SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सद्द 354 - अभिधानराजेन्द्रः - भाग 7 सद्द ...) "ततश्च वासनाभेदाद, भेदः सद्रूपतापि वा। निराकारज्ञानाभ्युपगमेऽपि स्वगतं किशित् प्रतिनियतमनर्थेऽर्था-- प्रकल्प्यतेऽप्यपोहाना, कल्पनारचितेष्विव" / / ध्यवसायिरूपत्वं विज्ञानस्यावश्यमगीकर्तव्यमिति दर्शयति, 'तेषु' इति (तत्त्वसं० का०१०८६-१०८७) कल्पनोपरचितेष्वर्थेषु, 'तद्' इति तस्मात् तस्य वा हेतोयभिचारित्वं 'अवस्तुविषयं चेतो नास्ति' इति. एतदसिद्धम् / तथाहि- उत्पा- तद्व्यभिचारित्वम् / 'विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते' इति, द्यकथाविषयसमुद्भूतवस्त्वाकारसमारोपेण प्रवर्तत एव चेतः तथा अत्रापि न ह्यस्माभिः सर्वथा विधिरूपः शब्दार्थो नाभ्युपगम्यते-येनेतद् (चा)ऽनागतसजातीयविकल्पोत्पत्तये अनन्तरचेतसि वासनामाधत्त एव; भवताऽनिष्टत्वप्रसङ्गापादन क्रियते-किन्तुशब्दार्था (ब्दादा) ध्यवसायतः पुनरपि सन्तानपरिपाकवशात् प्रबोधकप्रत्ययमासाद्य तथाविधमेव यिनश्चेतसः समुत्पादात् संवृतो (सांवृतो) विधिरूपः शब्दार्थेऽभ्युपगम्यत चेतः समुपजायते, तद्वदपोहानामपि परस्परतो भेदः सद्रूपता च एवा तत्त्वतस्तुन किञ्चिद्वाच्यमस्ति शब्दानामिति विधिरूपस्तात्त्विको कल्पनावशाद् भविष्यतीत्यनैकान्तिकता। यय- 'शब्दभेदोऽप्यपाह- निषिध्यते:तेन सावृतस्य विधिरूपस्य शब्दार्थस्येष्टत्वात्वार्थाभिधाने निमित्तो न युक्तः' इति, अत्र विधिरूपे सत्यन्यव्यतिरेकस्य सामर्थ्यादधिगते वि (तेर्वि) धिपूर्वको “यादृशोऽर्थान्तरापोहः, (प्रतिबिम्बात्मकः)। वाच्योऽयं प्रतिपादितः / व्यतिरेको युज्यत एव / स्यादेतत् यदि विधिरूपः शब्दार्थाभ्युपगम्यते शब्दान्तरव्यपोहोऽपि, तादृगेवावगम्यते” (प्रतिबिम्बात्मकः।)। कथं तर्हि हेतुमुखे लक्षणकारेण “असम्भवोविधिः" [हेतु०] इत्युक्तम्? (तत्त्वसं० का० 1058) सामान्यलक्षणादेर्वाच्यस्य वाचकस्य वा असम्भवात्परमार्थतः,शब्दानां इति वाचकापोहपक्षेऽपि दूषणं विस्तरतः प्रतिपादितयुक्तंम द्रष्टव्यम्। विकल्पानां च परमार्थतो विषयासम्भवात् परमार्थमाश्रित्य विधरसम्भव 'अगम्यगमकत्वं स्यात्' इति, अत्र प्रयोगेऽपि यदि 'अवस्तुत्वात्' इति उक्त आचार्येण इत्यविरोधः / 'अपोहमात्रवाच्यत्वम्' इत्यादावपि सामान्येनोपादीयते तदा हेतुरसिद्धः यतः प्रतिबिम्बात्मनोर्वाच्य- एकमेवानीलानुत्पलव्यावृत्ताकारमुभयरूपं प्रतिबिम्बकं नीलोत्पलवाचकापोहयोर्बाह्यवस्तुत्वेन भ्रान्तैरवसितत्वात् सांवृतं वस्तुत्वमस्त्येव / शब्दादुदेतिनाभावमात्रम्, अतः शबलार्थाऽध्यवसायित्वमध्यवसायवअथ पारमार्थिकवस्तुत्वमाश्रित्य हेतु-रभिधीयते तदा सिद्धसाध्यता, शान्नीलोत्पलादिशब्दानामस्त्येवेति तदनुरोधात् सामानाधिकरण्यमुनहि परमार्थतोऽस्माभिः किञ्चिद्वाच्यं वाचकं चेष्यते। यत उक्तम्- पपद्यत एव / यचोक्तम्"न वाच्यं वाचकं चारित, परमार्थन किञ्चन। 