________________ सदहिय 354 - अभिधानराजेन्द्रः - भाग 7 सद्दलापुत्त सद्दहिय अव्य. (श्रद्धाय) सूत्रार्थान्या सामान्येन प्रतिपद्येत्यर्थे, उत्त० 26 अ०। सद्दाऽऽउल त्रि० (शब्दाकुल) शब्देनाकुलं शब्दाकुलम् / बृहच्छब्दे, स्थ०१० ठा०३ उ० / 0 / ध०। सद्दाणुरूववाय पुं० (शब्दाणुरूपपात) शब्दाणूनां रूपर य च पातः शब्दाणुरूपपातः / आहानीयस्य श्रोत्र दृष्य च शब्दाऽणनां रूपस्य च पातने, पञ्चा०१ वि००। सद्दाणुवाई पुं० (शब्दानुपातिन्) शब्दं मन्यनभाषितादिकमभिष्वङ्ग हेतुमनुपतत्यनुसरति इत्येवंशीलः शब्दानुपाती / शब्दा नुपतनशीले,स्था०६ ठा०३ उ०। आव०। सद्दाणुवाय पुं० (शब्दानुपात) शब्दस्य -श्रुतकाशितादेरनुपातन-- श्रोत्रेणावतारण शब्दानुपातनम् / यथाविहितस्वगृहवृत्तिमाकारादिव्यवच्छिन्नभूप्रदेशाभिगहे, ध० 2 अधि० / देशावकाशि--- कवतातिचारे, उपा० 'सन्दाणुवाए' ति--स्वगृहवृतिप्राकाराद्यव-- लिछन्नभूप्रदेशाभिग्रहेबहिः प्रयोजनोत्पत्ती, तत्र स्वय गमनायो - गात् वृतिप्राकारादि प्रत्यासन्नवर्सिनो बुद्धिपूर्वक तमायुत्काशितादिशब्दकरणेन समवसितकान बोधयतः शब्दानुपातः, शब्द-- स्थानुपातनमुन्धारण तादृग येन परकीय श्रवणविवरगनुपतत्यसाविति। उपा० 1 अ०। ('देसावगासिय' शब्दे चतुर्थ भागे 2633 पृष्टे गतोऽयमभिग़हः।) सद्दाऽऽभास पुं० (शब्दाभास) शब्दनयाभारो, रत्ना० 7 परिक्षण (एतदाभासवक्तव्यता 'णयाभास' शब्दे चतुर्थभागे 1603 पृष्ट मतः।) यथा कालादिभेदेन ध्वनरर्थभदं प्रतिपद्यमानः शब्दः। राथा वभव भवति भविष्यति सुमेरुरित्यादिः तदनतस्यतमेव समर्थयमानरसदाभासः, यथा-वभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दाभिनमेवार्थमभिदधति भिन्नकालशब्दत्वात्, तादृक सिदान्यशब्दवत् इत्यादिः ! रया०। सद्दाऽऽययण न० (शब्दायतन) बौद्धपरिभाषिते शब्दाश्रये सूत्र०१ श्रु० 12 अ०॥ सद्दाल त्रि० (शब्दाल) नपुरे, “सहालं सिंजिरं कगिर पाइ० ना० 140 गाथा। सद्दालपुत्त पुं० (सद्दालपुत्र) पोलासपुरवासिनि कुम्भकार,रथा०। 'सहालपुजे' त्ति-सहालपुत्रः पोलासपुरवासी कुणकारजातीयो गोशालकोपासको भगवता वोधितः पुनः स्वमतग्राहणोद्यतेन गोशालकेन (अ) क्षोभितान्तःकरण:प्रतिपन्न प्रतिमश्च परीक्षकदेवेन भायामारणदर्शनलो भनप्रतिशः पुनरपि कृतालोचनस्तथैव दिवं गत | इति वक्तव्यताप्रतिबद्ध राहालपुत्र इत्यध्ययनग / स्था० १०टा० 3 301 उपा० गोलारापुरेमनगरे, राजे,1ि7 तत्थ णं पोलासपुरे नयरे सद्दालपुत्ते नाम कुम्भकारे आजीविओवासए परिवसइ / आजीवियसमयंसि लद्धऽढे गहियहे पुच्छियट्टे विणिच्छियढे अभिगयढे अट्ठिमिंजपेमाणुरागरत्ते य अयमाउसो ! आजीवियसमए अढे अयं परमटे सेसे अणढे, त्ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ / तस्स णं सद्दालपुत्तस्स आजीवि-ओवासगस्स एक्का हिरण्णकोडी निहाणपउत्ता, एक्का वुड्डिपउत्ता, एक्का पवित्थरपउत्ता, एक्के वए दस गोसाहस्सिएणं वएणं, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स अग्गिमित्तानामं भारिया होत्था। तस्सणं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्सनगरस्स बहिया पंच कुम्भकारावणसया होत्था / तत्थ णं बहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकल्लिं बहवे करए य-वारए य पिहडएय घडएय अद्धघडए य कलसए य अलिञ्जरए य जंबूलए य उट्ठियाओ य करेन्ति। अन्ने य से बहवे पुरिसा दिन्नभइभत्तवेयणा कलाकलिं तेहिं बहू हिं करएहि य० जाव उट्टियाहि य रायमग्गंसि वित्तिंकप्पेमाणा विहरन्ति / (सू०३६) सप्तमं सुगममेव / नवरम् 'आजीविओवासए' ति--आजीविकाःगोशालकशिष्याः तेषामुपासकः आजीविकोपासकः, लब्धार्थः श्रवणतो गृहीतार्थो बोधतः पृष्टार्थः संशये सति विनिश्चितार्थ उत्तरलाभे सति, 'दिण्णभइभत्तवेयण' त्ति-दत्त भृतिभक्तरूपंद्रव्यभोजनलक्षणं वेतनंमूल्य येषां ते तथा, 'कल्लाकल्लिं' ति-प्रतिप्रभातं बहून् करकान्वार्घटिकाः वारकाश्वगडुकान पितरकाःस्थालीः घटकान्-प्रतीतान् अर्द्धघटकांवघटाईभानान् कलशकान्-आकारविशेषवतो बृहद्घटकान अलिजराणि च-महदुदकभाजनविशेषान् जम्बूलकांश्चलोकलढ्यावसयान उष्ट्रिकांश्चसुरातैलादिभाजनविशेषान् / तएणं से सद्दालपत्ते आजीविओवासाए अन्नय कयाइ पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ उवागच्छित्ता गोसालस्स मंखलिपुत्तस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरइ / तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउन्भवित्था,तए णं से देवे अन्तलिक्खपडिवन्ने सखिंखिणियाइं० जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं वयासी-एहिएणं देवाणुप्पिया ! कल्लं इहं महामाहणे उप्पन्नणाणदंसणधरे तीयपडुप्पन्नमणागय-जाणए अरहा जिणे केवली सव्यण्णू सव्वदरिसी तेलोक्वहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अच्चणिज्जे वन्दणिज्जे सक्कारणिजे संमाणणिज्जे कल्लाणं मङ्गलं देवयं चेइयं . जाव पज्जुवासणिज्जे / तच्चकम्मसम्पयासंपउत्ते, तं णं तुमं वन्देजा-हि० जाव पज्जुवासेज्जाहि। पाडिहारिएणं पीढकालगसिज्जासंMARELI