________________ सद्दबं भवाइ 375 - अभिधानराजेन्द्रः - भाग 7 सद्दबंभवाइ तस्तथाऽसिद्धो नार्थक्रियापयोगि; नाऽतः किंचित्सिध्यति / नाऽपि विकल्पस्तस्या वस्तुविषत्वाऽभ्युपगमात् / यदि पुनर्विकल्पस्तदूपमात्मानमावस्येत तर्हि परमार्थविषयता तस्येति / "विकल्पाऽवस्तुनिर्भानाद्विसंवादादपप्लवः" इति असंगतं स्यात् / अत एव न विकल्पान्तरमपि तमध्यवस्थत् तस्याऽपि तुल्यदोषत्वात् / किं च - तयारक्य व्यवस्थतीत्यत्र यदि विकल्प निर्विकल्पकतया मन्यतेव्यवहारी सदा निर्विकल्यामेव सर्वं ज्ञानमिति विकल्पव्यपहारोच्छदादनुमानप्रमागाऽभाः / अथाऽविकल्प विकल्पतया तदा सविकल्पकमेव सव प्रमाणमिति अविकल्पप्रत्यक्षवादो विशीर्यत / यथाहि-प्रज्ञावराभिप्रायण मणिप्रभ या मणिज्ञानं, 'य एव मणिमया दृष्टः स एव प्राप्तः' इत्यभिभानिनः प्रत्यक्ष प्रमाणम अन्यथाऽभ्यासदशायां भाविनी दृश्य-- प्राययोरकत्वाध्यवसायात्प्रत्यक्षमेव प्रमाणमिति न भवेत् / अन्यस्य तन्निबन्धनस्य तत्राऽप्यभावात्-तथा सर्व निर्विकल्प विकल्प-स्वेन निशिचत्य सविकल्पकमेव सर्वं ज्ञानमिति यो व्यवहरति तस्य किमिति तदेव न प्रमाणः?, यथाहि-दृश्य प्राप्यारोपात्प्राप्यं तथा अविकल्पो विकल्पाऽऽरोपा द्वकल्पो भवेत, न्यायस्य समानत्वात् / अथ यथाप्राप्यमणिप्रभामणिप्रतिभासयारकत्वाध्यवसायऽपिन मणिप्राता तत्प्रतिभासस्य भावः- अन्यथा मणिः प्रतिभातो न प्राप्तः स्यात्-तथा सविकल्पाऽविवल्पयोरेकत्वाध्यवसायेऽपि निर्विकल्पकरय नाऽभावः नन्वैवं सांशर-यूलैक स्पष्ट प्रतिभासव्यतिरिक्तस्य निरं शक्षणिक परमाणुऽप्रतिभा सलक्षणनिर्विकल्पकानुभवस्यतदेव निर्णयप्रसक्तिः। अश विकल्पना वकल्पस्य सहस्रांशुना तारानिकरस्व तिरस्कारान्न स्था निर्णयस्तहिं विकल्पस्याप्यविकल्पेन तिरस्काराप्रतिभासनि यो न स्यात अथ विकल्पय बलीयस्वादविकल्पस्य च दुर्बलत्वात् तेन तस्य तिरस्कारः, ननु कुतो विकल्पस्य बलीयस्त्वम् ? प्रचुरविषयत्वात् इति चत, न, अविकल्पविषय एव प्रवृत्त्यभ्युपगमाद् अन्यथाऽस्य महातग्राहित्वा संभवात / निर्णयात्मकत्वात्तस्य तदात्मकत्वमिति चत? ननु तरय किं स्वरूपे निर्णयात्मकत्वम् उतार्थरूप? न तावत्स्वरूप "रचित्तचेतानामात्मसंवेदनं प्रत्यक्षम्” (न्याय-वि०१.. 10 इत्यस्य विराधात! एवमापे तत्र तस्य निर्णयात्मकत्वे चक्षुरादिज्ञान स्वपरयो स्तदात्मक के न भवेत? तथा च स्वाक्षाकाराध्य - वसायधिगमश्चक्षुरादिचेतसां सिद्ध इति केन कस्य तिरस्कारः? तन्न दिकल्पः स्वरूपे नि यात्मकोऽभ्युपगन्तव्यः। अथार्थ तस्य निर्णयात्मकल्यम्, नन्वेवमेकस्य विकल्पस्य निर्णयाऽनिर्णयस्वभाव रूपगयभायातमातच पररपर तद्वतश्च यद्येकान्ततो भिन्नमभ्युपगम्यते सनवायादरनभ्युपगमात्सम्बन्धाऽसिद्धेः बलवान विकल्पो निर्णयात्मफ-वाद' इत्यस्थासिद्धिः / न च रूपादीनामिव परस्परमंकसामर यधीनतालक्षणस्तथो संबन्धः तद्वता चाऽनिधूमयोरिव तदुत्पत्तिलक्षण इति वक्तव्यं स्वाऽन्युपगमविरोधात् / किं च-रादा विकल्पस्य कारणत्वं निर्णयाऽनिर्णस्याश्च कार्यत्व तदा विकल्पस्य पूर्वकालत्व, तयोश्चोत्तरहालत्ट, प्रज्ञा कराभिप्रायात्तु विपर्ययोऽपि मरणलिङ्गस्यारिष्टादेस्त कार्यतया