________________ सद्दबंभवाइ 376 - अभिधानराजेन्द्रः - भाग 7 सबभवाइ श्विता क्षणिकता तस्ये त्यपि कथम? अनुमानेन तत्रैव निश्चयात् तस्येत्येतदन्यत्रापि समानम् / तदेव निरशत्वे वस्तुनः तचित्तग्रहणे / तत्सामर्थ्यरस पि ग्रहणप्राक्तेविवादाभावस्तत्रैव भवेता नवमिति सांऽशवस्तुतयाभूतवस्तुग्राहकं प्रमाणमपि सांशं सत्सविकल्पवम् अपि ध-यदि निरंशवस्तु सामर्थ्याद्भुतत्वात्कल्पनापोटमध्यक्ष स्वसंवेदन तथाभूतवस्तुप्रभवत्वाभावात सवेदनग्राहि निर्विकल्पकंचन भवेत, अथ तादात्म्यं त तन्निमित,न, सचेतनादेरिव स्वर्गप्रापणसामध्यदिपि गृहणप्रसक्तेर तदविशेषात्। अथ न तादात्म्याद ग्रहणमेवाभिन्नस्थ, कि तु-तादात्म्य देव, असदेतत्: तादात्म्यादेव स्वरूपस्य ग्रह इत्यत्र प्रमाणाऽभावात् / अविकल्पक दर्शनं प्रमाण मिति वंत, न, सुषुप्ताऽवस्थायां तत्प्रसङ्गात तत्रापि चैतन्यसद्भावात् ! अन्यथा प्रबोधावस्था'वेज्ञान-मनुपादानम् अचेतनोपादानं वा भवेत् / न च तदनुरूपप्रबोधदर्श-नाजाग्रद्विज्ञानोपादानं तद्विप्रकृष्टदेशकालस्थापि कारणत्वे तैमि-रिकज्ञानस्यापि विप्रकृष्टदेशकालकारणप्रभवत्वसंभवात निरा-लम्बनता न भवत् / अतोऽव्यवहितं कारणमभ्युपगन्तव्यम्।नच सुषुप्तावस्थायां विकल्पानुत्पत्तेर्न तत्प्रसङ्गो विकल्पवशात तादातर सत्यपि तव-वस्थाया बायार्थेऽपि तत एव व्यवस्थाचप-तावकर- एव प्रमाणं भवत। किच-यहार्थप्रशवत्वात ज्ञानमर्शसंग्राहकं तहाँन्द्रियादरपिता एवं ग्राहक भवेत्तव्यतिरिक्तबाह्यार्थग्राहकत्वं चतस्याभ्युपेयते / तथाहि. "प्रमाणतोऽ प्रतिपत्ता प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम्" (वात्स्या भा० / पृ०१ पं०१ इत्यत्र भाष्ये प्रमातृप्रमेयाभ्यामर्था-न्तरमर्थसहकार्यर्थवत् प्रमाण नैयायिकैव्याख्यातम् / तेन न तत्प्रभवत्व तन्निमित्तम / तदभ्युपगमे या शब्दज्ञाने शब्दवत् तत्सम-वायिकारकर्णशल्य यछिन्ननभादेशाख्य श्रोत्रेन्द्रिय-तत्सम - वाययोरपि प्रतिमा स्यादित्याकाशसमवायविषयानुमानोप-न्यासो वैयथ्य मनुमबत, अध्यक्षसिद्धऽनुमानापन्यासप्रयासस्य वैफल्यात / न च समवायविषयाध्यक्षस्याऽविकल्पत्वेन तद्गृही-तस्याऽगृहीतरूपत्वान्नाऽयं दापः, शब्देऽप्यस्थ समानत्वात् यतो नैकमेकत्र निर्णयात्मकमपत्रान्यथेत्येकान्तवादिनो धक्तुंयुक्तम् / एवं रूपत-त्सामान्य समवायेष्वपि वाच्यम् / अथ न कारण-मित्येवार्थग्रहः, किंतु--योग्यतातः, नन्ववं किनिमित्त नर्थस्य ज्ञान प्रति कारणता परिकल्प्यते? अथन तदग्रहणान् थाऽनुपपत्ते--स्तत्प्रति तत्कारणतापरिकल्पनं कित्वन्क्यव्यतिरेकाभ्याम्- 'अर्थे सति तदवभासि ज्ञानमुपलब्धं तदभाव चन' इत्रन्ययस-तिरकनिबन्धनोऽन्यत्रापि हेतुफलभाव इति, असदेतत, यागिज्ञा-नस्य सकलातीतानागतपदार्थ-साक्षात्कारिणोऽतीतानागततत्प-दाभावेऽपि भावाभ्युपगमात्। न च सर्वेऽप्यतीताऽनागता भा.. वास्तदा सन्ति सर्वभावानां नित्यताप्रसक्तः निघतद्विपय तज जानन भवति 'सद पदर्गः कस्यचिदेकज्ञानावलम्बन अनेक त्वात्पश्चाङ्गुलियत इत्यनु मानविरोधात / एतेन “यस्य ज्ञान प्रतिभासस्तर तत्र