________________ संकम 14 - अभिधानराजेन्द्रः - भाग 7 संकम अट्ठ दुगतिगचउक्के, सत्त चउक्के तिगे य बोधव्या। छक्कं दुगम्मि नियमा, पंच तिगे एक्कगदुगे य // 20 // 'अट्ट' त्ति अष्टौ द्विके त्रिके चतुष्के च संक्रामन्ति। तत्र द्विक त्रिके च क्षायिकसम्यगदृष्ट रूपशमश्रेण्यां वर्तमानस्य, चतुष्के औपशमिकसम्यग्दृष्टः। तथा सात त्रिके चतुष्के च बोदव्याः / ताश्च त्रिके चतुष्के चौपशमिकसम्यगदृष्टरेवोपशम श्रेण्यां वर्तमानस्य वेदितव्याः / तथा षट्क द्विके एव नियमाद्भवति / तच्च क्षायिकसम्यगदृष्ट रूपशश्रेण्या वर्तमानस्य / तथा पञ्च त्रिके एकके द्विके च संक्रामन्ति / तत्र त्रिके औपशमिकसम्यग्दृष्ट रूपशमश्रेण्या वर्तमानस्य। द्विके एकके च क्षायिकसम्यगदृष्टरूपशमश्रेण्याम्। चत्तारि तिगचउक्के , तिन्नि तिगे एक्कगे य बोधव्वा / दो दुसु एकाए वि य, एक्का एक्काएँ बोधव्वा // 21 // 'चत्तारि' ति चरास्त्ररिखके चतुष्के च संक्रान्ति / तत्र त्रिके ओपशमिकसम्यगदृष्टरूपशमश्रेण्या वर्तमानस्य, चतुष्के क्षपक श्रेण्याम्। तथा तिम्ररित्रके एकके च बोद्धव्याः / तत्र त्रिके क्षपक श्रेण्याम / एकके क्षायिकसम्यग्दृष्टरूपशमश्रेण्याम / तथा द्वे प्रकृती द्वयोरेकस्या च संक्रामतः। तत्र द्वयोः क्षपकश्रेण्यामौपशमिकसम्यग्दृष्टश्चोपशम श्रेण्याम् / एकस्यां तु क्षायिकसम्यग्दृष्टरूपशमश्रेण्याम् / तथैकप्रकृतिरेकस्यां बोद्धव्या, सा च क्षपक श्रेण्यामेव। एतच्च पतद्ग्रहेषु संक्रमस्थानसंकलन प्रागुक्तं सप्त पञ्च पतद्ग्रहेषु संक्रमस्थानसम्बन्धं पट्टकादी प्रस्तार्य परिभावनीयम्। सम्प्रति पतद्ग्रहेषु संक्रमस्थानसंकलने मार्गणोपायानाहअणुपुविऽणाणुपुव्वी, झीणमझीणे य दिट्ठिमोहम्मि। उवसामगे य खवगे, य संकमे मग्गणोवाया / / 22 / / 'अणुपुचि' ति पतद्ग्रहेषु संक्रमे संक्रमस्थानसंकलनचिन्तायामेते मार्गणोपायाः। तथाहि-किमिद संक्रमस्थानमानुपूर्व्या संक्रमे उपपद्यतेऽनानुपूर्ध्या धोभयत्र वा?,तथा क्षीणे दृष्टिमोहे आहोश्चिदक्षीणे उभयत्र वा ? तथोपशमके उतश्चित क्षपके उभयत्र वेति ? तदेवमुक्तो मोहनीयस्य प्रपञ्चतः संक्रमपतद्ग्रहविधिः। संप्रति नामकर्मणोऽभिधीयते। तत्र द्वादशनामभकर्मणः संक्रम स्थानानि। तथा चाहतिदुगेगसयं छप्पण, चउतिगनउई य दगुणनउईया। अट्ठचउदुगेक्कसीई, संकमा बारस य छठे / / 23 / / 'तिदुगेगसयं' ति षष्ठे नामकर्मणि द्वादश संक्रमस्थानानि / तद्यथाव्युत्तरशत, व्युत्तरशतम, एकोत्तरशतं. षण्णवतिः, पञ्चनवतिः चतुर्नवतिः, त्रिनवतिः, एकोननवतिः, अष्टाशीतिः, चतुरशीति, द्वयशीतिः, एकाशतिश्वेति। तत्र नाम्नः सर्वसंख्यया व्युत्तर प्रकृतिशतम्। तद्यथा-गतिचतुष्टयं, जातिपटकं, शरीरपञ्चक, संघातपशकम्, बन्धनपशदशक, संस्थानषट्क, संहननषट्कम्, अगोपाङ्गत्रयं, वर्णपशक, गन्धद्विकं. ररापञ्चकं. स्पशॉष्टकम्, अगुरूलघु, आनुपूर्वीचतुष्टय, पराघातोपघाताच्छासातपादद्योतविहायोगातिद्विक्त्रसस्थावरबादरसूक्ष्मसाधारणप्रत्येकपर्याप्तापर्या