________________ सद्दालपुत्त 386 - अभिधानराजेन्द्रः - भाग 7 सद्दालपुत्त च्छन्ने बहहिं अट्ठहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्थिं नित्थारेइ,से तेणट्टेणं सद्दालपुत्ता ! समणे भगवं महावीर महाधम्मकहि" त्ति, कण्ठ्योऽयं, नवरं जीवानां नश्यदादिविशेषणहेतुदर्शनायाह- 'उम्मग्गे' त्यादि, तत्रोन्मार्गप्रतिपन्नान्- आश्रितकुदृष्टिशासनान् सत्पथविप्रनष्टान्त्यक्तजिनशारगन, एतदेव कथमित्याह-मिथ्यात्वबलाऽभिभूतान्-- तथा अष्ट विधकर्मे व तमःपटलम्-अन्धकारसमूहः तेन प्रत्यवच्छन्नानिति। तथा निर्यामकालापके 'बुङ्माणे' त्ति-निमज्जतः 'निबुड्डमाणे' ति--नितरां निमज्जतः जन्ममरणादिजले इति गम्यते, 'उप्पियमाणे' त्ति-उत्प्लाव्यमानान् / 'पभु' त्ति-प्रभवः-समर्थाः, इतिच्छेकाः-इति एवमुपलभ्यमानाद्भुतप्रकारेण,एवमन्यत्रापि छेकाःप्रस्तावज्ञाः, कलापण्डिता इति वृद्धा व्याचक्षते, तथा इति दक्षा:-- कार्याणामविलम्बितकारिणः तथा इति प्रष्ठाः-दक्षाणां प्रधानावाग्मिन इति वृद्धरुक्त, क्वचित्- ‘पत्तट्टा' इत्यधीयते, तत्र प्राप्तार्थाःकृतप्रयोजनाः, तथा इति निपुणाः-सूक्ष्मदर्शिनः कुशला इति च वृद्धोक्तम्, इति नयवादिनोनीतिवक्तारः, तथा इत्युपदेशलब्धा लब्धाप्तोपदेशः, वाचनान्तरे इति मेधाविनः अपूर्वश्रुतग्रहणशक्तिमन्तः इति विज्ञानप्रप्ताः-अवाप्तसदोधाः। 'से जहे' त्यादि, अथ यथा नाम कश्चित्पुरुषः 'तरुणे' ति-वर्धमानवयाः वर्णादिगुणोपचितं इत्यन्ये, यावत्करणादिदं दृश्यम्- 'बलवं' सामथ्र्यवान् 'जगवं'युगंकालविशेषः तत्प्रशस्तमस्याऽस्तीति युगवान, दुष्टकालस्य बलहानिकरत्वात्तव्यच्छेदार्थमिदं विशेषणम्, 'जुवाणे' ति-युवा वयःप्राप्तः, 'अप्पायड्के' त्ति-नीरोगः 'थिरगहत्थ' त्तिसुलेखकवद् अस्थिराग्रहस्तो हि न गाढग्रहो भवतीति विशेषणमिदम् 'दढपाणिपाए' त्ति-प्रतीतं 'पासपिठ्ठन्तरोरुपरिणए, ति-पावों च पृष्टान्तर च तद्विभागौ ऊरू च परिणतौनिष्पत्तिप्रकर्षावस्थां गतो यस्य स तथा,उत्तमसंहनन इत्यर्थः, 'तलजमलजुयलपरिघनिभबाहु त्ति--तलयो:-तालाभिधानवृक्षविशेषयोः यमलयो:समश्रेणिकार्ययुगलं परिघश्च-अर्गला तन्निभौ तत्सदृशौ बाहू यस्य स तथा, आयतबाहुरित्यर्थः, 'घणनिचियबहट्टपालिखन्धे' त्तिधननिचितः-लत्यर्थं निविडो वृत्तश्चबर्तुलः पालिवत्-तडागादिपालीव स्कन्धो-अंशदेशो यस्य स तथा, 'चम्मट्टगदुहणमोट्टियसमाहयनिचिर गायकाए' त्ति चर्मेष्टकाइष्टकोशकलादिभृतधर्मकुतपरूपायदाकर्षणेन धनुर्धरा व्यायाम कुर्वन्ति द्रुघणो मुद्गरो मौष्टिकोमुष्टिप्रभाणः प्रोतचर्मरज्जुकः पाषाणगोलकस्तैः समाहतानि-- व्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानि गात्राणि-अङ्गानि यत्र स तथा स एवंविधः कायो यस्य स तथा, अनेनाभ्यासजनितं सामर्थ्यमुक्त, 'लणपवणजइणवायामसमत्थे' त्ति-लवणं चअतिक्रमणं लवन