________________ सद्दबंभवाइ 380 - अभिधानराजेन्द्रः - भाग 7 सद्दबंभवाइ भवत् / तथा च-- “अर्थेन घटयेदेना, नहि मुक्त्वाऽर्थरूपताम् / तरमा प्रमयाधिगतः, प्रमाणं मेयरूपता" ||1|| इत्यसंगतमभिधानम्। सम्म०२ काण्ड 2 गाथाव्या०। अत्र च द्रव्यार्थिकमतावलम्बी शब्दब्रहावाद्याह भर्तृहरिः-- "अनादिनिधन बहा, शब्दतत्त्वं यदक्षरम्। विवर्ततऽर्थभावन, प्रक्रिया जगतो यतः॥” (वाक्यप० श्लो०१प्रथमका०) इति। अत्र च आदिरुत्पादः, निधन विनाशः, तदभावाद् 'अनादिनिधनम्।' 'अक्षरम्' इत्य-काराद्यक्षरस्य निमित्तत्वादनेन च विवत्तोऽभिधानरूपतया निदर्शितः। 'अर्थभावेन' इत्यादिना त्वभिधेयो विवर्तः / 'प्रक्रिया' इति भेदानामेव संकीर्तनम् 'ब्रह्म' इति पूर्वापरादिदिग्विधागर-हितम् अनुत्पन्नभविनाशियच्छब्दमय बहा ततश्चार्य रूपादिभा-वग्रामपरिणाम इति श्लाकार्थः / एतच्च शब्दस्वभावात्मकं ब्रहा प्रणवस्वरूपम् सच सर्वेषां शब्दानां समरतार्थानां यप्रकृतिः। अयं च वर्णक्रमको वेदस्तदधिगमोपायः प्रतिच्छन्दकन्यायन स्यावस्थितत्वात,तच्च परमं ब्रह्म अभ्युदयनिः श्रेयसफलधमानुगृहीतान्तः करणरवगम्यते / अत्रच प्रयोगों-ये यदाकारानु-स्यूतास्ते तन्गयाः यथा घटशराबोदश्चनादया मृवीकारानुगता मृण्मयत्वेन प्रसिद्धाः शब्दाकारानुस्यूताश्च सर्वे भावा इति स्वभावहेतुः / प्रत्यक्षत एव सर्वभावाना शब्दकारानुगमोऽनुभूयते। तथाहि-अर्थे ऽनुभूयमाने शब्दालेखानुगता एक राये प्रत्यया विभाव्यन्त / उक्तं च-. "न सोस्ति प्रत्ययो लोके, यः शब्दानुगमादृते। अनुविक्षामिव ज्ञान, सर्वशब्देन भासत।।" (याश्यप मो०१२४ प्रथमका०) इति। नेच वागूपताऽननुवध बाधस्य प्रकाशरूपताऽपि भवेत् तस्याय- | समर्शरूपत्वात् तदमाद तु तर याभावात बोधस्याप्यभावः, परामशाभाव प्रवृत्ता (यदिव्यवहाराऽपि विशीर्थत इति / आह च - "apपता बदव्य कम दवबाधस्य शाश्वती। न प्रकाश: प्रकाशन, साहि प्रत्यवर्शिनी।।" (चावय५० ला० 125 प्रथमका०) इति। ज्ञानाकारनिवन्धन चवस्तुना प्रज्ञप्तिरिति नैषां शब्दाकारानुस्यूतत्वमसिद्धतात व मात्रभावित्वात्तन्मयत्वस्य तन्मय--वमपि सिद्धमेव / अत एव अबध: ३त्यनदेन शब्दार्थसंबन्धो वैयाकरण:'सोऽयमित्यभिसंब-दूमकीकृतम्' इत्यादिना--ऽभिजल्पस्वरूप दर्शयद्धिः प्रतिपादितः। अत्र च पर्यावास्तिकामा जतिज्ञादिदोष उद्भाव्यते--किमत्र जगतः शब्दपरिणामरूपत्वाच्छ महत्वं साध्यते.उत शब्दात्तस्योत्पत्ते: शब्दभात्य यथा-- 'अन्नमया: प्राणाः' इति हेतौ 'मय' विधानात? न तावदायः पक्षः परिणामानुगपत्तेः / तथाहि- शब्दात्मक बहा रूपाचारमकता प्रतिपद्यमान वरूपपरित्यागेन वा प्रपद्येत, अ... परि मानवा? याद परिगेनाले पक्ष आश्रीयते तदा 'अनादि-- 'नाना' इत्यनेन यदविनाशिवायुपगत तस्य हानिप्रसक्तिः / माया अथाऽपरित्यागनेति पक्षस्तदा रूपस-- वेदनसमये बधिरस्य शब्दसंवेदनप्रसङ्गस्तदव्यतिरकात् नीलादि वत्। तथाहि-यद यदव्यतिरिक्तं तत्सवेदने संवेद्यते,यथा तत्स्वरूपम्, रूपाद्यव्यतिरिक्तश्च शब्दात्मेति स्वभावहेतुः / अन्यथा- भिन्नयोगक्षेमत्वात्तत्तदात्मकमेव न स्यादिति विपर्यये बाधकं प्रमाणम् / सम्म०१ काण्ड६गाथाव्या०॥ अथ यदाकारं यदुत्पन्न यदध्यवस्यतितत्र तत्प्रमाणं नन्वत्रापि यदाकार यदुत्पन्नं विज्ञानमेवार्थाध्यवसायं जनयति, उत तत्तमेव, आहोस्विजनयत्येवेति कल्पनात्रयम् / आद्यकल्पनायां कारणान्तरानेषेधाद्विकल्पवासनाऽपि तत्कारणं न भवेत् एवं च निर्विकल्पकबाधाद् यथा सामान्याऽवभासी विकल्पस्तथाऽर्थादेव तथाभूताद् भविष्यतीति किमन्तरालवर्तिनिर्विकल्पदर्शनकल्पनया? नचाऽविकल्परूपताविशेषऽपि दर्शनादेव विकल्पोत्पत्तिार्थाद्वस्तु-स्वाभाव्यादित्युत्तरं तस्य स्वरूपेणेवाऽसिद्धः / किं च-यथा (थाs) विकल्पादर्थादविकल्पदर्शनप्रभवस्तथा दर्शनादपितथाभूतात् तथाभूतस्यैवाविकल्पस्य प्रसव इति विकल्पवार्ताऽप्युपरतेव भवेत्। किं च-स्थिरस्थूराऽवभासि स्तम्भादिज्ञान यद्यविकल्पक कोऽपरो विकल्पो यस्तजन्यो भवेत्? अथ 'स्तम्भः स्तम्भोऽयम्' इत्यनुगताकारावभासि ज्ञानं विकल्पः सा-मान्यावभासित्वात तांद्यमप्यनेकावयवसाधारणस्थूलैकाकारस्तम्भावभारिरविकल्पः किं न भवेत् सामान्यावभासस्याऽत्राऽपि तुज्यत्वात्? अस्यापलापे- ऽपरस्याऽप्रतिभासनात् प्रतिभासविकल जगत्स्यात्। न च स्तम्भनतिभासात्प्राग निरंशक्षणिकैकपरमाऽणुगोचरमविकल्पकं ज्ञान पुरुषवत्प्रतिभाति तथाऽपि तत्कल्पने पुरुषपरिकल्पनाऽपि भवेदिति न सौगतपक्षस्यैव सिद्धिः। किं च-निरंशक्षणिकानेकस्तम्भादिपरमावाकाराद्य-नेक तद्विभर्ति स्वाऽऽत्मनितदा सविकल्पकमासज्येत अनेकानुविधानस्य विकल्पनान्तरीयकत्वात्। अथ भिन्न प्रतिपरमाऽण तदिष्यते भवेदेवमविकल्पकम किंतु- एकपरमाणुग्रहणव्यापार–वन्नाऽपरपरमाणुग्रहणाय व्याप्रियत इति तेषां परलोकप्रख्यताप्रसक्तिः , तद्वेदनैश्व तस्यावेदनभिति तस्याप्यभावः। न चैकैकपरमाणुनियतभिन्नं वेदनमविकल्पकम् अन्यविविक्र्तक-परमाणोगि दृशि अप्रतिभासनाद्विवादगोचरस्य तज्ज्ञानस्य विकल्पजनकत्वासिद्धेः / तन्न प्रथमपक्षो युक्तिसंगतः इतश्वायमसङ्ग तो यतो येन स्वभावेनाविकल्पकं दर्शन स्वजातीयमुत्तरं जनयति तेनैव यदि विकल्पं तहविकल्पो विकल्प: प्रसज्येत विकल्पो वाऽविकल्पः अन्यथा कारणभेदःकार्यभदविधायी न भवेत, स्वभावान्तरेण जनने सांशता-पत्तिरिति। अथ सत्तमेव जनयति तथा सति धारावाहिनिर्विल्पसंततिर्न भवेत्। अथ तत्तं जनयत्येवेति तृतीयपक्षाश्रयण तथा सति क्षणभङ्गादावपि निश्चय इतिन ज्ञान--सन्तती सत्त्वसमारोपः नच रागादयस्तन्निबन्धना इति तद्व्य-वच्छेदार्थमनुमितिर्ने रर्थक्य-मनुभवेत् / किं च-यदि व्यवसायवशात विर्विकल्पकस्य प्रामाण्यव्यवस्था तर्हि तदुत्पत्तिसारूप्यार्थग्रहणमन्तरेणाध्यवसाय एव प्रमाणं भवेत्। अथ तथाभूतानुभवमन्तरेण विकल्प एव न भवेत, असदेगत, तस्य तज्जन्यत्वाऽसिद्धेरुक्तविकल्पदोषानतिक्रमात् / किंव-यदि तदाकारादर्शनान्निएर्णयप्रभवस्तदा स्वलक्षणगोचरो निर्णयो भवेत, निर्णयवद्वा सामान्य विषयमविकल्पकमासज्यत अन्यथा स्मृतिसाझप्या