________________ सद्दालपुत्त 388 - अभिधानराजेन्द्रः - भाग 7 सद्दालपुत्त वाणुप्पिया ! एवं वुचइ-समणे भगवं महावीरे महामाहणे? एवं खलु सद्दालपुत्ता ! समणे भगवं महावीरे महामाहणे, उप्पन्नणाणदंसणधरे. जाव महियपमूइए० जाव तच्चकस्ससम्पयासम्पउत्ते, से तेणऽतुणं देवाणुप्पिया एवं वुच्चइ समणे भगवं महावीरे महामाहणे / आगए णं देवाणुप्पिया ! इहं महागोवे? के णं देवाणुप्पिया ! महागोवे? समणे भगवं महावीरे महागोवे / से केणतुणं देवाणुप्पिया ! 0 जाव महागोवे? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे मिजमाणे / लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डे णं सारक्खमाणे संगोवेमाणे निव्याणमहावाडं साहत्थिं सम्पावेइ, से तेणद्वेणं सद्दालपुत्ता ! एवं वुच्चइ-समणे भगवं महावीरे महागोवे / आगए णं देवाणुप्पिया ! इहं महासत्थवाहे? के णं देवाणुप्पिया ! महासत्थवाहे? सद्दालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे, से केणटेणं? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे / संसाराऽडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे धम्ममएणं पंथेणं सारक्खमाणे० निव्वाणमहापट्टणाभिमुहे साहत्थिं सम्पावेइ, से तेणटेणं सद्दालपुत्ता एवं वुधइ समणे भगवं महावीरे महासत्थवाहे / (उपा०) (भगवान् महावीरः महाधर्मकथी इति 'महाधम्मकही' शब्दे षष्ठे भागे 167 पृष्ठे उक्तम्।) आगए णं देवाणुप्पिया ! इह महानिजामए? के णं देवाणुप्पिया महानिजामए? समणे भगवं महावीरे महानिजामए, से केणऽटेणं०? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे० जाव विलु० बुडमाणे निबुड्डमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थिं सम्पावेइ से तेणढेणं देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महानिजामए / तए णं से सद्दालपुत्ते समणोवासए गोसालं मखलिपुत्तं एवं वयासी-तुब्भे णं देवाणुप्पिया ! इयच्छेया० जाव इय निउणा इय नयवादी इय उवएसलद्धा इय विण्णाणपत्ता, पभूणं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए? नो तिणढे समढे / से केणतुणं देवाणुप्पिया ! एवं वुचइ-नो खलु पभू तुम्भे मम धम्मायरिएणं . जाव महावीरेणं सद्धिं विवादं करेत्तए? सद्दालपुत्ता ! से जहा नामए केइ पुरिसे तरुणे जुगवंजाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुकुडं वा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिङ्गसि वा विसाणंसि वा रोमंसि वा जहिं गिण्हइ तहिं तहिं निश्चलं निप्फंद धरेइ, एवामेव समणे भगवं महावीरे ममं बहूहिं अट्ठेइ य हेऊहि य० जाव वागरमाणे हि य जहिं जहिं गिण्हइ तहिं तहिं निप्पट्ठपसिणवागरणं करेइ, से तेण?णं सद्दालपुत्ता ! एवं वुचइनो खलु पभू अहं तव धम्मायरिएणं. जाव महावीरेणं सद्धिं विवादं करेत्तए। तएणं से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एवं वयासी- जम्हा णं देवाणुप्पिया ! तुभं मम धम्मायरियस्स . जाव महावीरस्स संतेहिं तच्चेहिं तहिएहिं सब्भूएहिं भावे हिं गुणकित्तणं करेइ तम्हा णं अहं तुम्मे पाडिहारिएणं पीढ० जाव संथारएणं उवनिमन्तेमि नो चेव णं धम्मो त्ति वा तवो त्ति वा तं गच्छह णं तुम्भे मम कुम्भारावणेसु पाडिहारियं पीढफलग० जाव ओगिण्हित्ता णं विहरह / तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमढें पडिसुणेइ पडिसुणित्ता कुम्मारावणेसु पाडिहारियं पीढ० जाव ओगिण्हित्ता णं विहरहा तण णं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाएइ बहूहिं आघवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते परितन्ते पोलासपुराओ नयराओ पडिणिक्खमइ पोलासपुराओ नगराओ पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ। (सू० 44) 'महागोवे' त्यादि, गोपो-गोरक्षकः स चेतरगोरक्षकेभ्योऽतिविशिष्टत्वान्महानिति महागोपः / 'नश्यत' इति सन्मार्गाच्च्यवमानान 'विनश्यत' इत्यनेकशो म्रियमाणान खाद्यमानान-गादिभावे व्याघ्रादिभिः छिद्यमानान्-मनुष्यादिभावे खड्गादिना भिद्यमानान् कुन्तादिना लुप्यमानान् कर्णनासादिच्छेदनेन विलुप्यमानान बाह्योपध्यपहारतः गा इवेति गम्यते, “निव्वाणमहावार्ड' तिसिद्धिमहागोस्थानविशेषं 'साहत्थे' त्ति-स्वहस्तेनेव रवहस्तेन, साक्षादित्यर्थः / महासार्थवाहालापकानन्तरं, पुस्तकान्तरे इदमपरमधीयते- "आगए णं देवाणुप्पिया ! इह महाधम्मकही? के णं देवाणु प्पिया ! महाधम्मक ही? समणे भगवं महावीरे महाधम्मकही। से केणटेणं समणे भगवं महावीरे महाधम्मकही? एवं खलु सद्दालपुत्ता ! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे जाव विलुप्पमाणे उम्मग्गपडिवन्ने सप्पहविप्पणट्टे मिच्छत्तबला-भिभूए अट्ठविहकम्मतमण्डलपडो