तत्कारणल. निमित्तमभिधीयते, नत्वप्रतिभास-मानस्थ समवायादस्तनिमित्तः प्रतिभासो भवतु इत्यासजयितुं युक्तम्" इत्यधायनादिमत निरस्त योगेशानेऽकारणस्थापि प्रति--भासप्रतिपादनात्। तेजस चक्षः | रूपादीनां मध्ये रूपस्य व प्रकाशकत्वात् प्रदीचवत' तथा 'प्रामार्थप्रकाश चक्षुः तेजसत्वात प्रदीपवत' इति, एतदप्यत एव निररतम रूपप्रकाशकत्वं हि रूप ज्ञानजनकत्वं तच प्रदीपस्याऽसिद्ध तस्य रूपेवाज्ञानसंसर्गि:वात्। प्रयोगश्चात्र--प्रदीपस्तद्विानकारणं न गवति विषयत्वात यो हि यद्विषयो नासो तत्कारण यथा त्रिकालाशपभावविषययागिज्ञानस्यातीतादिकोऽर्थः, तथा च प्रदीपी विपया यथावतरूपज्ञान रयतरभान्न कारणमिति / तेजसत्वा सिद्धी च चक्षुषः प्राप्ताप्रि--काशकत्वदूरोत्सारितमव / अत एव.. "नाऽननुतान्वयव्यतिरेकं कारण नाकारण विषयः" इति सांगतमतमध्यपास्तम्ल्याहि के कारण विषय एव, उतकरणमव विपयः?, प्रथमपक्षपादिसविदां चक्षुराद्यपि विषयो भवेत, तशाच . यस्मिन सत्यपि यनावति तदतिरिक्तहत्वपक्षा यथा कुलालामा सत्यप्यपरकारकसगृहे अभवन् घट: कुललापेक्षः सत्यपि व रूपादा कदाचिन्न भवति 'रूपादिज्ञानम्' इत्यनुमानोपन्यासी व्यर्थः अध्यक्षत एव चक्षुराधिनतः। द्वितीयपक्षेऽपि भविष्यति रोहिण्युदयः कृत्तिकोदगादतीतक्षपायामिव' इत्यस्यानुमानस्य भावी रोहिण्युदया मन विषयोन स्थान हि भावी रोहि- Dयुदयः कृत्तिकोदयस्य पपस्या विकारणम् / अथ भावी राहि ज्युदयः प्रामाविनः piकीदारय कारण प्रशाकराभिप्रायण कार्यरय प्रागमाविवाद तर्हि 'अद्भरण्युदयः कृसिकादयात' इत्यनुमानमविषयं भवेत् / अथ भरायुदयोऽपि कृतिकादयस्य कारण तेनायमदोषः। ननु यन भावेन भरण्युदया। रिकादय---तब यदि शकटोदयादपि तदा याशिव याततोऽपि गावेत यया वा शकटोदया पाक साथ गादया पिसागययन अधा सतरा कृषिकोदर तहान्यतररयंव त: दीतिर्भवः। न चैवमिति न युक्तम्- 'कारणमव विषयः' इति पक्षायाम / अथ कारण श्वाकाराधायक विज्ञान विषय एवेति पक्ष: अबस्य प्रातः यतः किं कारणमेव तदाधायक तत्र, आहोरिवत् तत तः धायकवति विकल्पद्वयान तिवृत्तिः / प्रथमविकल्प कश (शा) न्दुकादिक्षानं कुतः कारणात् तदाकारमुपजायते? न तावदात्त स्य तत्कारणत्वानभ्युपगमात, अभ्युपगमे वा तस्यामान्ततापत्त:: न समनन्तरप्रत्ययात, तस्य तदाकारता (लाड) यांगात नेन्द्रिमादः अत एव हेतोः सन्न कारणमेव तामाधायकमिति पक्षान्यु यगमःमः नापि तरादाबायकमति पक्षोभ्युपान्तु युक्तः, इन्द्रिय स्थापि तदाधाय कतापत्तेस्तज्ञानविषयताप्रसक्तेः / अर्थस्य च सहिताना तब स्वा.काराधान शानस्य जडतीपर पतेः उत्तरार्थक्षणदेकदेशेन तदाबायकाय सांशताप्रसक्तः, समनन्तरप्रत्ययस्यता स्ना काराधारकत्वान जस्तापत्तिलक्षणा दा५ इति च समनन्तपत्थयाक्षिणा द्वारपिस्वाकासाकर तजमानस्य तन!5निरूपद्रयाऽ ऽपतः / प्राक्तनशानणस्यवतत्र स्वाकाराधायकस्य सामना तमाधान र पपूर्वरूपताप्रसवितरितिकारणरूपतेव श्यात तथा चपूर्वपूर्वक्षणानामप्यत प्रत तेरेकक्षणवर्ती सवा सानो मदिति प्रागादिव्याहारलोषः / किवदाकार तत 395 यदि मनन्त खस - प्रादु अतिसाययोन्यभिचारः इति नाथेऽपि प्रमा