________________ सह 365 - अभिधानराजेन्द्रः - भाग 7 सद्द श्रव्यो वा मेयादिशब्दवत्, ह्रस्वोह्रस्ववण्णाश्रयो विवक्षया लघुर्वा एतेन 'गुणत्वयोगात रूपादयो गुणा' इति निरस्तम्। सम्म० 2 काण्ड वीणादिशब्दवत्। 'पुहत्तेय' त्ति-पृथक्त्वे अनेकत्वे, कोऽर्थो ? नाना- 1 गाथाव्या० / अने०। “पोग्गलरूवा सद्दो, तह-त्थवत्ता तहा पयइए उ। या दिद्रव्ययोगे यः स्वरो यमलशादिशब्दवत् स पृथक्त्व इति, सचाइ चित्तधम्मा, तेणिह ववहारसिद्धि त्ति // 1 // " अने० १अधि० / 'काकणी' ति- सूक्ष्मकण्ठगीतध्वनिः काकलीति यो रूढः / 'सिंखिणी' नित्यः शब्दः / विशे०। (अत्रत्या वक्तव्यता ‘णमुकार' शब्दे चतुर्थभागे ति-किङ्किणी क्षुद्रघण्टिका तस्याः स्वरोध्वनिः किङ्किणीस्वरः / स्था० 1822 पृष्ट गता।) (द्वाभ्यां स्थानाभ्यां शब्दा उत्पद्यन्ते इति सदुप्पाय' 10 ठा०३ उ८ / (एकरय शब्दस्य बहवोऽर्थाः तेच ववहार' शब्दे षष्ठभागे शब्दे वक्ष्यत / ) अथवा -शब्दे पुष्पशालाद्भद्रा ननाश। आचा०१ श्रु०३ प्रतिपादिताः।। नो मनोज्ञान् शृणुयात् नो मनोज्ञेषु शब्देषु रज्येतेति अ० 1 उ०। (प्रतिबद्धशय्यायां स्त्र्यादिशब्दं श्रुत्वा कस्यचिन्मोह उत्पपरिग्रहविरतेः प्रथमा भावना / आचा०२ श्रु०३ चू० / शब्दश्वाकाशस्य द्येत इत्यतो न साधुस्तत्र तिष्ठते इति पडिबद्धसिज्जा' शब्दे पञ्चमभागे गुणो न भवति; तस्य पौगलिकत्वात् आकाशस्यामूर्तत्वात् / सूत्र०१ 220 पृष्ठे गतम्।) (शब्देषु राग इति इंदिय' शब्दे द्वितीयभागे 566 पृष्ट श्रु०१२ अ०। शब्दस्य हि गुणत्वसिद्धौ निराश्रयस्य गुणस्याऽसंभवादा- उक्तम् / ) "अनेकमेकात्मकमेव वाच्यं,द्वयात्मकं वाचकमप्यवश्यम् / श्रयभूतेन गुणिना भवितव्यं पृथिव्यादेश्च तद् गुगत्वनिषेधात्, अतोऽन्यथा वाचकवाच्यक्लृप्तावतावकानां प्रतिभाप्रमादः // 14 // " इति परिशेषादाकाशाश्रयः शब्दस्तस्य चैकत्वं शब्दलिङ्गाविशेषाद सामान्यविशेषोभयात्मकस्य वस्तुनो वाच्यत्वम्। इति। स्या०। ('आगम' विशेषलिङ्गाभावाच ततो गुणत्वसिद्धौ शब्दस्यैकद्रव्यत्वसिद्धिः। ततश्च शब्दे 66 पृष्ठे दर्शितम्।) (भाषाद्रव्यग्रहणनिसर्गो 'भासा' शब्दे 5 भागे यथोक्तविशेषणात् गुणत्वसिद्धिरितीतराश्रयत्वान्न शब्दस्य गतः / ) ('पुट्ट सुणेइ सह' इति 'इंदिय' शब्दे 565 पृष्ठे द्वितीयभागे दृष्टान्तत्वसिद्धिः / (अथनानेन प्रकारेणैकद्रव्यत्वं शब्दस्य साध्यते, व्याख्यातम्) किंतु-कादाचित्कत्वाच्छब्दः कार्यम्, कार्यस्य च क्षणिकत्वनिषेधे छद्मस्थ आतोड्यमानान् शब्दान् शृणोतिअनाधारस्यासंभवात् समवायिकारणेन भवितव्यम्, पृथिव्यादेश्च छउमत्थे णं भंते ! मणूसे आउडिजमाणाइंसद्दाइंसुणेइ, तं जहासमवायिकारणत्वनिषधे आकाशस्यैव समवायिकारणत्वं तस्यैकत्व संखसराणि वा सिंगसदाणि वा संखिय७खरमुहिय० पोया पूर्ववत् द्रष्टव्यम् / अत एकद्रव्यत्वं शब्दस्य सिद्धमिति प्रतिषिद्ध्य पिरिपिरियासदाणि वा