________________ सद्दबंभवाइ 371 - अभिधानराजेन्द्रः - भाग 7 सद्दबंभवाइ प्रभुः (भु) / यदपि तदनवष्टब्धं तत्र प्रतिभाति तदपि न तद्विशेषणमिति शुद्धस्यैव सकलस्य प्रतिभासनान्न विशेषणविशेष्यभावग्रहणमातथाहिदनि रूपमालाकश्च स्वस्वरूपव्यवस्थित द्वितयमाभाति. न तदव्यतिरिक्तं कालदिनादिकमिति। कथमप्रतिभासमानं तद्विशेषणं भवति सर्वत्र तदभावप्रसक्तः तेन 'देशादिभिर्विशिष्टस्य सर्वस्यार्थस्य संवेदनम' इति निरस्तम्-विशेषणभूतस्य कस्यचिदप्रतिभासनात् / यत्रापि स्थिराधेयदर्शनादधस्तादाधारमनुमिन्वन्ति तत्राऽपि नाऽनुमानावसेयमधिकरणमिन्द्रियविज्ञानविषयविशेषणम् नाऽपि तदवसायोऽक्षबुद्धेः स्वरूपमिति न विशेषणविशिष्टप्रतिपत्तिरक्षबुद्धिः। किं चसमानकालयो भावयाविशेषण विशेष्यभावं भिन्नकालयोर्वा अक्षबुद्धिवभासयति? न तावद्भिन्नकाल्योः तयोर्युगपत्तत्राऽप्रतिभासनात्-यदाहि विशेषण स्वादिक पूर्वमवभाति न तदा स्वाम्यादिकं विशेष्य, यदपि चोत्तरकालं दिवभाति न तदा स्वादिकम् असन्निधानादिति न तद्विशिष्टतयाऽध्यक्षेण तस्य ग्रहणम् / तथाहि-चक्षुयापारे पुरोव्यवस्थितश्चैत्र एव परिस्फुटमाभातीति तन्मात्रग्रहणान्न तद्विशिष्टत्वप्रतीतिः / न चाऽसन्निहितमपि विशेषणं स्मरणसन्निधापितमक्षबुद्धिरधिगच्छति स्मरणात्प्रागिव तदुत्तरकालमपि विशेषणासन्निधेस्तुल्यत्वान्न तत्र तदाऽप्यध्यक्षबुद्धिप्रवृत्तिरित्यपास्तविशेषणस्यार्थस्य साक्षात्करणं युक्तियुक्तम् / नापि तुल्यकालयोर्भावयोर्विशेषणविशेष्यभावमध्यक्षमधिगन्तुं समर्थं तस्यानवस्थितेः / तथाहि-अविशिष्टेऽपि दण्डपुरुषसंयोगे कश्चिद्दण्डविशिष्टतया पुरुष दण्डीति प्रतिपद्यते / / अपरस्तु-तत्रेव पुरुषविशिष्टतया दण्डोऽस्थति प्रतिपद्यते / असके तितविशेषणविशेष्यभावस्तु 'दण्डपुरुषो' इति स्वतन्त्र / द्वयमधिगच्छति / वास्तवे तु तस्मिन्योग्यदेशस्थप्रतिपत्तृणां दण्ड- / पुरुषरू पयोरिव तुल्याकारतयाऽवभासो भवेत् न चैवम् / तेन दण्डपुरुषस्वरूपमेव स्वतन्त्रमध्यक्षावसेयं विशेषणविशेष्यभावस्तु कल्पनाविरचित एव। येन हि दण्डोपकृतपुरुषजनिताऽर्थक्रिया प्रागुपलब्धा तदर्थी च, स तत्र विशेषणत्वेन दण्डविशेष्यत्वेन च पुरुष प्रतिपद्यले प्रधानत्वात् येन च पुरुषोपकृतदण्डेन फलमभ्युपेतं स तत्र दण्ड प्राधान्याद्विशेपमध्यवस्यति / अपरिगतफलोपकारस्य प्रथमदर्शन। स्वरूपमात्रनिभासात् ततोऽन्वयव्यतिरेकाम्यामवगतसामर्थ्य द्वयमासाद्या विशिष्टत्वप्रतिपत्तिः, प्रागवगते च सामर्थ्य नेन्द्रियस्य व्यापारस्तस्यासन्निहितत्वात् / न च व्यापाराऽविषये तत्प्रतिपत्तिजननसमर्थम न च पुरः सन्निहितेशेऽप्रवर्त्तमानमिन्द्रियं तत्रापि प्रतिपत्तिमुपजनयितुं समर्थ वर्नमानकालानीढनीलादिदर्शनप्रवृत्तस्य चिराऽतीतभावपरंपरादर्शनप्रवृत्तिप्रसक्तेः सकलातीतभावविषयस्मृतेरध्यक्षता भवेत् / तथास्वमोचरचारिणी स्मृतिरपि स्फुटमर्थ वर्तमानसमयमुद्धाराशिप्यतीति सर्वाःक्ष मतिः स्मृतिर्भवेत् / न च वर्तमानमर्थमध्यक्षभवादासयतीति किं तत्र स्मृत्या? यत्र हि दर्शनाऽनवतारस्तत्र स्मृतिपरिकल्पना फलवती स्पष्टदर्शनावतारे तु वर्तमानसमयभाविनि रूपादौ स्मृतिप्रवृत्तिरस नविनी विफला चेति न तत्परिकल्पनान्वेिवमतीत