________________ संकम 15 - अभिधानराजेन्द्रः - भाग 7 संकम एकत्रिंशत्प्रकृतिसमुदायरूपे पतद्ग्रहे चत्वारि संक्रम स्थानानि तथा चाहतिगदुगसयं छपंचग-नउई य जइस्स एक्कतीसाए। एगंतसेदिजोगे,वञ्जिय तीसिगुणतीसासु / / 26 / / 'तिग' ति यतेरप्रमत्तस्यापूर्वकरणस्य च देवगतिपोन्द्रियजातिवक्रि य-शरीरसमचतुरखसंस्थानवैक्रियागापाङ्ग देवानुपूर्वीपराधाताच्छासप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येक स्थिरशुभसुभगसुखरादेययशःकीर्तित जसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणतीर्थकराहारक द्विकलक्षणामेकत्रिंशतं बध्नतस्तस्याभेकत्रिंशति एकत्रिंशत्प्रकृतिसमुदायरूपे पतद्ग्रहे व्युत्तरशत व्युत्तरशत षण्ण वतिः पशनवतिरिति चत्वारि संक्रमस्थानानि संक्रामन्ति / तत्र व्युत्तरशतं तीर्थकराहारकयो बन्धावलिकायामपगतायामकत्रिंशत्प्रकृतिपतद्ग्रहे संक्रामति / तीर्थकरनामः पुनबन्धावलिकायामनपगतायां व्युत्तरशतम् / आहारकसप्तकस्य तु बन्धावलिकायामनपगताया षण्णवतिः / तीर्थकराहारक सप्त - कयो:पुनर्वन्धावलिकाथाभनपगतायां पक्षनवतिः / 'एगते' त्यादि एकान्तेन श्रेण्यिांग्यानि यानि संक्रमस्थानानि एकोत्तरशतचतुर्नवत्येकोननवत्यष्टा शीत्येकाशीतिरूपाणि / एतानि हि श्रेणावेव वर्तमानेन यशः कीतविकरयां बध्यमानायां संक्रम्यमाणानि प्राप्यन्त, नान्यत्र / ततस्तानि वर्जयित्वा शेषाणि त्र्युत्तरशतद्व्युत्तरशतषण्णवतिपश्चनवतित्रिनवतिचतुरशीतिद्व्यशीतिरूपाणि त्रिंशत्पतदग्रहे एकोनत्रिंशत्पतदग्रहे च सृप्त संक्रमस्थानानि भवन्ति।तत्र त्र्युत्तरशतसत्कर्मणो देवस्य सम्यग्दृष्ट स्तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिमणिपोन्द्रय जात्यौदारिकशरीरौदारिकाङ्गोपाङ्ग समचतुरस्वसंस्थानवज्रर्षमनाराचं संहननमनुजगतिमनुजानुपूर्वीत्रसबादर - पर्याप्त प्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुखरादेययशः कीर्तिपराधातोच्छासप्रशस्तविहायोगतितीर्थकरलक्षणां मनुजगतिप्रायोग्यां तीर्थकरनामसहिता त्रिशतं बध्नतस्त्र्युत्तरशतं तरिमन त्रिंशत्पलदाहे स्क्रामति / व्युत्तरशतसत्कर्मणोऽप्रमतसंयतस्यापूर्वकरणस्य वा देवगतिपञ्चेन्द्रियजातिवैक्रियशरीरसमचतुररतसंस्थानवै कि याङ्गोपाङ्ग दैवानुपूर्वीपराघातो च्छ्रासप्रशस्तविहायोग - तित्रसवादरपर्याप्त प्रत्येकस्थिरशुभसुभगसुखरादेययशः कीर्तितेजसकामणवर्णादिचतुष्कागुरुलघूपघातनिर्माणाहारक द्विक लक्षणां, देवगतिप्रायोग्यां त्रिंशतं बनतो व्युत्तरशतं तस्मिन् त्रिंशत्पतदग्रहे संक्रामात। अथवा-द्वयुत्तरशतसत्कर्मणामेकेन्द्रियादीनामुद्द्योतसहिता द्वीन्द्रियादिप्रायोग्यां तैजसकार्मणागुरुलघूपघातनिर्माणवणादिचतुष्कातिर्यग्गतितिर्यगानुपूर्वी द्वीन्द्रियाद्यन्यतमजातिसवादर पर्याप्त प्रत्ये करिशरास्थिरान्यतरशुभाशुमान्यतरदुर्भगदुःखरानादेययशः कीर्त्ययशःकीय॑न्तरोदरिकशरीरौदारिकाङ्गो पाङ्गान्यतभर यानान्यामसहननाप्रशस्तविहायोगतिपराघातोद्योतोच्छ्रासलक्षणा त्रिशतंबध्नता व्युत्तरशतं तस्मिन् त्रिंशत्पतद्ग्रहे संक्रामति / पग्णवतिसत्कर्मणां देवनारकाणां मनुजगतिप्रायोग्यां तीर्थकरनामसहिता प्रागुक्ता त्रिंशतं बध्नता तस्मिन् त्रिंशत्पतद्ग्रहे षण्णवतिः