________________ सद्दबंभवाइ 373 - अभिधानराजेन्द्रः - भाग 7 सदबं भवाइ स्मृतेर्दर्शनं पूर्वरूपतायामविषयत्वान्न प्रवर्तते तथा तदुत्तरकालभपि अविषयत्वाऽविशेषात् / “तदा प्रवर्त्तने चक्षुषो न दोषः" इत्यत्रापि / यासन्निहिते मरणोपढौंकिते नयन प्रवर्त्तते त विद्यमा-नवियत्वात्तदालम्बनं ज्ञानं निर्विषयं भवेदिति कथं न दोषः? तिमिरोपहतदशोऽप्य - रस्त्यदर्शनमेव दोषः / तचाऽत्राऽपि समानमिति कथं न दोषः? अथ वर्तमानस्मृत्त्युनरकाल तत्प्रवर्त्तमानमदुष्ट तर्हि नैकत्वप्रतीतिः / न च यदेव वर्तमान सदेव पूर्वमिति भेदाभावात्तत्त्वग्रहः अभेदस्यासिद्धेः नहि दृश्यमानस्मयं माणयोरभेदसिद्धः दृश्यमाने स्मृतेः र मर्यभाणे च / दृशोऽनवतारात / न च स्मरणोपनीते पूर्वरूपे दोषाभावेऽपीन्द्रियप्रवर्तन युक्तंधूगदर्शनोत्तरकालं स्मृत्युपस्थापिते पावकेऽपि दोषाभावादिन्द्रिय - प्रवृत्तिप्रसवतेः शक्यं यत्रापि वक्तुम्"नचाऽपि लिइता पश्चादिन्द्रियस्य प्रवर्तनम्। पार्यत केनचिन्नापि, तदिदानी प्रदुष्यति" / / 1 / / अथ प्रत्यक्षप्रतिभात' धूमात् स्पष्टावभासाद् व्यतिरिक्ता स्मृति... प्रभवाऽनुमितिर्भिन्नाकाराऽग्निमुल्लिखतीति न तत्र दृगवतारस्तहि विशददृगवसेय द् रूपादस्पष्टतया पूर्वरूपमुल्लिखन्ती स्मृत्युपजनिता प्रतिपसिन दृगुप दर्शितं रूपमवतरतीत्यभ्युपेयम्ततः स्मृतः पूर्वमुत्तरकालं वा पौर्यापर्यविदिक्ते वर्तमानकालमर्थ दृगवतरतीति नैकत्वग्राहिणी। ततो विकल्पविकलाध्यक्षमतिः सिद्धा। एकत्वप्रतिपत्तिस्तु स्मृतिकृतोदया पृथगेव पुर्वापर पविक्तरूपावभासिस्पष्टदृशः। अथ पोर्वापर्य दृशोऽप्रवृत्तेन तद्ग्रहात् सविकल्पाध्यक्षमतिः जा... तिगुणक्रियादीनां तु दर्शनविषयत्वात तद्विशिष्टार्थप्रतिपतिः सविकल्पिका भविष्यति, न, जात्यादेः स्वरूपानवभासनात् न हि व्यक्तिद्वययतिरिक्तवपुर्णाह्याकारतां बहिर्बिभ्राणा विशददर्शने जातिराभातीति न तदयोजनादध्यक्षमतिः सविकल्पिका। न चाम्र–वकुलादिषु “तरुस्ततः" इत्युलिखन्ती बुद्धिरामातीति नास्ति जातिर्विकल्पोल्लिख्यमानतयाऽपि महि ह्याकारत पा जाते नुदासनाद्प्रतीतिरेवतत्रापि तुल्याकारतां वचन वा बिभर्ति / न च शब्दः प्रतीतियां जातिन तरेण तुल्याऽऽकारता नानुभवति 'जातिर्जातिः' इत्यपरजातिव्यतिरेकेणापि गोत्वाऽऽदिसामान्यपु तथास्तुल्याऽऽकारतादर्शनात् / न च तेष्वप्यपरा जातिः इति? अनवस्थाप्रसवतेः / अथ तुल्याऽऽकारा प्रतिपत्तिर्यदि निनिमित्ता तदा सर्वदा भवेत न पा क्वचित् व्यक्तिनिमित्तत्वे आम्रादिष्विव घटादिष्वपि 'तरुस्तरुः' इति प्रतिपत्तिर्भवत् व्यक्तिरूपताया अत्राऽपि समानत्वाद, असदेतत, व्यक्तनिमित्तत्वेऽपि प्रतिनियतव्यक्तिनिमित्त वामालिप्रसहः / था हिताः प्रतिनियता एव कुतश्चिनिमित्तात् / प्रतिनियतजातिव्यञ्जकत्वं प्रतिपद्यन्ते तथा प्रतिनियतां तुल्याऽऽकारां प्रतिपति तत एव जनयिष्यन्तीति किमपरजातिकल्पनया? यथा वा गुड्च्यादयो भिन्ना एक जाति-मन्तरेणापि ज्वरादिशमनमेकं कार्य निर्वतयन्ति तथाऽऽनादय-स्तरुत्वमन्तरेणापि तत एव "तरुस्तरुः" इति प्रतिपत्ति जनयिष्यन्ति, नान्य इति व्यथा तेषु तरुत्वजातिकल्पना, रात्र, जातिर्दशन कल्पनाज्ञाने वा बहिराकारमाविभ्रती स्वेन वपुषा प्रतिभाति