________________ सद्दबंभवाइ 383 - अभिधानराजेन्द्रः - भाग 7 सद्दहि शतोऽध्यक्षप्रमाणसिद्धत्वान्न सविकल्पकत्वे साधकप्रमाणामाकः। तथा | सद्दल न० (शाबल) हरिते, "हरिअंसहल" पाइ० ना० 237 गाथा। अनुमानादपि सविकल्पकत्वमध्यक्षस्य नाऽसिद्धम्। तथाहि-यज्ज्ञानं सद्दवनिक्खेवपरिहारि पुं० (सद्रवनिक्षेपपरिहारिन्) सद्रवस्य निक्षेपः यद्विषयीकरोति तत्तन्निर्णयात्मकतया अनुमानमिवान्यादिकं सद्रवनिक्षेपस्तत् परिहर्तुं शीलं येषा ते सद्रवनिक्षेपपरिहारिणः / विषयीकराति च स्वार्थ मध्यक्षमिति / न चास्याध्यक्षबाधित- द्रवाऽग्राहिषु, आध०। कर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टत्वं पक्षस्य चाऽध्यक्षबाधः सद्दवेहि पुं० (शब्दवेधिन) शब्दं लक्षीकृत्य विध्यति यः स शब्दवेधी। साध्यविपरीतार्था पस्थापकाध्यक्षस्य निषिद्धत्वात् / न च शब्दमनुसृत्य लक्ष्यवेधके, ज्ञा० 1 श्रु०१८ अ०। आचाo। 'तत्थ लग्गे स्वार्थविषयीकरण विज्ञानस्यासिद्धं प्राक् तस्य प्रसाधितत्वात अतो आराहिउँ कुलदेवयं, भणिओ य कुलदेवयाए पुत्त ! सद्दवेही भविस्ससिा' नाऽसिद्धो हेतुः / न च सपक्षावृत्तित्वादसाधारणाऽनै कान्तिकः दर्श०१ तत्त्व। स्वार्थनिर्णयात्मकत्वेन प्रसिद्धेऽनुमानेऽस्य वृत्तिनिशयात / न सहसत्तिक्कय पुं०(शब्दसप्तैकक) शब्दशक्तिप्रतिपादके आचाचानमानस्याप्यर्थविषयीकरणमन्तरेण तन्निश्चयस्वरूपता रामवति राङ्ग द्वितीय श्रुतर कन्धस्य सप्तककानां चतुर्थे आदितः पादशे समारोपव्यवच्छेदकत्वादेः प्रामाण्यनिमित्तस्य तत्र निषिद्धा वात् / अध्ययने रथा० 7 ठा० 3 उ० / (तच 'सद्दा' शब्देऽस्मिन्नेव भागे तदन्तरेण प्रामाण्यस्यैवायोगात् / न च निर्णयात्मकार्थविषयी दर्शित) करणयोरनुमाने साहचर्यदर्शनेऽपि विपर्यये बाधक प्रमाणाभावतः / सद्दह धा० (श्रद्धा) अस्तीत्यात्मनः परिणामे, “श्रदो धो दहः" संदिग्धविपक्षध्यावृत्तिकत्वादन कान्तिकः तदुत्पत्तिसारूप्या ||RVIE||श्रदः परस्य दधातेर्दह इत्यादेशो भवति।सद्दहइ। “सदहमाणो देर्निर्णयस्वभावता व्यतिरिक्तस्यैकान्तवादे अर्थविषयीकरण जीवो" श्रद्दधाति। श्रद्दधानो जीवः / प्रा०४ पाद! निबन्धनस्य विज्ञानेऽसंभवात्। तदसंभवस्य च प्राक् प्रतिपादितत्वात् / सदहण न० (श्रद्धान) "स्वराणां स्वराः"||४५२३८||धातुषु स्वराणां ततो न संदिग्धविपक्षव्यावृत्तिकोऽपि / अत एव न विरुद्धः विपक्षवृत्तेरेव थाने स्वरा बहुलं भवन्ति। सद्दहण / सदहाणं / प्रा० सम्यक्त्वे, ध०२ विरुदत्वात्। ततोऽसिद्धविरुद्धानकान्तिकादिदोषविकलात भवत्यतः अधि०। आ०म० सामान्यतः (सूत्र०१ श्रु०१०। उ०।) प्रमाणीकरणे, साधनाद्विवक्षित-साध्यसिद्धिरिति न तत्साधक भावात्रिर्ण या संथा० / स्था०। अस्तीत्येवं प्रतिपत्ती, ज्ञा०१ श्रु०१ अ०। सम्यग्दर्शन, त्मकाध्यक्षाऽभावः। पञ्चा० 11 