________________ सद्दबंभवाइ 377 - अभिधानराजेन्द्रः - भाग 7 सद्दबंभवाइ ब्धार्थदर्शनमन्तरेणानुपपतिमत, तदर्शन चाध्यक्षतः क्षणिकत्वादावित निश्चयजननमन्तरेणाऽसंभवि, निश्चयश्च शब्दयोजनाव्यतिरकेण नाभ्युपगम्यत इत्यध्यक्षस्य क्वचिदप्यर्थप्रदर्शकत्वाऽसंभवात प्रामाण्यं न भवेत् / तस्माच्छब्दयोजनमन्तरेणाप्यर्थनिर्णयात्मकमध्यक्षम - भ्युपगन्तव्यम् अन्यथा विकल्पाऽध्यक्षेण लिङ्ग स्याप्यनिष्णयात / अनुमानात् तन्निर्णये अनवरथाप्रसक्तेः, अनुमानस्याप्यप्रवृत्तितः सकलप्रमाणा देव्यवहारविलोपः स्यात् / अत एव- "अश्व विकल्पयतो गोदर्शमात् न तदा गांशब्दसंयोजना तस्यास्तदाऽननुभवात् युगपद्विकल्पद्वयानुतःत्तेश्च। निर्विकल्पकगोदर्शनसदभावस्तदा" इति निरस्तम गोशब्दसंयोजनामन्तरेणापि तद्दर्शनस्य निर्णयात्मकत्वात्, अन्यथाऽश्वविकल्पनाद् व्युत्थितस्य गवि क्षणिकत्ववत् शब्दस्मरणासंभवतः स्मृतिर्न भवेता अभ्युपगमनीयं चैतत् अन्यथा गोशब्दस्मरणस्यापि वि. ल्परूपत्वादारतच्छब्दस्मरणमन्तरेण तद्योजनारूपस्य तस्या ऽसंभवात् नत्रस्मरणमभ्युपगन्तव्यं तस्याऽपि चापरतच्छब्दरम-- रणमन्तरेण तथाभूतस्याऽनुपपत्तेरपरतच्छब्दरमरणमित्यनवस्थानान प्रथमशब्दस्मरणमिति न क्वचिद् विकल्पप्रसवो भवेत, अथापरशब्दस्मरणमन्तरेगापिशब्दस्मरणसभवान्नाऽनवस्था तर्हि प्रथमशब्दर मरण योजनं च व्यतिरकणाप्यश्वविकल्पनसमये गोदर्शनस्य नियाऽऽत्मनः संभवात कथमस्या विकल्परूपतासिद्धिमुपग? यापे- 'निरंशवस्तुसामोद्भूतत्वात प्रथमाक्षसन्निपातजं निरंशवस्तुग्राहि निर्विकल्पकम्' इति तदप्यसगतम: निरंशस्य वस्तुनोऽभावन तत्सामथ्योद्भूतत्वस्य निर्विकल्पकत्वहे तोस्तत्राऽसिद्धेः / न च यन्निरशप्रभव तन्निरंशग्राहि, निरंशरूपक्षणप्रभवस्याप्युत्तररुपक्षणस्य तद्ग्राहित्वा दर्शनात् / न च ज्ञानत्वे 'सति' इति विशेषणान्नायं दायः प्रत्यक्षप्रभवविकल्पस्य ज्ञानत्वेऽपि तदभावानुपपत्तेः उपपणा हिंसाविरतिदानचित्तस्वसंवेदनाध्यक्षप्रभवनिर्णयन पदग्रहणापपत्तेः निश्चय विषयीकृतस्य चानिश्चितरूपान्तराभावात् स्वर्गप्रापण - साभदिरपि तदगत्स्यनिश्चयात्,ता विप्रतिपत्तिर्न भवेत् अथानुभव स्येवायं यथावस्थितवस्तुग्रहणलक्षणः स्वभावविशेषो न विकल्परय तेनायमदोषस्तहि यथा दानचित्तानुभवः स्वसंवेदनाध्यक्षलक्षणः तद्गतं सदद्रव्यचेतनादिकं विषयीकरोति तथा स्वर्गप्रापणसामश्यमपि तत्स्वरूपात्यतिरिक्तत्वाद्विषयीकुर्यात्ततश्च सद्रव्यचेतनत्वादाविव तत्राऽपि विवादोन भवता न चासो नास्तीति शक्यं वक्तुं चावाकादेर तत्र विप्रतिपत्तिदर्शनात्। तथाहि- "यायजीवेत्सुखं जीव” इत्याद्यभिधानान्न स्वर्गः नापि सत्प्राप्तिहेतुः कश्चिद्भाव इति चार्वाकाः / नैव दानादिचित्तार स्वर्गः यदि नतो भवेत् तदनन्तरमेवासी भवेत् अन्यथा मृतात् शिखिनः केकायितं भवेत्तस्मात्ततो धर्मस्तस्माच्च स्वर्ग इति नैयायिकादयः / "इप्टानिष्टाऽर्थसाधनयोग्यतालक्षणी धर्माऽधामी" इति मीमांसकाः। उक्तं च-. 'शाबरे..' “य एव श्रेयस्करः स एव धर्मशब्देनाध्यत." (मीमांसाद 1-1 2 शाब० पृ०४) अनेन द्रव्यादीनामिटार्थसाधन योग्यता धर्म इति प्रतिपादितं शबरस्वामिना। भट्टाऽप्यतदेवाह . "श्रया हे पुरुषप्री'तैः, सा द्रव्यगुणकमभिः / चोदनालक्षणः साध्या, तस्मादेष्वेव धर्मता।।