन पन्त इस्ते सपिसल्लयाः पिशाचेन राहिला. 21 द्वार! सपुरजणजाणवय नि० (सपुरजनजानपद) राह पुरजनेन जान-पदेन च जनपदसम्बन्धिजनन वर्तते यः स तथा। पुरजनजन--पदजनसमेते, भ० ११श०११ उ०।