'अथान्यापोहवद वस्तु वाच्यमित्यभिधीयते' इति,तत्रापि यदि हि क्षणभनिषु भावेषु, व्यापकत्ववियोगतः" / / व्यावृत्ताद् भावाद व्यावृत्ति मान्या भवेत् स्यात् तदा तद्वत्पक्षोदित(तत्त्वसं० का० 1060) दोषप्रसङ्ग : यावता नान्यतो व्यावृत्ताभावादन्या व्यावृत्तिरस्ति अपितु क्षणिकत्वेन सङ्केतव्यवहाराप्तकालव्यापकत्वाभावात् स्वलक्षणस्येति व्यावृत्त एव भावो भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायां तथाऽभिधीयते; भावः / स्यादेतत् नास्माभिस्तात्त्विको वाच्यवाचकभावो निषिध्यते, तेन यथा जाती प्राधान्येव वाच्यायां पारतन्त्र्येण तद्वताऽभिधानात् किं तर्हि? तात्विकीमपोहयोरवस्तुतामाश्रित्य सांवृतमेव गम्यगमकत्वं तगतभेदानाक्षेपात तैः सह सामानाधिकरण्यादेरभावप्रसङ्ग उक्तः निषिध्यते न भाविकम् तेन (तेन न) हेतोर-सिद्धतापि (ता, नापि) तद्वदपोहपक्षे नावतरति, व्यतिरिक्तान्यापोहवतोऽनभिधानात् / न सिद्धसाध्यता प्रतिज्ञादोषो भविष्यति; द्वयोरपि हि सांवृतत्वे तात्त्विकत्वे ह्यस्मन्मते परपक्ष इव सामानाधिकरण्याभावः / तथाहि- 'नीलम्' वाऽऽश्रीयमाणे स्यादेतद् दोषद्वयमिति, नैवम्; हेतोरनैकान्तिकता- इत्युक्ते पीतादिव्यावृत्तपदार्थाध्यवसायिभ्रमरकोकिलाऽञ्जनादिषु प्रसक्तेः कल्पनारचितेषु हि महाश्वेतादिष्वर्थेषु तद्वाचकेषु च शब्देषु सशय्यमानरूपं विकल्पप्रतिबिम्बकमुदेति. तच्चोत्पलशब्देन कोकिलापरमार्थतो वस्तुत्वाभावेऽपि सांदृतस्य वाच्यवाचकभावस्य दर्शनात् / दिभ्यो व्यवच्छिद्यानुत्पलव्यावृत्तवस्तुविषये व्यवस्थाप्यमानं स्यादेतत्तत्रापि महाश्वेतादिषु सामान्य वाच्यं वाचकं च परमार्थतोऽस्त्येव परिनिश्वितात्मकं प्रतीयते; तेन परस्परं यथोक्तबुद्धिप्रतिबिम्बकापेक्षततो न तैर्व्यभिचारः, असदेतत्; सामान्यस्य विस्तरेण निरस्तत्वात्न याव्यवच्छेद्य-व्यवच्छेदकभावान्नीलोत्पलशब्दयोर्विशेष्यविशेषणभावो न तेषु सामान्य वाच्यं वाचकं वा महाश्वेतादिष्वरस्तीति कथं ना- विरुध्यते, द्वाभ्यां वाऽनीलानुत्पलव्यावृत्तैकप्रतिबिम्बात्मकवस्तुप्रतिनैकान्तिकता हेतोः? स्यादेतत् यद्यपि तत्र वस्तुभूतं नास्ति सामान्य पादनादेकार्थवृत्तितया सामानाधिकरण्यं च भवतीति: परपक्षे तु वाच्यम् वाचकं (कं तु) महाश्वेतादिशब्दस्वलक्षणमस्त्येव, न; तद्व्यवस्था दुर्घटा। तथाहि-विधिशब्दार्थवादिपक्षे नीलादिशब्देन सर्वपदार्थव्यापिनः क्षणभङ्गस्य प्रसाधितत्वान्न शब्दस्वलक्षणस्य नीलादिस्वलक्षणेऽभिहिते 'किमुत्पलम् आहोस्विद अञ्जनम्' वाचकत्वं युक्तम्, क्षणभङ्गित्वेन तस्य सङ्केतासम्भवात् व्यवहारकालान- इत्येवमज्ञानं विशेषान्तरे न प्राप्नोति सर्वात्मना तस्य वस्तुनः न्वयाच्चेति प्रतिपादितत्वात्। प्रतिपादितत्वात्। एकस्यैकदैकप्रतिपत्रपेक्षया ज्ञाताऽज्ञातत्वविरोधान्न "तस्मात् तद्वयमेष्टव्यं, प्रतिबिम्बादि सांवृतम्। धर्मान्तरे संशयविपर्यासावित्युत्पलादिशब्दान्तरप्रयोगाकाशा तेषु तद् व्यभिचारित्वं, दुर्निवारमतः स्थितम्" / / 1064 / / प्रयोक्तुरपि न प्राप्नोति यदर्थमुत्पलादिशब्दोचारणम्-तस्य (तत्त्वसं० का०) नीलशब्देनैव कृतत्वात् / अथापि स्यात् तद् वस्त्वेकदेशेनाभिहितं 'द्वयम्' इति वाच्यं वाचक च, 'प्रतिबिम्बादि' इति आदिशब्देन | नीलशब्देन न सर्वात्मना; तेन स्वभावान्तराभिधानायापरः शब्दोऽ
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy