________________ सद्दबंभवाइ 370 - अभिधानराजेन्द्रः - भाग 7 सहबंभवाइ शब्द इति / लोचनबुद्विाऽर्थमनुसरन्ती रवविषयमेवाऽवभासयति नेन्द्रियान्तरविषयं सन्निहितमपि, यथा रसनसमुदवा मधुरादिप्रतिपतिरनदेवन परिमलादिकं, लोचनप्रभवप्रत्ययेनैव श्रुतिविषयशब्दप्रतिपत्ती नयनबुद्धिरे व सर्वाविषयग़ाहिका इतीन्द्रियान्तरपरिकल्पनावयय शब्दात्मकऽपि पदार्थेऽयुपगम्यमाने श्रुतिरेव शब्दपरिणतिमधिगच्छति लोचनं च रूपविवर्त पर्येतीत्यभ्युपगन्तव्यम, अन्यथैकमेवाक्षं विषययपञ्चक विषयीकरोतीति तत्राप्यक्षपशककल्पना विफलतामनुभवेत / तत्सकलमक्षवेदनं वाचकविकलं स्वविषयभेवावलोकयतीति निर्विकल्पकम।न-चार्थसन्निधानाद्वायः-सन्निधावप्यक्षान्तरवैफल्यप्रसक्तैः-लोचनमतो यदि नाम न शब्दसन्निधिजनिता शब्दाऽऽकारता तथाऽप्युपादानाद् बोधरूपतैव वाग्रुपताऽपि वाचकस्मृतिजनिता तत्र भविष्यति यतो यदि स्मरणजनितो चागरूपतोल्लेखरतदा स्पष्टलोचनप्रभवदृशो भिन्न एव भवेत् कारण विषयभन्दात / तथाहिलोचनव्यापारानुसारिणी दृग वर्तमानकालं रुपमा विशदायाऽधभासति / विकल्पस्तु शब्दस्मरणप्रभवोऽसन्निहितां वागरूपतामध्यवस्यति कथं न हेतुविषयभेदात्तयोर्भेदः? अथ वाकपरिष्वक्तं रूपमधिगच्छद् 'रूपमिदम्' इत्येकं संवेदनमध्यवस्यतिजन इति कथन तयारक्यम? नैतद,यतः--'रूपमिदम' इति ज्ञानेन वागरूपताऽऽपन्नाः पदार्था गृहोरन्, भिन्नवागरूपताविशेषणविशिष्टा वा? प्रथमपक्षे लोचनं वागमएताया न प्रभवतीति तदनुसारिण्यध्यक्षमतिरपि न तत्र प्रतिमती एन। कथासावर्थरूपापन्नां वागूपतामधिगन्तु क्षमेत्यन्यै थाक्षमलिनामोल्लेखात / अथ द्वितीयः पक्षस्तदापि नयनदृग तद्विषये शुर एव पुरो व्यवस्थिते प्रवर्तते न वाचि, तत्र चावर्त्तमाना कथं तद्विशिष्ट स्वविषयमुदद्योतयित् समर्था, न हि विशेषण भिन्नमनवभासयति तद्विशिष्टतया विशेष्यमयभारायति दण्डागहण इव दण्डिनम्। न च यद्यपि वाक दशि न प्रतिभाति, तथापि स्मृतौ प्रतिभा दही विशेषणमर्थश्य भिन्नज्ञानग्राह्यस्यापि विशेषणत्वापपत्तरिति यवतु वयम संविदन्तरप्रतीतस्य स्वातन्त्र्येण प्रतिभासनात, तदन्तरप्रतीयमानविशेषणत्वानुपपतिः / यतो नैककालगनेककालं वा शब्दस्वरूप स्वतन्त्रतया स्वग्राहिणि ज्ञाने प्रतिभासमानं विशेषणभावं प्रतिपहाते सर्वत्र तस्य तगायापत्तेः / नच शब्दानुरक्तरूपाद्यध्यक्षमतिरुदेतीति शब्दस्य विषारवं रूपादेश्व विशेष्यत्वं, यतो यदितदनुरखतना तत्प्रतिभारस्तदा शब्दरमाक्षवुद्धाल्पतिभासनान्न तदनुरक्तता। अथ धादिदेश शदवेदनं तदनुराता, तदपि न युक्त, निरस्तशब्दरान्निधीनां रूप-दीन रवज्ञाने प्रतिभासनात् / अथ तत्कालशब्दप्रतिभारास्तदनुरागः, न, नयनमृति संपादिव्यतिरिक्तशब्दप्रतिभासऽभायात, यतो न तुल्यकालमपि शब्द लाचनसंविदवभासयितुं क्षमा तरय तदविषरात्वात् / अथ शब्दानुषबतरूपस्मृतिदर्शनाद् तद्रूपस्य तस्य प्राक् दर्शनमुफ्यता सहि शब्दविविक्तमर्थ रूप प्रत्यक्षमधिगच्छति; वाचकं तु स्मृतिरुलिखतीति न तत्सस्पर्श मध्यक्ष मनु भवतीति निर्विकल्पकमासक्तम, अराया शब्दस्मरणासंभवादध्यक्षाभावो भवेत् / तथाहि-रादिवाकरसंगृष्टस्य