________________ सद्दणय 366 - अभिधानराजेन्द्रः - भाग 7 सद्दयंभवाइ 'वा' इति-अथवा भिन्नाऽभिन्नलिङ्गवचनमप्यविशेषतो यदृस्त्विच्छति / सद्दपरियारणा स्त्री० (शब्दपरिचारणा) शब्दश्रवणात वेदोषशभने, ऋजुत्रनयः, तद्विशेषिततरमिच्छति शब्दनय इति। प्रज्ञा० कुतः? इत्याह संप्रति शब्दपरिचारणां भावयितुकाम आहधणिभेयाओ भेओ,थीपुल्लिंगाभिहाणवच्चाणं। तत्थ णं जे ते सहपरियारगा देवा तेसिणं इच्छामणे समुप्पज्जइ, पडकुंभाणं व जओ, तेणभिन्नत्थमिटुंतं / / 2234 / / इच्छामोणं अच्छराहिं सद्धिं सद्दपरियारणं करित्तए, तएणं तेहिं देवेहि यतो-यस्मात्कारणात स्त्रीपुनपुंसकलिङ्गाभिधानवाच्यानामर्थानां मणसीकए समाणे तहेव० जाव उत्तरवेउब्वियाई रुवाइं विउव्वंति तटादीनां भेद एव न पुनरेकत्वं तटीत्यभिधानस्याऽन्योऽर्थो वाच्यः, तट विउव्वित्ता जेणामेव ते देवा तेणामेव उवागच्छंति उवागच्छित्ता तेसिं इत्यभिधानस्य त्वन्यः, तटमित्यभिधानस्यत्वपरः / कुतः? ध्वनिभेदा- देवाणं अदूरसामंते ठिच्चा अणुत्तराई उच्चावयाई सद्दाई तथा गुरुर्गुरव इत्याद्येकवचनबहुवचनवाच्यानामर्थाना ध्वनिभेदादेव समुदीरेमाणीओ समु०२ चिटुंति, तए णं ते देवा ताहिं अच्छराहिं भेदः / कषामिवे थाह पटकुम्भाऽऽदिध्वनिभेदात्पटकुम्भाद्यर्थानामिव तेन सद्धिं सद्दपरियारणं करेंति सेसंतंचेवजाव भुजो भुजो परिणमंति। तरमात्कारणात् लिङ्ग वचनं चाभिन्नार्थमेवेष्ट यादृशो ध्वनिस्तादृश (सू०३२६+) एवार्थोऽस्येष्ट इत्यर्थः / अन्यलिङ्ग वृत्तेस्तु शब्दस्य नान्यलिङ्गमर्थ 'तत्थ णमि' त्यादि कण्ठ्यम, नवरमदूरसमीपे स्थिस्था अनुत्तरान् वाच्यमिच्छत्यसो नाप्यन्यवचनवृत्तेः शब्दस्यान्यवचनवाच्य वस्त्व सर्वमनः प्रहादजनकतया अनन्यसदृशान् उछावचान--प्रबलप्रभिधेयमिच्छत्येष इति भावः। बलतरमन्मथोद्दीपकसभ्याऽसभ्यरूपान् शब्दान्, सूत्रे नपुंसकनिर्देशः अथ यदसौ मन्यते तत्सर्वमुपसंहृत्य दर्शयति प्राकृतत्वात्समुदीरयन्त्यस्तिष्ठन्ति, शेष तथैव। प्रज्ञा०३४ पद। तो भाव्वुच्चिय वत्थु, विसेसियमभिन्नलिंगवयणं पि। सद्दबंभ न० (शब्दब्रहान्) षट्भाषावाङ्मये ब्रह्मणि, अष्ट०२६ अष्ट०। बहुपज्जायं पि मयं, सद्दत्थवसेण सहस्स।।२२३५|| सवबंभवाइ पुं० (शब्दब्रह्मवादिन) शब्दसन्मात्रमिच्छति वैयाकरणे, नं०। ततः तस्मान्नामादिनिक्षेपे भावघटादिको भाव एव वस्त्वित्यसा सम्म० / अराऽऽह वैयाकरण:--न वाक् संस्पर्शरहिता काचित विच्छति, तदप्पि पूर्वोक्तनीत्या सद्भावादिभिर्विशेषित्तमभिन्नलिङ्ग वचन प्रतिपत्तिरस्ति शब्दाऽनुविद्धायास्तस्याः प्रतिभासनात् / यदि त... चाभ्युपैति, स्ववाचकध्वनीनामभिन्ने लिङ्गवचने यस्य तदभिन्नलिङ्गवचन तत्सं स्पर्शविकला साऽभ्युपगम्येत प्रकाशरूपताऽपि तस्या हीयेत वस्त्वसावभ्युपगच्छति, न पुनरेकस्यैवार्थस्य लिङ्ग त्रयवृत्तिशब्द वाग्रूपता हि शाश्वती प्रत्यवमर्शिनी च तदभावे न तस्याः किंचिदपर वाच्यत्वम्, एक वचनबहुवचनवृत्तिशब्दवाच्यत्वं वा मन्यत इत्यर्थः / रूपमवशिष्यते / तदुक्तम्- "वाक् रूपता चेत् व्युत्क्रामेदवबोधस्य सगभिरूढेन सहास्य मतभेदं दर्शयति इन्द्रः शक्रः पुरन्दर इत्यादि शाश्वती।