________________ सद्दबंभवाइ 378 - अभिधानराजेन्द्रः - भाग 7 सद्दबंभवाइ महागयोग्यता तत्सामर्थ्य। अपाटवं तद्ग्रहणयोग्यता सच्च दर्शनस्य दृश्यर य च सांशतायामुपपत्तिमदिति कथं न सविकल्पकता? विकल्पजननाऽजनने तत्पटवाऽपाटवे अपि नाभ्युपगमनीय सां. शतापत्तिदोषादेव / अथाभ्यासादिसहाय दर्शन विकल्पमुत्पादयति, नन्वेवमपि यदेव सच्चेतनादी दर्शन तदेव चेत्, अन्यत्रो भयत्र विकल्पोत्पत्तिर्भवेत्, अन्यथा 'नित्यस्यापि सहकारिसचिवमेकदैकत्र अदूपं तस्याऽन्यत्रान्यदा सद्भावऽपि न त कार्यकरणं तदा तत्र' इति तस्य यद दूधमतदसंगतं भवेत्। किच-यदपरमपेक्ष्य कार्यजनकं चिद् दृष्ट तत् तत्सहकृत कार्य निर्वर्त्तयतीति युक्तं मृदादिवत कुम्भकाराधुपकृतम्। नचाभ्यासादिसहायमविकल्पकं कदाचिद्विकल्पमुपजनयद् दृष्टमिति कयंतस्थ सहकारिसचिवस्य विकल्पजनकताभ्युपगमः? अथ सतनादिविकल्पमविकल्पकमुत्पादयत् दृष्टमिति तदभ्युपगमः, स्थादेति यदि क्रमभाविहेतुफलभूतमविकल्पसविकल्पकं ज्ञानद्वयदसीयत न च तदवसीयते सांशयिकविकल्पस्वभावस्य सामान्य शपात्मकवस्तुग्राहिण: प्रथममेवोपजायभानरयेकर येव निश्चयात् / अशाप्यप्रतीयमानस्य कालभाविनोऽपरस्थाविकल्पस्याम्युपगम त्राप्यपरस्य तथाभूतस्थाभ्युपगम इत्यनवस्थाप्रराक्तिः। यदप्यदिकल्पकरयाभ्यासादिसहायविकल्पजनने प्रधट्टकारसरण दृष्टान्त्वनापन्यस्तं, तदप्ययुक्तम्, यतो वण्णादीना तज्ज्ञानाना च स्यक्तिभेदात दृढ संस्काराण्येव निश्चयात्मकान्यपि ज्ञानानि स्मतिजनकानि नाऽपराणीति प्रतिनियतविषयस्मतिसंभवान्न सकलप्रघट्टकार मादयः / अनिश्चयात्मकं तु ज्ञान क्षणिक वादावित न ऋचिवकल्पहेतुभवेत / इत्युक्तं प्राक / न च भवपक्षे सतना55दिस्वर्ग:भाषणशव यादीनां परस्पर तदनुभवानां च भेदः यनदमुत्तर समान भाई-सचेतनादितत्सामर्थयोरभेदे तदनुभवादेकस्वादुमयर सस्कार::रण वा भवेतनवा क्वचिदिति अन्यथा अनुभवस्य सापशिरिति सजिकल्पकत्वं भवेत् / तरमाद्यानवितादी सयतनत्वाविकात स्वर्गग्रापणसामर्थ्यमित्यम्युपगन्तव्यमा अथ तोतसो मूषिक विपदिकारवदनन्तरं फलस्यानुपलम्भात, अत कलसाधनादसामः यसमारोपाद्वा, तदनुभवेऽपि न विकल्पः / प्रमाणान्तरप्रवृत्तिःसप्रयोजनैवेति, एतदप्ययुवतम,--यतस्तत्वामर्थ्यस्य यत्फल सच्चे-तसा तदेव, उताऽन्यदिति? प्रथमपक्ष उभयत्र निश्चयाभावः फलादर्शनस्याविशेषात्। द्वितीयपक्षे घट पटवर तभेदः / यदप्यसामर्थ्यसमारोपात्तन्निश्चयानुत्पत्तिरिति तत्रापि तत्साम यानुभवो यद्यनिश्चितोऽप्यस्ति सर्व सर्वत्राऽनिश्चितमपि भवेत् इति सांख्यमताऽप्रतिक्षेपः / न च तत्सामर्थ्य तच्चेसोऽभिन्नमिति तदनुभवे तस्याप्यनुभवश्चन्द्रग्रहणेऽपि तदेकत्वाग़ हणतः तैमिरिकदर्शनेन व्यभिचारात्, तस्यापि ग्रहणमिति चेत्, न, भ्रान्तेरभातप्रसङ्गतः "कल्पनापोढमभ्रान्त प्रत्यक्षम्” (न्यायबि०१-४) इत्यत्राभ्रान्तग्रहणा5ऽनर्थक्यप्रसक्तेर्व्यवच्छेद्याभावात्। चन्द्रग्रहणमपि तत्रनास्तीति चेत्, न; एकत्वाप्रतिपत्तावपि तत्प्रतिभासदर्शनात्। एकस्य द्वित्वविशिष्टतया तस्य