________________ सद्दालपुत्त 360 - अभिधानराजेन्द्रः - भाग 7 सद्धा अ०। जे णं ममं मज्झिमयं पुत्तं जे णं ममं कणीयसं पुत्तं० जाव प्रश्न०१आश्र० द्वार। आयचाई जाऽवि य णं ममं इमा अग्गिमित्ता भारिया सद्ध न० (श्राद्ध) पितृक्रियायाम्, जी० 3 प्रतिः 4 अधि० / रा०। समसुहदुक्खसहाइया तं पि य इच्छइ साओ गिहाओ नीणेत्ता स्थालीपाकमृतपिण्डनिवेदने, जं०२ वक्ष। ममं अग्गओ घाएत्तए,तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए त्ति सद्धम्मजाण न० (सद्धर्मयान) सद्धर्मरूपे यानपात्रे, पं० व०५ द्वार। कटु उद्धाइए जहा चुलणीपिया तहेव सव्वं भाणियव्वं नवरं सद्धम्मबुड्डिजणग त्रि० (सद्धर्मवृद्धिजनक) सुन्दरधर्ममत्यत्पा-दके, अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ / सेसं जहा पञ्चा०६ विव०। चुलणपियावत्तव्वया, नवरं अरुणभूए विमाणे उववन्ने० जाव सद्धम्मपरंमुह त्रि० (सद्धर्मपराङ् मुख) दुर्गतौ पतन्तमा मान धा रयतीति धर्मः, संश्चासौ धर्मश्च सद्धर्मः क्षान्त्यादिकश्चरणकरणमहाविदेहे वासे सिज्झिहिइ, निक्खेवओ। (सू० 45) उपा०७ धर्मो गृह्यते, तत्पराङ् मुखः / धर्मविमुखे, आव० 4 अ०। जी०। सद्धम्मपरिक्खा स्त्री० (सद्धर्मपरीक्षा) सम्यगधर्मपरीक्षायाम्, षो० सद्दालु त्रि० (शब्दवत्) "आल्विल्लोल्लाल-वन्त-मन्तेत्तेरमणा मतोः" 1 विव० / “बालः पश्यति लिईध्यमाद्धार्वेचारयति सद्-वृत्तम् / ||8||156 // इति मतोः स्थाने आलु आदेशः। शब्दयुक्तेः, प्रा। आगमतत्त्वं तु बुधः, परीक्षत सर्वयत्नेन / / 1 / / " इति! धः 1 अधिः / और ('धम्म' शब्दे चतुर्थभागे 26 पृष्ठे व्याख्या गता। सद्दावाई पुं० (शब्दापातिन्) हैमवतवर्षवृत्तवेताढ्यपर्वते, स्था० सद्धम्मपरिणाम पुः / सद्धम्मपरिणाम) सहजपरिणमने, अष्ट० 8 10 ठा० 3 उ० भ० / देवविशेषे, स्था० / अष्ट! *दो सद्दावाती देवा / (सू०६२+) स्था०२ ठा० 3 उ०। सद्धा स्त्री० (श्रा, "श्रद्धर्द्धि मूर्धाऽर्धेऽन्ते वा" ||8/2041 / / इति सद्दावायवासी पुं० (शब्दापातिवासिन्) देवविशेष, स्था० / संयुक्तस्य ढोका। सङ्का। पक्षे-सद्धा। श्रद्धा। प्रा० / “न श्रदुदोः" *दो सद्दावायवासी साती देवा / (सू०१६२४) स्था०२ ठा०३ / / 8 / 1 / 12 / श्रद् उद् इत्येतयोरन्न्यव्यञ्जनस्य लुग ।प्रा० / उ०। इच्छायाम, "ईहा इच्छा वञ्छा सद्धा कामो य आसंसा" पाइ० ना० सद्दिही पुं० (सदृष्टि) सती-समीचीना दृष्टिर्यस्यासौ सदृष्टिः। 