विशेषण दो रमतेश्य प्रतिष्यत इति किं तत्र विशसा | हि सन्निहितमेवार्थमवतरति, न च तदा विशेषणादयः सन्नि.. हितास्तानवल-बमाना निरालम्बनैव भवेत् ततो विशुद्धरूपमात्रप्रतिभासादध्यक्षसविनिरस्तविशेषणमर्थमवगमयति / विशेषणयोजना तु स्मरणादुपजायमाना अपास्ताक्षार्थसन्निधिमानसी / न च स्पप्रतिभासाद्वर्तमानार्थग्राहिणीति वक्तव्यम् / तामन्तरेणापि स्फुटमर्थप्रतिभासात् नच स्मृतिमन्तरेणाऽपि यदि विशदतनुरात्मा प्रतिभातीति न तस्य गाहिका स्मृतिः तह क्षव्यापारसद भावे सुखमन्तरेणापि विषयावगतिरस्तीति सुखमपि विषयग्राहि न स्यात् यतो निरस्तवहिरर्थसन्निधयो भावनाविर्भूततनवः सुखादयो नाविदकाः स्वग्रहणपर्यवसितस्वरूपत्वात्तेषामक्षान्वयव्यतिरेकानुविधायिन्यो विशदसंविद एव यहिरथविभासिकाः पृथगवसीयन्ते सुखादिभ्यस्ता एवं तदवमासिकास्तद्वद्विकल्पोऽपि नार्थसाक्षात्करणस्वभाव इति। ननु यदि न पुरःस्थितार्थग्राही विकल्पः कथं ततस्तत्र प्रवृत्तिर्भवत? यदेव विशेषणादिक प्राक् तेनानुभूतं तत्रैव ततः प्रवृत्तिर्भवत, न हि स्वात्मानमनारूढे ऽर्थे प्रवृत्तिविधायि विज्ञानमुपलब्धम् अन्यथा शुक्लमर्थमवतरन्ती संविन्नीलार्थे प्रवर्तिका भवेत् / नच निर्विकल्पकमेव संवदेनं वर्तमानेऽर्थे प्रवृत्ति विधायि, विकल्पमन्तरेणापि सर्वत्र प्रवृत्तिप्रसक्तः / न च सुखसाधनत्वनिश्चयमन्तरेण पुरः प्रकाशनमात्रेण कश्चित्प्रवर्तत इति विकल्प एव पुरोव्यवस्थितार्थग्राही प्रवर्तकत्वात अक्षानुसारितया च स एवाऽध्यक्षमिति युक्तम्, पूर्वदृष्टनामा।दविशेषणग्राही निश्चय इति, एतदप्यसंगतम्, धूमग्राह्याध्यक्षव्यतिरिक्त स्पष्टावभासाग्न्यनुमानाकारस्येव विशददर्शनभृतोऽर्थाकाराद् व्यतिरिक्तविकल्पमत्युलिख्यमाना स्पष्टाकारस्य तदाऽननुभवात् / ततो बहिरर्थग्राहिण्यो विकल्पमतयोऽभ्युपगन्तव्या नपुनस्तदा विकल्पमतिः पूर्वदृष्टविशेषणमात्राध्यवसायिनी अपरा पुरोवर्तिविशदार्थावभासाध्य-- क्षसंविदपरैव भेदप्रतिभासाभावादिति, असदेतत; यतो यदि नाम पुरोवर्तिनमर्थ विकल्पमतिरुद्योतयितु प्रभवति तथाऽपि न तत्र प्रवृत्तिः, प्रवृत्तिविरचना चतुरार्थक्रियासमर्थरूपानवभासनात्तदवभासन यथक्रियार्थिनां प्रवृत्तिर्युक्ता : नचाऽयक्रियासम्बन्धं वर्त्तमानसमयसम्बन्धिन्यर्थे ताः प्रदर्शयितुं समस्त मानीं तस्या असन्निधानात अरान्निधौ च न तत्र सामाऽवपतिः पदार्थस्वरूपमात्राऽवसायात्। नच तत्स्वरूपमात्रावसायादव सामाऽवगतिः अतिप्रसङ्गात् / ततः पुरावर्तिनि प्रवर्तमानोऽपि न विकल्पः प्रवर्तकः / न च यतः पूर्वमर्थक्रियाप्रभवन्ती दृष्टा संप्रत्यपि तदर्थक्रियाऽर्थितया तदध्यवसायात प्रवृत्तिर्भविष्यति, यतो येन प्रागर्थक्रियानिर्वर्त्तिता तदेवेद पुरः प्रतिभातीति लन्निसाऽभावे कुतः सिध्यति? नवकल्पनैव तदध्यवसायिन्नि तन्निासः / यता न कल्पनाबुध्यध्यवसितं तत्त्वं परमार्थसद्व्यवहार मवारति प्रत्यक्षप्रतिभातस्यैव तद्व्यवहारावताराद्। तदभावे तदभावात नचाऽध्यक्षबुद्धस्तत्त्वावराायः प्रथमाऽक्षसन्निपातवेलायामेव नीलादिरूपतावत् तन्निर्भासोदयनसक्तेः / अतो ने कल्पनाध्यक्षविष-- यस्तत्वमाद्यदर्शनानधिगतत्वात्। राहकारिवं कल्याद यद्यपि आद्यदर्शनाऽव भासि