________________ सद्दबंभवाइ 374 - अभिधानराजेन्द्रः - भाग 7 सद्दबंभवाइ स्य तु तदवोदयान्न तदर्था प्रवृत्तिः सगता प्रवृत्ती वा तदविरतिप्रसक्तिः स्पर्शादीनां चैकसामा यधीनतयोपलभ्यमान रूप हेतुः स्थैर्यचोपलभ्यमान कालान्तरस्थितो लिङ्ग मिति कथं न निश्चयोऽनुमानम् ? नच सम्बन्धरमरणपक्षधर्मत्वनिश्चयादुपजायमानमनुमानमनुभूयते अत्र तु रुप्यपालाधनमन्तरेणापि नीलानुभवानन्तरं 'नीलमेतत्' इति निश्चयो झगित्युदेतीति नानुमानताऽस्य यतो न सर्वदाऽनुमितिस्त्रैरूप्यपर्यालाचनमपक्ष्य प्रवर्तते अत्यन्ताभ्यासात कदाचित्संबन्धस्मरणानपेक्षलिङ्ग स्वरूपदर्शनमात्रादुदयदर्शनात् धूमोपलम्भादभ्यासदशायामग्निप्रतिपत्निवल / अथाऽत्राविनाभावपर्यालोचनं प्रागासीदनबगतसम्बन्धस्यधूमदर्शनादेवाप्रतीतेस्तर्हि मन्दाभ्यासे प्रकृतेऽपि पर्यालोचनमस्त्येव- 'एवंजातीये पूर्वमप्यर्थक्रियोपलब्धा इदमप्येवं जातीय प्रतिभासमान रूपम् इति। अभ्यासदशायांतुरूपदर्शनादेव, पर्यालोचनमन्तरेणापि झगिति फलयोग्यता प्रतीयते इति व्यवस्थितमेतत दृश्यमान का धाम तत्फलयोग्यता साध्या तपसामान्य लिङ्ग मिति न प्रतिज्ञार्थकदशत्यमपि हेतोः अतो निश्चयः रवरूपावभासादुदयमासादयन्परोक्षमर्थक्रियायोग्यत्वं निश्चिन्वन्ननुमानमेवा व्यवहारोऽप्यत एव न प्रत्यक्षात / आह च"तद्दृष्टावेव दृष्टषु. संवित्सामर्थ्यभाविनः। स्मरणादभिलाषेण, व्यवहारः प्रवर्तते // 1 // " इति रमरणादनुमानरूपाद्वयवहारः प्रवर्तत इति अयमर्थः न न्व- / न्यगतचेतसोऽभ्यस्ते परिमलादावविकल्पाक्षमतेः प्रवृत्तिदर्शनात्यायन निर्विकल्पकं प्रवर्तकम् ? किं च - यद्यनुमितिर व वा हो सर्वदा प्रवृत्तिमारचयति तर्हि तत्र नाध्यक्ष प्रमाणमिति स्वसंवेदनमात्रमेवैकमध्यक्ष भवेत् तथा च– “रूपादिस्वलक्षणविषयमिन्द्रियज्ञानम् आर्यसत्यचतुष्टयगोचरं योगिज्ञानम्" इत्यादि चतुर्विधाध्यक्षोपवर्णनमसंगतमनुषज्येत। अथ निर्विकल्पकमध्यक्ष नार्थस्यार्थक्रियायोग्यतामधिगच्छति तदभावे न प्रवृत्तिरित्यप्रवर्तकत्वान्न बाह्ये प्रमाणग, तर्वानुमानमपि नार्थक्रियासंगतिमवभासयति तस्याऽवस्तुविषयत्वात् तथा च तदपि कथं प्रवर्तकम्? अथ तदध्यवसायितया तस्योत्पतेरयग्राहित्वाभावेऽपि प्रवर्तकता, असदेतत् तदध्यवसायित्वस्याप्यनुपपत्तेः / तथाहि-तदध्यवसायित्वं, तस्य किं ग्राहकाकारः, उत ग्राहाकार इति वक्तव्यम् ? यदि ग्राहकाकारस्तदा तस्य ग्राहकं स्वरूप न बाह्यमर्श सन्निधापयतीति न तदवध्यवसायोऽनुमानसाध्यः / अथ ग्रायाकारः सोऽपि नार्थस्वरूपसंस्पर्शीति कथं तदवगगे बाह्यार्थाध्य - यसितिरनुमानफलम्? तदेवमनुमितेः स्वसंवेदनमात्रपर्यवसितत्वानार्थप्रदर्शनद्वारेण प्रवर्तकता युक्ता। नन्वनुमाने सति प्रवृत्तिर्दृष्टा तदभावे सा न दृष्टति तत्कार्याऽसौ निश्चीयते तीभ्यासदशायां विकल्पविकले दर्शन सति प्रवृत्तिा प्रतिपदोचारं तत्र विकल्पना संवेदनेऽपि पुर:परिस्फुट प्रतिभासमात्रादेव प्रवृत्युपपरोस्तत्कार्याऽसौ कि न यवस्थाप्यते? अथानुमानादनभ्यासदशायां प्रवृत्तिरुपलब्धेति तदन्तरण सा कथं भवेत्? न, मन्दाभ्यासे अनुमानादेव प्रवृत्तिः, अन्य सदशाया तु पर्यालोचनलक्षणानुमान व्यतिरे के णापि .. दुदर्शनभात्रादेव समस्तु, तथा दर्शनात्, अन्यथाऽनभ्यारादशाया मनुमानात् प्रवृत्तिदर्शनात्सर्वदाऽनुमानस्यैव व्यवहृतिजनकत्व प्रत्यक्षेण लिङ्ग ग्रणाऽभावतरतन्निश्चयकृदपरमनुमानमभ्युपगन्तव्यं तत्राऽप्यनुमानान्तराल्लिङ्ग निश्चय इति तन्निश्चयकृदपरमनुमानमित्य-नवस्थाप्रसङ्ग तो न कदाचित् व्यवहतिर्भवेत् / ततोऽविकल्पकं दर्शनमभ्यासदशायां व्यवहारकृदभ्युपगन्तव्यम्, अन्यथा पूर्वोक्त-प्रकारेणानुमानाऽनवतारात्। न च पौर्वापर्येऽप्रवृत्तिमत् सन्निहितमात्राव-भास्यध्यक्षं कथं तादृग लिङ्गग्रहणक्षम यतोऽनभ्यासा-ऽवस्थायामनुमानात्प्राग्व्यवहारः पश्चात्त्वध्यक्षादभ्यासदशायामिति प्रर्यम्? यतः संवृत्या लिङ्गप्रतिबन्धग्राहि प्रत्यक्षमभिमतं, लोकस्य ह्येवमभिमानः तदेव-“साध्यप्रतिबद्ध लिङ्ग महं पश्यामि” इति तदभिमानाच लिङ्ग प्रतिबन्धग्राहाध्यक्ष व्यवहारकृदभ्युपेयते / परमार्थ-पर्यालोचनया तु न प्रत्यक्षानुमानभेदः नापि व्यवहारः संवेदनमात्रत्वात्सर्वप्रपञ्चस्य / स्वसंवेदनं च सकलविकल्पविकलमिति कथं स्वार्थनिर्णयस्वभाव ज्ञानं प्रमाणं सिद्धिमासादयेत्? (निर्विकल्पकमेवाध्यक्षमिति मतं प्रतिविधाय सविकल्पयाध्यक्षत्यमुपपाय च सिद्धान्तिना स्वार्थनिर्णयस्वभावज्ञानस्य प्रमाणसामान्यलक्षणत्वव्यवस्थापनम्) अत्र प्रतिविधीयते- 'स्वार्थनिर्णयस्वभाव प्रत्यक्षं न भवति' इत्येतत् किं तद्ग्राहकप्रमाणाभावादभिधीयते, आहोस्वित्तद्वाधकप्रमाणसद्भावात् तत्र न तावदाद्यः पक्षोऽभ्युपगमार्हः स्थिरस्थूलसाधारणस्य स्तम्भादेरर्थस्य बहिरन्तश्च सदद्रव्यचेतना वाहानेकधर्माक्रान्तस्य ज्ञानस्यैकदा निर्णयात्साशस्वार्थनिर्णयात्मनोऽध्यक्षस्य स्वसंवेदनप्रत्यक्षसिद्धत्वात, तद्ग्राहकप्रमाणाभावोऽसिद्धः। (तथाहि- अन्तर्बहिश्व स्वलक्षणं पश्यलोकः स्थूलमेकं स्वगुणाऽवयवात्मक ज्ञानं घटाऽऽदिक च सकृत् प्रतिपत्त्याऽध्यवस्यति, न चेयं प्रतिपत्तिरनध्यक्षः विशदस्यभावतयाऽनुभूतेः। न च विकल्पाऽविकल्पयोर्मनसायुगपद्वृत्तः, क्रमभाविनोर्लधुवृत्तेर्वा एकत्वमध्यवस्यति जनः तत्रेत्यविकल्पाऽध्यक्षगत वैशा विकल्पे सांश (स्वांश) स्वार्थाध्यवसायिन्यध्यारोपयतीति वैशद्यावगतिः, एकस्यैव तथाभूतरवार्थनिर्णयाऽऽत्मनो विशदज्ञानस्यानुभूटेरननुभूयमानस्याप्यपरनिर्विकल्पकस्यपरिकल्पने बुद्धेश्चैतन्यस्यापरस्य परिकल्पनाप्रसङ्ग इति सांख्यमतमप्यनिषेध्यं स्यात् / किं चसविकल्पाऽविकल्पयोः कः पुनरैक्यमध्यवस्यति? न तावदनुभयो विकल्पेन आत्मन ऐक्यमध्यवस्यति, व्यवसायविकलत्वेनाभ्युपगमात, तस्यान्यथा भ्रान्तताप्रसगात् / नापि विकल्पो विकल्पेन स्वस्यैक्यमध्यवस्यति तेनाविकल्पस्याविषयीकरणात्, अन्यथ स्वलक्षणगोचरताप्राप्तेः अविषयीकृतस्य चाऽन्यत्राऽध्यारोपाभावात्, न ह्यप्रतिपन्नरज तः शुक्तिकायां रजतमध्यारोपयितुंरजतमेतदिति समर्थः। न च यथश्वरादिविकल्पस्तदविषयीकरणेऽप्यध्यवसिततद्वावउपजायते तथाऽत्राप्यध्यवसिता विकल्पस्वभावो विकल्पः सनुपजायत इति स तयोरेक्यमध्यवस्यति, उक्तोत्तरत्वात्। तथाहि-नतावदनुभव एवंरूपमात्मानमवगच्छति तेनाऽस्याऽर्थस्याऽविषयीकरणात 'एतदूपतया तस्यासिद्धेश्च / न हि मरीचिका जलरूपतयाऽध्यवसिता तदूपतयाऽसिद्धार्थक्रियोपयोगिन्युपलब्धा, एवमनुभवोऽपि विकल्परूपत्याऽध्यवसि