________________ सद्धा 361 - अभिधानराजेन्द्रः - भाग 7 सन्ना कानिचिद्विधिगतानि सूत्राणि सन्ति, यथा- "संयते भिक्खका-लम्मि, यथाभवत्येवमृजुभावादार्जवगुणादिति। ध० 20 3 अधि० 3 लक्ष० / असंभंतो अमुक्छिओं / इमेण कमजोएण, भत्तपाणं गवेसए / / 1 / / " | सद्धाजणण न० (श्रद्धाजनन) श्लाघने, सद्धाजणणं ति वा सला--घणं इन्सादीनि, कानिचिदुद्यमसूत्राणि यथा- "दुमपत्तएँ पंडुए जहा, निवडइ ति वा एगट्ठा / नि० चू० 1 उ० / राइगणाण अबए एवं मणुयाण जीवियं,समयं गो-यम! मा पमायए।।१।" सद्धाथिरया स्त्री० (श्रद्धास्थिरता) श्रद्धास्थैर्ये, पं०व०१द्वार। इत्यादीनि, वर्ण कसूत्राणि- 'रिद्वत्थ-मियसमिद्धा' इत्यादीनि प्रायो / सद्धाभंग पुं० (श्रद्धाभङ्ग) भक्तिनाशे, जी०१ प्रति०। ज्ञाताधर्मकथाधष, भयसूत्राणि- नरकेषु मासरुधिरादिकथनरूपाणि, सद्धामेत्तत्त न० (श्रद्धामात्रत्व) श्रद्धा-रुचिःसैव सामान्यभावे श्रद्धा उक्तं च- "नरए गुमसरुहि-राइ-वन्नणं जं पसिद्धिमित्तेणाभयहेउ इहर कार्यरहिता श्रद्धामात्रं तद्भावस्तत्त्वम् / केवलश्रद्धायाम, पञ्चा० 13 तेसिं, वउब्वियभावओन तयं / / 1 / / " इत्यादीनि, उत्सर्गसूत्राणि। यथा- | विव०। "इसिं छह लीवनिकायाणं नेव सयं दंड समारंभिज्जा” इत्यादि सद्धालु पुं० (श्रद्धालु) धर्मानुष्टानं निरन्तरं कार्यमेवेति श्रद्धासहि-ते, षट् जीवनिका-यरक्षाविधायकानि. अपवादसूत्राणि प्रायश्छेदग्रन्थ- धर्मानुष्ठानं निरन्तरं कार्यमव किंतु तत्कुर्वता सर्वशक्त्या विधौ गम्यानि, यद्वा-"नया लभिजा निउण सहाय,गुणाहियं वा गुणओ समं यतनीयम्, इदमेव च श्रद्धालोर्लक्षणम्। आहुश्च-- वा इस विपाधाइँ विवजयंतो, विहरिज कामेसु असज्जमाणो // 1 // " "विहिसारं चिअसेवइ, सद्धालू सत्तिमं अणुट्टाणं। इत्यादीनि, तदुभयसूत्राणि- येषूत्सर्गापवादौ युगपत्कथ्यते, यथा- दव्वाइ दोस निहओ, विपक्खवाय वहइ तम्मि / / 1 / / “अदृज्झाणाभा, सम्म अहियासियव्यओ वाही। तब्भा-वम्मि उ धण्णाणं विहिजोगो, विहिपक्खाराहगा सयाधण्णा। विहिणा, पडियारपवत्तणं नेयं / / 1 / / " इत्यादीनि एवं सूत्राणि बहुविधानि विहिबहुभाणी धण्णा, विहिपक्खअदूसगा धन्ना / / 2 / / स्वसमय-पररमय-निश्चय-ट्यवहार-ज्ञानक्रिया दिनानयमत- आसन्नसिद्धिआणं,विहिपरिणामो उहोइ सयकालं। प्रकाशकानि सभये-सिद्धान्ते गम्भीरभा--वानि-महामतिगम्याभि- विहिचाओऽविहिभत्ती, अभव्वजिअदूरभव्वाणं // 3 // " प्रामाणि सन्तीति शेषः। ध०२ अधि०। ततः किमित्याह सद्धिं अध्य० (सार्द्धम) समान युगपत्। एकत्रेत्यर्थे , नि० चू०२ उ०। तेसिं विसयविभाग, अमुणंतो नाणवरणकम्मुदया। सहेत्यर्थे, भ. 2 श० 5 उ० / आचा० / ज्ञा० / औ०। मुज्झइजीवा तत्तो, सपरेसिमसग्गहंजणई।