च-उत्प्लवनं जविनव्यायामश्वतदन्यः शीघ्रव्यापारस्तेषु समर्थो यः स तथा, 'उरस्सबलसमागए' त्ति- अन्तरात्साहवीर्ययुक्त इत्यर्थः 'छए' त्ति-प्रयोगज्ञः 'दक्खे' त्तिशीघ्रकारी 'पत्तट्टे त्ति-अधिकृतकर्मणि निष्ठाङ्गतः प्राप्तार्थः, प्रज्ञ इत्यन्ये, 'कुसले' त्ति-आलोचितकारी 'मेहावि' त्ति--सकृद् दृष्टश्रुतकर्मज्ञः 'निउणे' त्ति-उपायारम्भकः 'निउणसिप्पोवगए' त्ति-. सूक्ष्मशिल्पसमन्वित इति, अजंवा छगलम् एलकं वाउरभं शूकरंवाचराहं कुर्कुटतित्तिरवर्तकलाव-ककपोतकपिञ्जलवायसश्येनकाः पक्षिविशेषा लोकप्रसिद्धाः 'हत्थंसिय' त्ति-यद्यप्यजादीनां हस्तो न विद्यते तथाप्यतनपादौ हस्त इव हस्त इति कृत्वा हस्ते वेत्युक्तं, यथासम्भवं चैषां हस्तपादखुरपुच्छपिच्छशृङ्ग विषाणरोमाणि योजनीयानि, पिच्छ:-पक्षावयव विशेषः,शृङ्गमिहाजैडकयोः प्रतिपत्तव्यं, विषाणशब्दो यद्यपि गजदन्ते रूढस्तथाऽपीह शूकरदन्ते प्रतिपत्तव्यः,साधय॑विशेषादिति, निश्चलम्-अचलं सामान्यतो निष्पन्दं-किञ्चिच्चलनेनापि रहितम्, 'आघवणाहिय'त्ति आख्यानैः प्रज्ञापनाभिः भेदतो वस्तुप्ररूपणाभिः 'सञ्ज्ञापनाभिः-सञ्ज्ञानजननैः विज्ञापनाभिः--अनुकूलभणितैः।। तएणं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील० जाव भावेमाणस्स चोइस संवच्छरा वइक्कन्ता,पण्णरसमस्स संवच्छरस्स अनन्तरा वट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पग्नित्ता णं विहरइ,तएणं तस्स सद्दालपुत्तस्स समणोवासयस्स पुव्वरत्तावरत्तकाले एगे देवे अन्तियं पाउन्भवित्था, तए णं से देवे एगं महं नीलुप्पल जाव असिं गहाय सद्दालपुत्तं समणो-वासयं एवं वयासी-जहा चुलणीपियस्स तहेव देवो उवसग्गं करेइ, नवरं एक्के के पुत्ते नव मंससोल्लए करेइ० जाव कणीयसंघाएइ घायइत्ता० जाव आयञ्चइ। तए णं से सद्दालपुत्ते समणो-वासए अभीए० जाव विहरइ / तए णं से देवे सद्दालपुत्तं समणो-वासयं अभीयं 0 जाव पासित्ता चउत्थं पि सद्दालपुत्तं समणो-वासयं एवं वयासी-हं भो! सद्दालपुत्ता ! समणोवासया अपत्थियपत्थिया० जाव न भञ्जसि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मविइज्जिया धम्माणुरागरत्ता समसुहदुक्खसहाइया तं ते साओ गिहाओ नीणेमि नीणेमित्ता तव अग्गओ धाएमि घायइत्ता नवमंससोल्लए करेमि करेत्ता आदाणभरियंसि कमाहयंसि अद्दहेमि अद्दहेत्ता तव गायं मंसेण य सोणिएण य आयञ्चामि, जहा णं तुमं अट्टदुहट्ट० जाव ववरोविज्जसि / तएणं से सदालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए० जाव विहरइ / तए णं से देवे सद्दालपुत्तं समणोवासयंदोचं पितचं पिएवंवयासी हंभो!सद्दालपुत्ता!समणोवासया! तं चेव भणइ, तए णं तस्स सद्दालपुत्तस्स समणोवा-सयस्स तेणं देवेणं दोचं पितचं पि एवं वुत्तस्स समाणस्स एयअज्इ-ज्ञथिए०४ समुप्पन्ने एवं जहा चुलणीपिया तहेव चिन्तेइ जे णं ममं जेटुं पुत्तं