ग्रहणान्मरीचिकाजलज्ञानवत् भ्रान्तं तदिति चेत्, न द्वित्वे यथा विसंवादाभिप्रायात्तद्धान्त तथा चन्द्रमसि संवादाभिप्रायात्वि मिति तत्रा (न्ना) भ्रान्तं प्रमाणेतरव्यवस्थाया व्यवहार्यनुरोधतः सनाश्रयणात 'प्रमाण्यं व्यवहारेण, शाख माहनिवर्तनम्।' इति भवतैवाभिहितत्वात्। नचैकत्र ज्ञाने भान्तेतररूपद्वयमयुक्तं व्यवहारिणा तथाऽऽश्रयणाद् अन्यथैकचन्द्रदर्शनस्यापि चन्द्ररूपे प्रमाणता क्षणिकत्वे प्रमाणता' इति रूपद्वयं न स्यात क्षणक्षयेऽपि तत्प्रामाण्ये प्रमाणान्तरा प्रवृत्तिभवत्। चन्द्रमस्यप्यप्रमाणत्वे न किञ्चित् कृचित्प्रमाणभवेदिति सर्वप्रमाणव्यवहारलोपो भवेत् यस्य तु मतं दृश्यप्राप्ययोरेकत्वे अविसंवादाभिमानिनः प्रत्यक्ष प्रमाणम्, इतरस्यतयोर्विवके सत्यनुभूतेऽपि न प्रमाण तस्य चन्द्रदर्शने चन्द्रप्राप्त्यभिमानिनः किमिति चन्द्रमात्रे तन्न प्रमाणम? विवेकानध्यवसायिनस्तु यदि तदननुभूतेऽप्यकत्वे प्राण तर्हि यद्यथाऽवभासत तत्तथैव परमार्थसद्व्यवहारावतारि, यथा नील नीलतयाऽवभासमानं तथैव सद्व्यवहारावतारि अवम सन्ते च क्षणिकतथा सर्वे भावा इत्यनुमानमसंगतं हेतोरसिद्धताप्राप्तेः / अथ त प्रत्येतदनुमानमेव नोपादीयते तर्हि कं प्रत्येतदुपादेयम्? यस्त्योर्विवेक मन्यते तं प्रतीति चत, न; तं प्रत्यनुमानानर्थक्यात् तदन्तरेणापि तदर्थनिष्पत्तः / यच तं प्रति भाविनि प्रवर्तकत्वादनुमानं प्रमाण युक्तम् तत् “सर्वचित्तचत्तानाभात्मसंवेदनं प्रत्यक्षम्” इति वचनात्रवरूप भ्रान्त बहिरर्थे "भ्रान्तिपि सम्बन्धतः प्रमा” इति वचनाद्भ्रान्तमित्येकमेव कथं द्विरूपम्? किं च--यदि तस्य न प्रत्यक्ष प्रमाणमस्ति कथमनुमानप्रादुर्भावः? अस्ति चेत् तत्कि विषयमिति वाच्यम् ? साधनावभासि जलादिसाधनविषय प्राप्यावभासि प्राप्यार्थक्रियाविषयमिति चेत, ननु तदपि जलादिमात्र प्रमाणं स्वविषयकार्यजननसामर्थ्यादातप्रमाणम अन्यथा विवादाभावात शास्त्रप्रणयनं तदर्थमनर्थक भवदिति तदप्यशेनैव प्रमाण। यत्पुनरभ्यधायि-'दृश्यप्राप्ययारकत्वे विसंवादबुद्धिं प्रति प्रत्यक्षाऽऽभासम' इति तत्र दृश्यादिमात्रे तदाभासत्वे वस्तुदर्शनमुच्छिद्येत / अथात्र प्रमाणतदाभाराधर्मद्वयमेकत्राप्यभ्युपगम्यते प्रकृतेऽप्यभ्युपगम्यताम्। अथ तैमिरिकाज्ञानेनाप्रतीयमानमेकत्वं तस्येति कथ? ननु निश्चित शब्दे आने “एकस्यार्थस्व क्षस्वसतः स्वयम्। को न्यो न दृष्टो भागः : परीक्ष्यते / / 1 / ! नाचे भान्तिनिमित्तेन संयोजक गणान्तरम् / शुक्ती वा रजताका, रूस शिनात // 2 // " इति। अत्रच तात्पयार्थ:-यदर- भिरिमन्ननुभूयमाने तदनुभूयते यथा तीत स्वरूपम अभिन्न सानादेः चेतासः स्वर्गप्रापणसामर्थ्य तरय तता मेद सम्बन्धसिद. .१२.यदिव तत्प्राप्तेश्च सरतत प्राप्ति प्रत्यकारकत्वं च म निरस्य च वस्तुनो ऽध्यक्षेणानुभव अननुभूतापरांशाभावान्न पत्र प्रमाणान्तरप्रवृत्तिः प्रयोजनवती। अयच नरमधामकाध्यक्षमा दिनानाधा, निश्चिते विपरीतसमारोपाभावात, दयाराममनसाध्यबाधकचात् / अविकल्पदर्शनानुभूते तु कान्तिानतिरोपसंभवागतयारी |