१०७।। सद्धेअ त्रि० (श्रद्धय) नान्यथेत्यादीति भावनया शेये, आव० 4 अ०। लेषां सूत्राणां विषय विभागमयमस्य सूत्रस्य विषयोऽयं चामुष्येत्ये- | सन्तमस न० (सन्तमस) अन्धकारे "सन्तमसं अंधयारं धंतं तिमिरं वंरूपममुणन-अलक्षयन ज्ञानावरणकर्मण उदयाद्धेतोमुह्यति- ___ तमिस्सं च" पाइ० ना० 48 गाथा। माहगुपयाति जीवः-प्राणी ततः स्वपरयोरात्मनः परस्य च पर्यु- ] सन्तय न० (सन्तत) अविरामे, “सइ अविरयं अविरामं अणुवेलं संतयं पासकस्यासद्गहभसगोधं जनयति, जमालिवत् ( 'जमालि' शब्दे सया निच्च" / पाइ० ना०८७ गाथा। चतुर्थभागे सर्व वृत्तान्तम्।)। तत्कथा चाति-प्रतीतत्वान्न वितन्यत सन्दण पुं० (स्यन्दन) रथे, “संदणो रहो" पाइ० ना० 223 गाथा। सन्दाणिअ त्रि० (सन्दानित) बद्धे, "बद्धं संदाणिअंनिअलिअंच" ततश्व पाइ० ना० 167 गाथा। तं पुण संविग्गगुरू,परहियकरणुज्जयाणुकंपाए। सन्दिट्ठ न० (सन्दिष्ट) आत्महिते, “सन्दि8 अप्पाहिअं"।पाइ० ना० बोहिंति सुत्तविहिणा, पन्नवणिज्जं वियाणंता॥१०८|| 185 गाथा। तभूद पुनः शब्दार्थनं विनीतं च संविग्नाः-प्रतीतार्था गुरवः--पूज्याः सन्दिद्ध त्रि० (सन्दिग्ध) संशयिते, "सन्दिद्धं संसइअं" / पाइ० ना० परहितकरणोहताः-परोपकाररसिका अनुकम्पया-मा गमत् एष 185 गाथा। दुर्गतिमित्यनुग्रहबुद्ध्या प्रेरिता बोधयन्तिःप्रज्ञापयन्ति सूत्रविधिना सन्दुमिअ त्रि० (प्रदीप्त) उद्दीपिते,"उद्दीविअं उज्जालिअंपली-विअं आगमोक्तयुक्तिभिः प्रज्ञापनीयं प्रज्ञापनो चितं विजानाना जाण सन्दुमि” पाइ० ना०१६ गाथा। लक्षयन्तस्तदितरस्य सर्वज्ञनापि बोधयितुमशक्य-त्वादिति। सन्दोह पुं० (सन्दोह) गणे, संदोहो निउरम्बो। पाइ० ना०१८ गाथा। ततः-- सन्धुक्कि अ त्रि० (प्रदीप्त) उज्ज्वालिते, "सन्धुक्किअं उद्दीविअं सोऽवि असग्गहचाया, सुविसुद्धदसणं चरित्तंच। उज्जालिअंपलीविअ जाण" / पाइ० ना० 16 गाथा। आराहिउंसमत्थो, होइ सुहं उज्जुभावाओ।।१०।। सन्न त्रि० (सन्न) क्लान्ते, "सन्नं किन्नं सुठिअंउव्वायं नीसह किलंतं सोऽपि प्रज्ञापनीयमुनिः सुनन्दराजर्षिसदृशोऽसद्गृहत्यागान्नि- च" / पाइ० ना०७६ गाथा। जपरिकल्पितबोधमोचनात् सुविशुद्धमतिनिर्मल दर्शनसम्यक्त्वं सन्ना स्त्री० (संज्ञा) नामनि, “सन्ना गुत्तं च नाम अहिहाणं" पाइ० ना० चारित्रं-संयम शब्दात्-ज्ञानतपसी चाराधयितु समर्थो भवति सुखं / 161 गाथा। इति।