१।। एकामिन्द्रियकत्वेऽपि, न तादूप्येण धर्मला।। श्रेयः साधनता होषा, नित्यं वेदात्प्रतीयते। ताप्येण च धर्मत्वं, तस्मान्नेन्द्रियगोचरः।" (श्लो० वा० सू०२ श्लो० 161-13-14) इति। एवमनेकधा विवाददर्शनान्न विवादाभावः / स च स्वर्गप्रापणसा-. मध्यस्थमानचित्तादभेदे वस्तुस्वरूपग्राहिणा च स्वसंवेदनाध्य - होणाऽनुभव सदव्यचेतनत्वादाविव न युक्तः / अथ तच्चित्तादभिन्नं तत्प्रापणसामर्थ्य तद्गृहे गृहीतमेव, किंतु-स्वसंवेदनस्य “सर्वचित्तयत्तानामा मसवेदन" 'प्रत्यक्षमविकल्पकम' " (अत्र धर्मकीर्तिकृते न्याचबिन्दौ-"सर्वचितचत्तानामात्मसंवेदनम्" इत्येतावदेवसूत्रं दृश्यते-- 501 सू० 10 पृ० 11 / ततः- “प्रत्यक्षमविकल्पकम्” इत्यशस्त. सूत्रटीकानुसारी समुद्भतो बोद्धव्यः। साच टीकेयम् वर्तत... “तच ज्ञानरूप बदनमात्मनः साक्षाकारी निर्विकल्पकमभ्रान्तंच तस्मात प्रत्यक्षाम" -- पृ०११५०१४ाराहीकाटिप्यण्यपि यथा."तत् प्रत्यक्ष स्वसर्वदनरूप निर्विकल्पकं तत्र शब्दादियोजनाभावात् / कुतः। शब्दे संकेताभावात्। अभ्रान्तं च तद्विज्ञान स्वरूपेऽविपर्यस्तत्वाद बाधकामावाचेति" -- पृ० 3350 5.6 “सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षं निर्विकल्पकमिति”.. सिद्धिविकटी लि०५०५१५०२०1) इति वचनात् अविकल्पाध्यक्षत्यमिति तद् गृहीतस्यागृहीतकल्पत्वाद्विवादसंभवः तत्र आह च कीर्तिः--- 'पश्यन्नपि न पश्यति' इच्युच्यते / असदेतत; यतो यदि तत्सामथ्य निर्विकल्पकाध्यक्षविषयत्वाद गृहीतमप्यगृहीतकल्पं तर्हितचित्तमपि तत एव तथा भवेविशेपात तथा च. 'यद्दवानादिचित्तं तदहुजनसेव्यतानिबन्धनं यथा त्यागिनरपतिचित्त, दानादिचित्तं च विवक्षितम्' इत्याअनुमानमगमकम--आश्रयासिद्धत्वादिदोपात्-प्रसज्यत: अथात्र विकपोत्पाने दोषः, अरादतत, यतो यद्यहेतुको विकल्पः चित्तवत तासाभर्थेऽपि भव।। अथ न, तत्र चित्तेऽपि मा भूत अविशेषात् / अनुभवाद्विक पात्पत्तिनानिमित्तति चदुभयत्र स्यात् न वा कृचिदप्यनुभवस्याऽप्यविशेषात् नच चेताविकल्पप्रभव एवानुभवः समर्थः न तत्समयविकल्पोत्पत्ताविति वक्तव्यं यतो येन स्वभावेन तचित्तचतनादिकं स्वसंवेदनाध्यक्षभनुभवति, तेनैव चेत्तत्सामर्थ्य तथुभयत्रापि विकल्परततः प्रादुर्भवत् / अथ रूपान्तरण तयुभयरूपतकस्यानुभवस्यत्यविकल्पककान्तवादव्याघातः, नचकेनेव स्वभावेनाभयानुभवे पि तत्सामथ्ये न विकलामुत्पादयत्यनुभवः अशक्तेरन्यत्र तदुत्पादयति विपर्ययादिति वक्तव्यम्, एकरयशक्तेतरपद्यायोगात्। नचकत्र शक्तिरेवान्यत्राशक्तिस्तस्येतीश्वरस्यापि क्रममाविकार्यविधायिनः एकत्र शक्तिरवापरस्त्राशवितरिति, स्वभावभेदो न भवेदिति ननित्यकारणप्रतिक्षेपो भवेत् / अथनानुभवमात्राद्विकल्पप्रभवः अन्यथा नियात्मकानुभववादिनोऽपि विस्तीर्णप्रधट्टकादौ वर्णपदवाक्यादेः सकलस्य निर्णयात्मना अध्यक्षेणानुभवात् स्मरणविकल्पानुदयो न भवेत / अथार दर्शनपाटवा - सास प्रकरणाद्यायेक्षा तर्हा न्यत्राणि सातुल्यति। दशरद यता दर्शनस्य पाटवं सरचेतनाऽऽदी तद