संक्रामति / पक्षनवतिसत्कर्मणामप्रमत्तापूर्वकरणसंयतानामाहारकद्विकसहिता प्रागुक्तां देवगतिप्रायोग्या त्रिशतं बध्नतामाहारकसप्तकस्य बन्धावलिकायामनपगतायां पञ्चनवतिस्त्रिंशत्पतद्ग्रहे संक्रामति / अथवापञ्चनवतिरात्कमणामेकेन्द्रियादीना द्वीन्द्रियादिप्रायोग्यामुद्योतसहिता प्रागुक्तां त्रिंशतं बध्नतां पञ्चनवतिस्त्रिंशत्पतद्ग्रहे संक्रामति। त्रिनवतिसत्कर्मणा चतुरशीतिसत्कर्मणां व्यशीतिसत्कर्मणा चैकेन्द्रियादीनां विकलेन्द्रियपक्षन्द्रियतिर्यग्गतिप्रायोग्यां प्रागुतामुच्छ्राससहिता त्रिंशत बध्नतां यथाक्रम त्रिनवतिश्चतुरशीतियशीतिश्च त्रिंशत्पतद्ग्रहे संक्रामति / एकोनत्रिंश पतदग्रहेऽप्येतान्येव सप्त संक्रमस्थानानि। तत्र व्युत्तरशतसत्कर्मणामविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयताना देवगतिप्रायोग्यां तीर्थकरनामसहितां देवगतिदेवानुपूर्वीपञ्चेन्द्रियजातिवैक्रियशरीरवैक्रियाङ्गोपाङ्ग पराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येक स्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेययशः कीययशःकीय॑न्यतरसमचतुरस्रसंस्थानतैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणतीर्थकरलक्षणामेकोनत्रिंशतं बध्नतां युत्तरशतमेकोनत्रिंशत्पतद्ग्रहे संक्रामति। एतेषामेवाविरतादीनां त्रयाणां प्रागुक्तानेकानत्रिंशतं बध्नतां तीर्थकरनाम्रो बन्धावलिकायामनपगतायां व्युत्तरशतं तस्मिन्नेकोनत्रिंशत्पतद्ग्रहे संक्रामति / अथवैकेन्द्रियादीनां व्युत्तरशतसत्कर्मणां द्वीन्द्रियादिप्रायोग्यां प्रागुक्तामेव त्रिंशतमुधोतरहिनामेकानत्रिंशतं बध्नता व्युतरशतमेकोनत्रिंशत्पतद्ग्रहे संक्रामति / अविरतसम्यग्दृष्टिदेश विरतप्रमत्तसं यतानां षण्णवतिसत्कर्मणां प्रागुक्ताया देवगातप्रायोग्यायारित्रंशत आहारकद्विकेऽपनीते तीर्थकरनाम्नि पंतत्र प्रक्षिते सति या सञ्जातै-कोनत्रिंशत्तां बध्नतां षण्णवतिस्तस्मिन्नेकोनत्रिशत्पद्ग्रहे संक्रामति / अथवा-नैरयिकस्य तीर्थकरनामसत्कर्मणो मिथ्यादृष्टरपर्याप्तावस्थायां वर्तमानस्य मनुजगतिप्रा. योग्यां मनुजगतिमनुजानुपूर्वीपञ्चेन्द्रियजातित्रसबादरपर्याप्तप्रत्येकस्थिरारिथरान्यतरशुभाशुभान्यतरसुभगदुर्भगान्यतरादेयानादेयान्यतरयशकीरायशःकी-न्यतरसंस्थान-षट्कान्यतमसंस्थानसहननषट्कान्यतमसंहननवर्गादिचतुष्कागुरुलघूपघाततैजसकामानिर्माणौदारिकशरीरोदारिकाङ्गोपाङ्गसुत्वरदुःस्वरान्यतरपराघातोच्छ्वासप्रशस्ताप्रशस्तान्यतरविहायोगतिलक्षणामेकोनत्रिंशतं बध्नतः षण्णवतिरेकोनत्रिंशति संक्रामति। अविरतसम्यग्दृष्टीना देशविरताना प्रमत्तसंयतानां च षण्णवतिसत्कर्मणां प्रागुक्तां तीर्थकरनामसहितां देवगतिप्रायोग्यामेकोनत्रिंशत बध्नतां तीर्थकरनामकर्मणो बन्धावलिकायामनपगलायामकानविंशति पञ्चनवतिः संक्रामति। यद्वा-पञ्चनवतिसत्कर्मणमेकेन्द्रियादीना द्वीन्द्रियादिप्रायोग्या प्रागुक्ता या त्रिंशत् सैवोद्योतरहितको नत्रिंशत् / ता बध्नतां तस्यानेवै कोनत्रिंशति पशनवतिः संक्रामति। त्रिनवतिचतुरशीतिद्वाशीतयो यथा त्रिंशत्पतद्ग्रहेऽभिहितास्तथैवात्रापि भावीनयाः। अट्ठावीसाऍ वि ते, वासीइ तिसयवजिया पंच। ते चिय वासीइजुया, सेसेसु छन्नेउइवज्जा / / 27 / /