सकलार्थरय संवेदन तथा सत्यर्थदर्शने तवाक्मृतिरता च रात्परिकरितार्थदर्शनभ नच कश्चिद वाक्सस्पर्शविकलमर्थमवगच्छति तमन्तरेण च न वाक्रमृतिः ता चान्तरेण न वागनुषक्तार्थदर्शन-भित्यर्थदर्शनाऽभावो भवेत् / ततोऽर्थदर्शनान्निर्विकल्पकमेव तदभ्युपरन्तव्यम् / यदि च-वाकसंसृष्टस्येवार्थस्य ग्रहणं तदाऽगृहीत-संकेतन्य बालकस्य तद्ग्रहण न भवेत् / अथ तस्यापि 'किम्' इति वागलेखाऽस्तीति तदनुषक्तद्ग्रहणं सविकल्पकम, नैतद्युक्तम् / तस्य किमपीति सामान्यस्यैव ग्रहणं भवेन्न विशेषस्येति न विशदावभासस्यार्थसंवेदनसंभवः। यदा च अश्वं विकल्पयतो गोर्दर्शनं परिणमति तदा तदा तद्वागपरिच्छदात् कथमवबोधस्य शास्वतीवागुरूपता? नहि तदा गोशब्दोल्लेखस्तदवबोधस्य संभवति / तत्संवेदनाभावाद्युगपद्विकल्पद्वयानुपपत्तेश्च / ततोऽध्यक्षमर्थसाक्षात्करणान्न वागयोजनामुपस्पृशतीति निराकृतम / “वाग्रुपता चेत् व्युत्क्रामेत्" इत्यादि लोचनाद्यध्यक्षे वाक्संस्पर्शायोगात् / यतः श्रोत्रग्राह्यां वैखरी वाचं - तावन्नयनजसंवेदनमुपस्पृशति तस्यास्तद्विषयत्वात्, नापि स्मृति वेषयां मध्यमा तामवंगमयति / तामन्तरेणापि शुद्धसंविदो भावात् / संहताशेषवर्णादिविभागा पश्यन्ती वागेव न भवति, बोधरूपता (पत्वात्। वर्णपदाद्यनुक्रमलक्षणत्वात् वाचः न तद्युक्ताप्रतिपत्तिर्विकल्पिका, अपितुनिर्विकल्पिकैव श्रुतिस्मृतिविषयवर्णपदानुक्रमोल्लेखशून्यत्वात् / यदिचाऽविकल्पकं संवदेनं किंचिन्नाभ्युपेयते तदा वासंस्मरणासंभवाद्विकल्परयाप्यसंभव एव स्यात्। अथ प्रथम संवेदनं तद वाचकस्मृतेरभावादविकल्पक तज्जनितवाचकस्मृतिसहकारीन्द्रियप्रभवं त्वभिधानाऽनुरक्तार्थावभासि द्वितीय सविकल्पकम, नैतदस्ति, यतः स्मृतिसचिवमपि लोचनं न वाचके तत संकेतसमयभाविनि प्रवृत्तिमदिति कथं तदविषये स्मृतिदर्शितऽपि वाचकानुषक्तेऽध्यक्ष प्रवृत्तिः, यतो न गन्धस्मृतिसहकारिलोचनमविषये परि मलादौ संवदेनं जनयत दृष्टं कि तु सन्निहित एव मलयजरूपे दर्शनं तु तत्सहचारिणि परिमलाऽऽदौ स्मृति जनयतीति न तत्तदुपसंविदो रूप हेतुविषयभेदात् / तथाऽत्रापि नयनसंवेदनं रूपमात्रसाक्षात्कारिभिन्नं तद्दर्शनापजनिसंत विकल्पज्ञानं वधनपरीताऽथोऽध्यवसायस्वभावभिन्नमेवेत्यविकल्पव मध्यक्ष सिद्धम्। (नैयाथिकादिसंमतं केवलसविकल्पकवादमुपन्यस्य निर्विकल्पकवादिना तस्याऽपि दूषणम् )स्यादेतत् यद्यपि वाचो नयनजप्रतिपत्त्यविषयत्वान्न तद्विशिष्टा-- दर्शनमध्यक्ष तथापि द्रव्यादेर्नयनादिविषयत्वात् तद्विशिष्टार्थाध्यक्षप्रतिपत्तिः सविकल्पिका भविष्यति। तथाहि नियतदेशादितया वस्तु परिदृश्यमानं व्यवहारोपयोगि अन्यथा तदसंभवाद् देशादिसंसर्ग रहितस्य च तस्य कदाचिदम्यननुभवात् यच देशादिविशिष्टतया नामोल्लेखाभावेऽपि वस्तु संगृह्णाति, तत्सविकल्पक विशेष विशेष्यभावेन हि प्रतीतिः कल्पना देशादयश्व नीलादिवत् तदवच्छेदका दर्शन प्रतिभान्तीति न तत्र शब्दसंयोज-पक्षभावीदोषः। एतदप्यसत, यतः..अध्यक्ष पुरोवर्ति नीलाटिकमवलाकयितुं समर्थन्न तदवष्टध भूतलं तदनवभासे च कथं तद्विशिष्टमर्थ तदवगन्तु