पणव०पडहभभाव्होरंभसदाणि वा मानकर्मत्वे एकद्रव्यत्वात् रूपादिवद् गुणः शब्दः सिद्ध इति न दृष्टान्ता मेरि झाल्लरिदुंदुभिसद्दाणि वा तयाणि वा वितयाणि वा घणाणि सिद्धिः / प्रतिषिध्यमानकर्मत्वं च शब्दः कर्मन भवति शब्दान्तरहेतुत्वादा वा झुसिराणि वा? हंता गोयमा !,छउमत्थेणं मणूसे आउडिज्जमाणाई काशवतशब्दान्तरहेतुत्व चाशब्दस्य कार्यत्वाव्यापकत्वाभ्यां सिद्धम् सद्दाइंसुणेइ, तं जहा–संखसहाणि वाळजाव झुसिराणि वा। ताई कार्य हि पूर्ववत्, समवायिकारणापेक्षं पृथिव्यादेश्च समवायिकारणत्व भंते ! किं पुट्ठाई सुणेइ? अपुट्ठाईसुणेइ? गोयमा ! पुट्ठाईसुणेइ, नो निषेधात्, व्योम्नस्तं प्रति समवायिकारणता शब्दस्य च प्रत्यक्षत्या अपुट्ठाई सुणेइ जाव नियमा छदिसिं सुणेइ। तहाणं भंते ! छउमत्थे न्यथानुपपत्त्या, सन्तानकल्पना सन्तानश्च शब्दान्तरहेतुत्वमन्तरेणा णं मणूसे किं आरगयाइं सद्दाइंसुणेइ, पारगयाइं सद्दाई सुणेइ? नुपपन्न इति नासिद्धौ हेतुदृष्टान्तौ / प्रतिषिध्यमानकर्मत्वं चेच्छादीनां गोयमा ! आरगयाइं सद्दाइंसुणेइ, नो पारगयाइंसद्दाइंसुणेइ। जहा कर्मत्वानधिकरणतयाऽध्यक्षप्रतिपत्तित एव सिद्धम् / एकद्रव्यत्वं च णं भंते! छउमत्थेमणूसे आरगयाइंसद्दाइंसुणेइणो पारगयाईसद्दाई यज्ञदत्तेच्छादीनां देवदत्तादावनुभवाभावतो व्यवस्थितमेव) असदेतत्। सुणेइ। तहाणं भंते ! केवलीमणूसे किं आरगयाइं सद्दाइंसुणेइ कार्यत्वस्य समवायिकारणप्रभवत्वेन शब्दादावसिद्धेर्न पूर्वोक्तप्रक्रिययाऽप्येकद्रव्यत्वसिद्धिः, अत एव शब्दान्तरहेतुत्वान्न कर्मत्व पारगयाइं सद्दाइंसुणेइ? गोयमा! केवली णं आरगयं वा पारगयं वा प्रतिषेधः शब्दस्य हेतुदृष्टान्तयोरसिद्धेः, नहि शब्दलक्षणस्य कार्यस्य सव्वदूरमूलमणंतियं सदं जाणइ पासइ,से केणऽटेणंतं चेव केवली निराधारस्य संभवे व्योम्नः समवायिकाणत्वेन शब्दान्तरहेतुत्वं शब्दस्य णं आरगयं वा पारगयं वा०जाव पासइ?गोयमा ! केवली णं वा समवाथिकारणत्वेन शब्दान्तरहेतुत्वं, तदयुक्तम् / न च पुरच्छिमेणं मियं पि जाणइ अमियं पि जाणइ, एवं-दाहिणेणं शब्दप्रत्यक्षताऽन्यथाऽनुपपत्त्या सन्तानकल्पना युक्तिसङ्गता, पञ्चत्थिमेणं उत्तरेणं उद्धं अहे मियं पिजाणइ, अमियं पिजाणइ, तामन्तरेणापि शब्दप्रत्यक्षतोपपत्तेः प्रतिपादनात्, एक द्रव्यत्वस्य सव्वं जाणइ केवली, सव्वं पासइ केवली,सव्वओ जाणइ पासइ, प्रतिषिध्यमानकर्मत्वस्य चेच्छादिष्वध्यक्षत एव सिद्धौ गुणसमवायात् सव्वकालं जाणइपासइ, सव्वे भावे जाणइ, केवली, सव्वमानेपासइ गुणरूपताया अपि ततएव सिद्धे रनुमानोपपन्यासस्य वैयर्थ्य स्यात्। न केवली, अणंते णाणे केवलिस्स, अणते दसणे केवलिस्स, निव्युडे चाध्यक्षसिद्धेऽपि गुणत्वयोगे व्यवहारासाधनार्थं तदुपन्याससाफल्यं नाणे केवलिस्स निव्वुडे दंसणे केवलिस्स से तेण?णं जाव पासइ। तद्गुणत्वस्य समवायस्य वाऽध्यक्षप्रतिपत्तौ कदाचिदप्यप्रतिभासनाद् | (सू०१८५)