विव० / नि० चू०। आ० म० / दशा० / विश० / नाऽपि तद्बाधकप्रमाणसद्भावात्तस्यैवासिद्धः / तथाहि-तद्वाधक-- सहहणाक प्प पुं० (श्रद्धानकल्प) श्रद्धानसामाचार्याम्, पं० मध्यक्षम् अनुमानं वा प्रकल्पेत् प्रमाणाऽन्तरानभ्युपगमात्। न तावदध्यक्ष भा०। “सदहाणा वि य दुविहा ओहनिसीह तहा विभागे य" पं० भा० तदाधक संभवति अविकल्पप्रसाधकस्य तस्य तद्वा-धकत्वात् / न च 5 कल्पा ( 'णिसीहकप्प' शब्दे चतुर्थभागे 2141 पृष्ठ एष कल्प उक्तः।) निरंशक्षणिकैकपरमाणुसंवेदनं स्वसंवेदनाध्यक्षतः सिद्धमिति प्राक् सद्दहमाण त्रि० (श्रद्दधान) स्वमतावतिशयेन रोचयति, सूत्र०२ श्रु० प्रतिपादितमिति नाध्यक्षं तद्वाधकम् नाऽप्यनुमानं तद्वाधकं संभवति अध्यक्षाप्रवृत्तौ तत्पूर्वकस्य तस्यापि तत्राऽप्रवृत्तेः / यदपि यद् यथा 1 अ० / प्रतीयमाने, आचा०२ श्रु० 102 अ०२ उ०। धo प्रतिपद्यमाने,ध०२ अधि०। आ०म०। सूत्र०। प्रतिभाति तत्तथा सद्व्यवहृतिमवतरति इत्यादिनिर्विकल्पकाध्यक्षप्रसाधकमनुमानमुपन्यस्त, तत्रापि प्रत्येक्षानुमाननिराकृतत्वं सद्दहाण त्रि० (श्रद्दधान) 'न श्रदुदोः' / / 8 / 1 / 12 / / इत्यन्त्यव्यपक्षदोषः, नामादिविशेषणोल्लेखविविक्ततया नाऽक्षमतिरुद्भातीति जनस्य न लुक। प्रा० / “स्वराणां स्वराः" ||8 / 4 / 238 // इति दीर्घः / हे तोररि द्धता च जातिगुणक्रि याद्यने क विशेषणविशिष्ट रि-थर - सम्यक्त्वे, प्रा० 4 पाद। स्थूरकारस्तम्भादिविषयाक्षजप्रत्ययस्यैकानेकस्वभावस्य विशेषण - सद्दहाणसुद्धि न० (श्रद्धानशुद्धि) अवितथमेतदिति श्रद्धाशुद्धे, आ० विशिष्टतया स्वसवेदनाध्यक्षतो निर्णयात, अस्य चप्राक् प्रसाधितत्वात। चू०६अ। यदपि 'विशेषणपरिष्वक्तवपुषः' संविदोऽध्यक्षत्वविरोधात् इत्युक्तं तदपि अस्याः षड्विधत्वमुपदर्शन्नाहप्रलापमात्र,स्वसंवदे नाध्यक्षप्रसिद्ध स्वरूपे विरोधाऽयोगात्, सा पुण सद्दहणा जा–णणा य विणयाऽणुभासणा चेव। अन्यथा तिप्रसड़ात्। सम्म०२काण्ड 1 गाथाव्या० स्था० ('एगावाइ' अणुपालणा विसोही, भावविसोही भवे छट्ठा।।१५८६|| शब्दे तृतीयभागे 37 पृष्ठे शब्दो ब्रह्मेत्यस्मिन्विषये भर्तृहरिमतमुप सा पुनः शुद्धिरेवं षड्विधा, तद्यथा--श्रद्धानशुद्धिः, ज्ञानशुद्धिश्च, दर्शितम्।) (पुनरधिक सामण्णविसेस' शब्दे वक्ष्यते / ) विनयशुद्धिः, अनुभाषणाशुद्धिश्चैव,तथा अनुपालनाविशुद्धिश्चैव सद्दबुद्धि मु०(शब्दबुद्धि) शब्दनिश्चये, विशे०। भावशुद्धिर्भवति षष्ठी / पाठान्तरं वा-'सोही सहहणे' त्यादि, तत्र सद्दमहप्पगास पुं० (शब्दमहाप्रकाश) शब्दैर्महान् प्रकाशः प्रसिद्धियस्य शुद्धिशब्दो द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः / स शब्दमहाप्रकाशः। शब्दात् प्रसिद्धे,सूत्र०१ श्रु०६ अ०। आव०६ अ०। सद्दमुच्छिय त्रि० (शब्दमूर्च्छित) शब्दगृद्धे, दश० 8 अ०। सद्दहि पुं० (शब्दधि) कर्ण है।