________________ सद्दालपुत्त 387 - अभिधानराजेन्द्रः - भाग 7 सद्दालपुत्त इयनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उवट्ठवह उवट्ठवेहित्ता मम एयमाणत्तियं पञ्चप्पिणह / तए णं ते कोडुम्बियपुरिसा० जाव पञ्चप्पिणन्ति। तएणंसा अग्गिमित्ता मारिया व्हाया० जाव पायच्छित्ता सुद्धप्पावेसाइं० जाय अप्पमहग्घाभरणालंकियसरीरा चेडियाचकबालपरिकिण्णा धम्मियं जाणप्पवरं दुरूहइ दुरूहइत्ता पोलासपुरं नगरं मज्झं मज्झेणं निग्गच्छइ निग्गच्छित्ताजेणेव सहस्सम्बवणे उजाणे जेणेव समणे भगवं महावीरेतेणेव उवागच्छइ उवागच्छित्ताधम्मियाओ जाणाओ पच्चोरुहइ पचोरुहित्ता चेडियाचक्कवालपरिखुडाजेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता तिक्खुत्तो० जाव वन्दइ नमसइ वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे 0 जाव पञ्जलीउडा ठि(इ)या चेव पज्जुवासइ।तएणंसमणे भगवं महावीरे अग्गिमित्ताए तीसे य० जावधम्मंकहेइ।तएणंसा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हततुट्ठा समणं भगवं महावीरंवन्दइनमसइवंदित्ता नमंसित्ता एवं वयासी सद्दहामि णं भंते ! निग्गन्थं पाव-यणं० जाव से जहेयं तुब्भे वयह, जहाणं देवाणुप्पियाणं अन्तिए बहवे उग्गा भोगा. जाव पव्वइया नो खलु अहं तहा संचाएमि, देवाणुप्पियाणं अन्तिए मुण्डा भवित्ता० जाव अहं णं देवाणुप्पियाणं अन्तिए पंचाणुव्वइयं सत्तसिक्खायइयं दुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह। तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्मपडिवज्जइपडिवजित्तासमणं भगवं महावीरंवन्दइनमसइ वंदित्ता नमंसित्ता तमेव धम्मियं जाणप्पवरं दुरूहइ दुरूहित्ता जामेव दिसंपाउन्भूया तामेव दिसंपडिगया। तएणं समणे भगवं महावीरे अन्नया कयाइ पोलासपुराओ नयराओ सहस्सम्बवणाओ पडि निग्गच्छइ पडि निग्गच्छित्ता बहिया जणवयविहारं विहरइ / (सू० 43) 'तए णं सा अग्गिमित्ता' इत्यादि, ततः सा अग्निमित्रा भार्या सद्दालपुत्रस्य श्रमणोपासकस्य तथेति एतमर्थ विनयेन प्रतिशृणोति, प्रतिश्रुत्य च स्नाता 'कृतबलिकर्माबलिकर्म लोकरूढं, कृतकौ-- तुकमङ्गलप्रायश्चित्ताकौतुकंमषीपुण्ड्रादिमङ्गलंदध्यक्षचन्दनादि एते एव प्रायश्चित्तमेव प्रायश्चित्तं दुःस्वप्नादिप्रतिघात-कत्वेनावश्यकार्यत्वादिति, शुद्धात्मा, वैषिकाणिवैषार्हाणि मङ्गल्यानि प्रवरवस्त्राणि परिहिता, अल्पमहा_भरणालंकृतशरीरा चेटिकाचक्र वालपरिकीर्णा, पुस्तकान्तरे यानवर्णको दृश्यते, स चैवं सव्याख्यानो-, ऽवसेयः- 'लहुकरणजुत्तजोइयं' लघुकरणेनदक्षत्वेन ये युक्ताः / पुरुषास्तैोजितं यन्त्रयूपादिभिः सम्बन्धितं यत्तत्तथा,तथा'समखुरवालिहाणसमलि हियसिंगएहिं' समखुरवालिधानीतुल्यशफपुच्छो समे लिखिते इव लिखितेशने यथोस्ती तथा ताभ्यां गोयुवभ्यामिति सम्बन्धः, 'जम्बूणयामयकलावजोत्तपइविसिट्टएहिं' जाम्बूनदमयो कलापौ ग्रीवाभरणविशेषौ योक्त्रे च-कण्ठबन्धनरज्जू प्रतिविशिष्टेशोभने ययोस्तौ तथा ताभ्यां, 'रययामयघण्टसुत्तरज्जूगवरकञ्चणखइयनत्थापग्गोग्गहियएहि रजतमय्यौरूप्यवि-कारौ घण्टे ययोस्तौतथा सूत्ररज्जुकेकाासिकसूत्रमय्यौ येवरकाञ्चनखचिते नस्ते-नासारज्जू तयोः प्रग्रहेण- रश्मिना अवगृहीतकौ च-बद्धौ यौ तौ तथा ताभ्याम्, 'नीलुप्पलकयामेलएहिं' नीलोत्पलकृतशेखराभ्याम्, 'पवरगोणजुवाणएहिं नाणामणिकणग-घण्टियाजालपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मिय' सुजातंसुजातदारुमयं युगंयूपः युक्तं- सङ्गतम् ऋजुक-सरलं (प्रशस्तं) सुविरचितंसुघटितं निर्मित-निवेशितं यत्र तत्तथा, 'जुत्तामेव धम्मियं जाणप्पवरं उवहवेह' युक्तमेवसम्बद्धमेव भोयुवभ्यामिति सम्बन्ध इति। तए णं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे 0 जाव विहरइ / तए णं से गोसाले मंखलिपुत्ते इमीसे कहाए लद्धऽढे समाणे-एवं खलु सद्दालपुत्ते आजीवियसमयं वमित्ता समणाणं निग्गंथाणं दिद्धिं पडिवन्ने, तं गच्छामिणं सद्दालपत्तं आजीविओवासयं समणाणं निग्गन्थाणं दिलुि वामेत्ता पुणरवि आजीवियदिट्टि गेण्हावित्तए त्ति कट्ट एवं संपेहेइ संपेहेत्ता आजीवियसंघसम्परिवुडे जेणेव पोलासपुरे नयरे जेणेव आजी-वियसभा तेणेव उवागच्छइ उवागच्छित्ता आजीवियसभाए भण्डगनिक्खेवं करेइ आजीवियसभाए भंडगणिक्खेवं करेइत्ता कयवएहिं आजीविएहिं सद्धिं जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ / तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एज्जमाणं पासइ पासित्ता णो आढाई नो परिजाणाइ अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ / तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अणाढाइजमाणे अपरिजाणिज्जमाणे पीढफलगसिज्जासंथारट्ठयाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुत्तं समणोवासयं एवं वयासी-आगए णं देवाणुप्पिया ! इह महामाहणे? तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी-- के णं देवाणुप्पिया ! महामाहणे? तएणं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं एवं वयासी-समणे भगवं महावीरे महामाहणे। से केणऽ?णं दे