कल्पना, बुहावय-विशदाकारच्यक्तिरूपमन्तःशब्दोल्लेखं वाऽपहाय वर्णसंस्थान-व्यतिरिक्तजातिस्वरूपानवभासनात् / तन्नाऽप्रतीयमाना जातिः सती। नापि कस्यचिदविशेषणमिति न सद्योजनाविधायिनी अध्यक्षमतिरिति न सविकल्पिका / एवं गुणक्रियादीनामप्रतिभासनादसत्त्वमिति न तद्विशिष्टार्थग्रहाऽध्यक्ष सविकल्पकलामनुभवति। अथ निर्विकल्पकत्वेऽध्यक्षण शुद्धवस्तुग्रहणात् की ततो व्यवहतिः सा हि हेयोपादेययोर्दुःख-सुखसाधनत्वनिश्चये हानोपादानार्था दृष्टा नच निर्विकल्पकगध्यक्ष तन्निश्वयम्यम्, असदेतत्, यतो यद्यपि सविकल्पकमध्यक्ष तथापि कथं तदर्थिनां तत्र ततः प्रवृत्तिर्न हि निश्चयमा गत फलार्थिनः प्रवर्तन्ते अपितु-तजननयोग्यतावसायात सा चाऽसन्निहितकलानिश्चये न निश्चतु शक्या। न च परोक्ष सुखसाधनत्वं निश्चिन्वती मतिरध्यक्षतामनुभवति, अनुमितरप्यध्यक्षताप्रसक्तेः। परोक्षनिश्चयरूपताया अविशेषात् / न च निश्चयात्मकेनाध्यक्षेण वस्तु निश्चीयते। त प्रतिबद्धा च प्रागर्थक्रियोपलब्धा ततः पुरस्थार्थावसायात्। तत्र स्मृतिः प्रादुर्भवन्ती तत्राभिलाष जननात् प्रवृत्तिमुपजनयति निर्विकल्पकेऽप्यस्य समानत्वात् / तथाहि-प्रत्यक्षप्रतिभाते वस्तुनि पूर्वमर्थक्रियावगतेति ततमरणाव (णाद) भिलाषेण प्रवृत्तिर्भविष्यतीति कः स्वपरपक्षयोर्विशषः? अथ वस्तुस्वरूपप्रतिभासं दर्शनमर्थनियासम्बन्धाऽननुभवान्न प्रवृत्तिमुपरचयितुं क्षमम् / तत्सम्बन्धानुभव वा राविकल्पकं तद् भवेत् / न चाऽप्रवर्तकस्य प्रामाण्यम्- "प्रामाण्यं व्यवहारेण" इत्यत्र "व्यावहारिकस्य चैतत्प्रमाणस्य लक्षणमुक्तम्" इत्यभिधानात, असदतत: यतो न दर्शन केवल प्रमाण क्षणिकत्वादावपि तस्य भावात कि तु-अभ्यासपाट वादिसव्यपेक्षं यत्रांऽशे विधिप्रतिषधविकल्पद्वयं जनयत् पुरुष प्रवर्त्तयति तत्रारय प्रामाण्यमिति निश्चयापेक्षस्य प्रत्यक्षस्य व्यवहारसाधकत्वात् न प्रामाण्यक्षतिः, नन्वेवमपि यदि निश्चये सति प्रवृत्तिः तदभावे च नेत्यभ्युपगभस्तर्हि प्रवृत्तिकरणानिश्चय एव प्रमाण भवेत्। न च दर्शनगृहीतं नील निश्चिन्वन्नुपजायमानो विकल्पो गृहीतग्राहितया अप्रमाणम्, यतोऽर्थक्रियासम्बन्धित मुलिखती दर्शनाऽवगतस्यार्थस्य कल्पना प्रवृत्तिमारचयति। न च विशददशार्थक्रियासाधकता तरयावगतेति कथं कल्पना न भिन्नविषया? सर्वत्र च कल्पनैव प्रवृत्तिं विरचयति दर्शनाभावेऽप्यनुमानातप्रवृतिदर्शनाद दर्शनसद्भावेऽपि क्षणिकादी व्यवसायाभावात्। प्रवृत्तेरभावाद व्यवहारमुपरचयन्ती मतिः प्रमाणमिति निर्विकल्पिका सा प्रमाणम, किं तु-विकल्पिकैव / ननुन विकल्पस्याऽप्रामाण्यं कि त्वसो प्रत्यक्ष न भवति अनुमानताऽभ्युपगमात् / अथ लिङ्गजत्वाभावादपरोक्षमर्थ निश्चिन्वन् कथमनुमान विकल्पः? नैतत् यतो नापराक्षमेवार्थमसौ निश्चिनाति, अर्थक्रियासम्बन्धित्वस्य परोक्षस्याप्यध्यवसिते रतदभावे च प्रवृत्ते रयोगात् / सा च फलसंगतिः परोक्षानुमानग्राह्या दृश्यमान इव प्रदेशे परोक्षदहनसंगतिः / न च तत्र धमलिङ्ग सद्भावादनुमानावतारेऽपि फलसम्बन्धितायां लिङ्गाभावानाऽनुमानप्रवृत्तिः प्रतिभासमानरूपस्यैव लिङ्गत्वात् / तथाहिउपलभ्यमाने जलरूपे शीतस्पर्शादयस्तत्सह-चारिणो यदि निश्चेतु शावयाः कालान्तरस्थायितया तदा तत्र प्रवृत्तियुक्ता, रूपप्रतिभासमात्र