प्राकभाचिनस्तेनाभ्युपगमात्। तथा च भिन्नकालस्य विकल्पस्य न निर्णयाऽनिर्णयाऽऽत्मकत्वमिति ज्ञानरूपताया अप्यभावः तद्विक लस्स गायन्तराभावात तयोश्व विकल्पस्वभावविकलतया निःस्थभावता। झानाद निन्नयोरनुपलम्भत्वेन गत्यन्तराभावात् / स्वयं तयारुपलम विवल्पादिन्ने ज्ञाने स्याताम्। एवं च सदनिर्णयात्मकं तत्तदेव, यच्या निर्णय स्वरूप तदपि तदेव / तथा च निर्विकल्पकस्य पृथगुपलम्भनियः स्यादिति पूर्वोक्तभव दूषणं धनरापनीले निर्णयात्मकेऽपि चक्षुरादि-ज्ञानमपि तथैव स्यादिति पूर्वोक्त एवापः तत्रापि रूपद्वयपाल्पनाया प्रकृतो दोषः, अनवस्था च / तन्न पर- परश्व भेदेकान्ता युवतः। अभदेवानाऽपित्राद्धयमेव तद्वान् वा भवेत् तथा चन प्रकृतसिद्धिः / अथ निर्णया निर्णयस्वभावयोरन्योन्यं तद्वतश्वमथचित्तादात्म्यम् तर्हि रात स्वात्मनि अनिर्णयात्मक बहिरर्थे च निर्णयस्वभावरूप तत्साधारणमात्मानं प्रतिपद्यते चेद्विकल्पः स्वरूपेऽपि सविकल्पकः प्रसक्तः, अन्यथा निर्णयस्वभावतादात्म्याऽयोगात् / न च स्वरूपमनिश्चिन्तन विकल्पोऽर्थ निश्चिनोति इतरथा गृहीतस्वरूपमपि ज्ञानमर्थग्राहक भव दिति न नयायिक मतप्रतिक्षेपः / न त नैयायिका-युपगमेन परगृहीतस्य खगृहीततादोषः, भवन्मतेऽपिपरनिश्वितस्य स्पनिश्चित-वप्रसक्तः। यथा चपरजातमननुभूतत्वान्नात्मनो विषयस्तथा विकल्पस्य स्वरूपमनिश्चितत्वान्नाऽऽत्मनो विषय इति समानं पश्यामः / न च तरयाऽपि विकल्पान्तरेण निश्चयः तरयाऽपि विकल्पान्तरेण निश्चयाऽऽपत्तेरनवस्थाप्रसक्तेः / नच विकल्पस्वरूपमनुभूतमपि क्षणिकत्वादिवदनिश्चितमर्थनिश्वायकं युक्तम / अनिश्चितस्यानुभवेऽपि क्षणिकत्ववत रवयमावस्थित्वात् / अव्यवस्थितस्य च शशशृङ्गादरिवान्यव्यव-- स्थापकन्यायागात / यथा च विकल्पस्य स्वाऽर्थनिर्णयात्मकत्वं तथा चक्षुरादिबुद्धीनाममि तद युक्तम् अन्यथा तासां तदाहकत्वायोगाल। अथ विकल्पस्थ बाहिरथे प्रवृत्तिरेव नास्तीति कथं तन्निर्णयात्मकः? न हि नीलज्ञान पीताऽप्रवृत्तिक तन्निर्णयात्मक वक्तु शक्यम्, प्रतिपत्रभिप्रायवशात् बां.देवांद्यार्थव्यवसायाऽऽत्मकत्वं विकल्पस्य परमार्थता निर्विषयत्वेऽपि शावण्यते, तदयुक्तम, यतः किमिद विकल्पस्य परमार्थता निर्विषयत्वम? यद्यात्मविषयत्वं तात्मविषयं निर्विकल्पकपि जान निविष्य -मित्यर्थनिर्णयाऽऽत्मकत्वाद्बलवान् विकल्प इति निर्विकल्प कानुभवस्य निर्णयस्तिरस्कारक इत्यसङ्ग तं स्यात्सविकल्पकरराव कस्यचिदभावादा मविषयस्य निर्विकल्पकस्यापि विकल्पवत्सविकल्पकस्येव वा भावात् न चैवं कस्यचित्प्रतिपत्तुरभिप्रायः / अथ साधारणस्यास्पष्टस्य स्वपरयोरविद्यमानस्याकारस्य शब्दसंसर्ग-योग्यस्य विषयीकरण निर्विषयत्वं,न, तस्य तत्र सम्बन्धाऽभावतो विषयीकरणाsसंभागत, शापि त-द्विषयीकरणे सर्वमपि ज्ञानं तथैव स्वविषयं विषयीकुर्यादिति, तदुत्पत्त्यादिसम्बन्धकल्पनमनर्थकमासज्येत / न च तादात्म्यलक्षारत तस्य सम्बन्धस्तदाकारे अविकल्पकत्वस्याऽविकल्पकल्देवा तदाकारत्वस्य प्रसक्तेः / तदुत्पत्तिसंबन्धवशात्तेन तद्ग्रहणम् इत्येतदप्ययुक्तं तदाकारस्य तज्ज्ञानोत्पादकत्वेन स्वलक्षणत्यप्राप्तरतज्ज्ञानरय सविषयताप्रसक्तिदोषात्।नचस्ववासनाप्रकृतिविभ्रमव