सास्थिरास्थिरशुभाशुभसुभगदुर्भगदुःस्वरसुस्वरादेयानादेयायशः कीर्तियशः कीर्तिनिर्माणतीर्थकराणि च / एतदेव च तीर्थकरवर्ज व्युत्तरशतम्। अथवा-यशःकीर्तिरहित व्युत्तरशतम्। तीर्थकरयश-कीर्तिरहितमेकोत्तरशतम् / व्युत्तरशतमेवाहारकसप्तकरहितं षण्णवतिः / सैव तीर्थकररहिता पशनवतिः। अथवा यशःकीर्तिरहिता पश्चनवतिः। यशः कीर्तितीर्थकररहिता चतुर्नवतिः। तीर्थकररहिता पञ्चनवतिरेव देवगतिदेवानुपूोररुद्धलितयोस्त्रिनवतिः। अथवा-नरकगतिनरकानुपूर्वीरहिता त्रिनवतिः। त्र्युत्तरशतान्नरकगतिनरकानुपूर्वीतिर्यग्गतितिर्यगानुपूर्वी - पञ्चेन्द्रियजातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मसाधारणाऽऽतपोद्द्योतलक्षणासुत्रयोदशसु प्रकृतिषु क्षीणासु यशःकीर्ती चापनीतायामेकोननवतिर्भवति / सैवतीर्थकररहिताऽष्टाशीतिः / त्रिनवतेक्रियसप्तके उद्वलिते नरकगतिनरकानुपूर्योचोदलितयोः शेषा चतुरशीतिर्भवति / मनुजगतिमनुजानुपूर्योरूद्वलितयोद्वर्यशीतिः। अथवा - षण्णवतिः प्रागुक्तासु त्रयोदशसु प्रकृतिषु क्षीणासु यशः-कीर्ता चापनीतायां द्वयशीतिः / सैव तीर्थकररहिता एकाशीतिः / एतानि नाम्नः संक्रमस्थानानि। सम्प्रति पतद्ग्रहस्थानप्रतिपादनार्थमाहतेवीसपंचवीसा,छव्वीसा अट्ठवीसगुणतीसा। तीसेक्कतीसएगं, पडिग्गहा अट्ट नामस्स // 24 // 'तेवीस' त्ति त्रयोविंशतिः, पञ्चविंशतिः, षड्दिशतिः, अष्टाविंशतिः, एकोनत्रिंशत, त्रिंशत, एकत्रिंशत्, एका चेत्यष्टौ नाम्नः पतदग्रहस्थानानि भवन्तीति। सम्प्रति काः? प्रकृतयः कुत्र संक्रामन्तीत्येतन्निरूपणार्थमाहएक्कगदुगसयपणचउ, नउईता तरसूणिया वाऽवि। परभवियबंधवोच्छे-य उपरि सेढीऍ एकस्स / / 25 / / 'एकाग' त्ति पारीभविकीनां-परभववेद्यानां नामप्रकृतीनां देवगतिप्रायोग्यकत्रिंशदादीनां बन्धव्यवच्छेदे सति उपरिद्वयोरपि श्रेण्योरूपशमक्षपक श्रेणिरूपयोरेकस्यां यशः कीर्ति लक्षणायां प्रकृती बध्यमानायामष्टौ संक्रमस्थानानि संक्रामन्ति / तद्यथा-एकोत्तरशतं, व्युत्तरशतं, पञ्चनवतिः, चतुर्नवतिः, 'ता' इति तान्येवानन्तरोदितानि चत्वारि संक्रमस्थानानि त्रयोदशन्यूनानि चत्वारि भवन्ति / तद्यथाअष्टाशीतिः, एकोननवतिः, व्यशीतिः, एकाशीतिश्चेति। तत्र त्र्युत्तरशतसत्कर्मणो यशःकीर्तिर्वध्यमाना पतद्ग्रह इति तस्यामुत्सारिताया शेष व्यत्तरशतं यशःकीर्तिपतद्ग्रहे संक्रामति। एवमेव व्युत्तरशतसत्कर्मण एकोत्तरं शतम् / तथा षण्णवतिसत्कर्मणो यशःकीर्तिःपतद्ग्रह इति तस्यामुत्सारितायां शेषा पञ्चतवतिः तस्यां यशःकीर्ती संक्रामति। एवमेव पञ्चनवति-सत्कर्मणश्चतुर्नवतिः। तथा त्र्युत्तरशतसत्कर्मणस्त्रयोदशसु पूर्वोक्तेषु नामकर्मसु क्षीणेषु सत्सु यशः कीर्तिपतद्ग्रह इति तस्यामपगतायां शेषा एकोननवतियेशः कीर्ती संक्रामति द्व्यत्तरशतसत्कर्मणः पुनस्त्रयोदशसु क्षीणेष्वष्टाशीतिः संक्रामति / षण्णवतिसत्कर्मणस्तु नामत्रयोदशके क्षीणे ट्यशीतिः / पञ्चनवतिसत्कर्मण एकाशीतिः / /