न प्रकाशः प्रकाशेत, सा हि प्रत्यवमर्शिनी" (वाक्य० प्र०का० बहुपर्यायमप्ये कमिन्द्रादिक शब्दनयस्य मतेन भवति / के न? श्लो० 125) इति / न च निरस्तोल्लेख स्वसंवेदनं व्यवहारविरचन.. शब्दस्येन्द्रादेरिन्दनादिको योऽर्थस्तद्वशेन एकस्मिन्नपीन्द्रादिके वस्तुनि चतुरमिति सविकल्पमम्युपगन्तव्यम्। असदेतत्, यतोऽध्यक्ष पुरः संनिहितमेव भावात्मानमवभासयति यावन्त इन्दनशकनपूरणादयोऽर्था घटन्ते तदशेनेन्द्रशक्रादि तत्रैवाक्षवृतेर्वागरूपता च न पुरः सन्निहितेति न सा तत्र प्रतिभाति। न च बहुपर्यायमपि तदस्तुशब्दनयो मन्यत इत्यर्थः। समभिरुढस्तु नैव मस्यत व्यापितया पदार्थात्मतया वा अर्थदेशे सन्निहिता वागिति तददर्शन इत्यनयोर्भद इति / उक्तः शब्दनयः। विशे०। सम्म०। आ० म०। आ० साऽप्यवभाति, वाचामर्थदशे सन्निधेरयोगात् / तथाहि-यदाऽक्षान्वय चू०। सूत्र० शब्दप्रधानो नयः शब्दनयः / शाकपार्थिवादिवत् समासः। संवेदने पुरस्थो नीलादिराभाति न तदा लद्देश एव शब्दात्मा वक्त्रमुख - शब्दप्राधान्येन अर्थमत्सु सूत्र०२ श्रु०७ अ०। शब्दसमभिरूद्वैवं भूतेषु देशस्य तस्यावभासनात् / नचान्यदेशतयो-पलभ्यमानोऽन्यदेशोनयेषु, उत्त० 2 अ० / आ० म० / सम्म० / स्या० / अष्ट / अनु० / ऽभ्युपगन्तुंयुक्तो नीलादेरपि तथाभावप्रसक्तेः / अतो वागविविक्तस्य विशे० ! रत्नाटक नीलादेरवभासनान्नार्थदशे वाकसन्निधिरिति न तत्संस्पर्शवत्यक्षमतिः / सहत्थ पुं०(शब्दार्थ) वाच्यवाचकयोः, विशे०। न च पदार्थात्मता वाचोयुक्ता, तत्त्वेनाप्रतिभासनात् / स्तम्भादिहि सद्ददव्यभेद पुं० (शब्दद्रव्यभेद) शब्दद्रव्याणा भेदने, प्रज्ञा०११ पद। शब्दाऽऽकारविविक्तः पुरः प्रतिभाति शब्दोऽप्यर्थ विविक्तस्वरूपेण (व्याख्या 'भारा' शब्दे पञ्चमभागे गता।) श्रोत्रज्ञानेऽवभातीति, न तयो रेक्यं प्रतिभासभेदतो भेदात / सद्दपरिणाम पुं. (शब्दपरिणाम) शब्दतया पुद्गलानां परिणामे, स्था० तथाऽप्यभेदेन क्वचित् भेदो भवेदित्यध्यक्ष शब्दविविक्तरूपादिविषय 10 ठा०३७०। शब्दपरिणामस्ततविततघनशुषिरभेदाचतुर्दा / सूत्र० न वाग-रूपतासंसृष्टम् / तत्र तस्य-असन्निधानात, व्यवहिताया 1 श्रु० 1 अ०० उ०1 अपि वाचः प्रतिभासे सकलव्यवहितभावपरंपरा,प्रतिभासताम् सद्दपरियारग पुं, (शब्दपरिचारक) शब्दादेवोपशान्तवेदोपतापे, स्था० अर्थसन्निधानेऽपि वा वाचो लोचनमतावर्थप्रतिभासेन तस्याः 2 छा० 4 उ०। ("दोसु कप्पसु देवा सद्दपरियारगा" इति 'कप्प' शब्दे प्रतिभासस्तदविषयत्वात्,नहि यो यदविषयः स सन्निहितोऽपि तत्र म ) एटे गए। प्रतिभाति, यथा आमरूपप्रतिपत्तौ तद्रसः अविषयश्च लोचनबुद्धेः