70 गाथा / स्वकीयेऽभिलाषे, पञ्चा० 2 विव० / प्रवर्धमानासम्यग्दृष्टी, प्रति० / स्थिरादिषु योगदृष्टिषु, द्वा० 23 द्वा० / नुष्ठानकरणे, आचा० 1 श्रु०१ अ०३ उ० / विशुद्धचित्तपरिणामे, सदिय त्रि० (शब्दित) शब्दः प्रसिद्धिः संजातो यस्य तच्छन्दितम। आव०६ अ० / तत्सङ्गाभिलाषे, दश०६ अ० / मिथ्यात्वमोहनीयप्रसिद्धे, ज्ञा० 1 0 1 अ० / ओ०। आकारिते, ज्ञा० 1 श्रु० 1 अः / कर्मक्षयोपशमादिजन्योदकप्रसादकमणिवचेतसः प्रसादजन्याम, ध० 2 अधिः / तत्त्वश्रद्धाने, संयमयोगविषये निजाभिलाषे, प्रश्न०१ संव० *शाब्दिक पुं० शब्दज्ञे, अनु०॥ द्वार। धर्मकरणाभिलाषे, उत्त०३ अ० / अथ श्रद्धाप्रवर धर्म इति जो जं जाणइ / तं जहा-सह सदिओ,गणियं गणिओ। अनु० / द्वितीय भावसाघोलिङ्गमुपसंहरन् प्रज्ञापनीयलक्षणं तृतीय भावसाधुसझुण्णइय वि० (शब्दोन्नतिक) उन्नतशब्दके, ज्ञा० 1 श्रु. 1 अ / लिङ्गं संबन्धय नाहजी एसा पवरा सद्धा, अणुबद्धा होइ भावसाहुस्स। सदुद्देसय पुं०(शब्दोद्देशक) शब्दोपलक्षित उद्देशकः शब्दोहे-शकः / एईए सब्भावे, पन्नवणिज्जो हवइ एसो॥१०५|| द्विस्थानकस्य तृतीये उद्देशके, स्था०५ ठा०१ उ०। एषा-चतुरङ्गा प्रवरा-वरेण्या श्रद्धा-धर्माभिलाषोऽनुबद्धा-असहुप्पाय पुं०(शब्दोत्पाद) शब्दोत्पती, स्था०। व्यवच्छिन्ना भवति-सम्पद्यते भावसाधोः-प्रस्तुतयते: एतस्याः दोहिं ठाणेहिं सद्दुप्पाए सिया। तं जहा-साहन्नताणं चेव पोग्ग श्रद्धायाः सद्भाव-सत्तायां प्रज्ञापनीयः-असद्ग्रहविकला भव-त्येष लाणं सहुप्याए सिया, भिजंताणं चेव पोग्गलाणं सझुप्पाए सिया। भावमुनिरिति। (सू०८१४) ननु किं चरित्रवतोऽप्यसदगहः सम्भवति? सत्यं संभव थपि 'दोही त्यादि द्वाभ्यां स्थानाभ्यां कारणाभ्यां शब्दोत्पादः स्याद् मतिमोहमाहात्म्यात-मतिमोहो पि कुत भवेत संहन्यमानानां च संघातमापद्यमानानां सतां कार्यभूतः इलिययतशब्दोत्पादः समापशाग्यर्थे वा षष्ठीति संहन्यमानभ्य इत्यर्थः विहिउज्जमवन्नयभय, उस्सग्गववायतदुभयनयाई। पुद्गलानां बायपरिणामानां यथा घण्टालालयोरेवं भिद्यमानानां सुत्ताइँ बहुविहाई, समए गंभीरभावाई।।१०६।। वियुज्यमानानां च यथा वंशदलानामिति / स्था०२ ठा०३ उ०।। विधिश्च-उद्यमश्च-भयं चोत्सर्गश्चापवादश्च तदुभयं सद्दूल पुं० (शार्दूल) सिंहपर्याय आटव्ये पशी, आव० 110 / "इल्ली चेति द्वन्द्वस्तस्य च स्वपदप्रधानत्वाद्, गतानिति प्रत्ये कमपुल्ली वग्यो सहला पुंडरीओय।" पाइ० ना० 44 गाथा।व्याघ्रविशेषे, / भिसंबध्यते, सूत्राणि च विशेष्याणि ततश्चैवं योज्यते