SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सद्द 342 - अभिधानराजेन्द्रः - भाग 7 सद्द दीनां स शब्दार्थः; स च सम्बन्धिना शब्दार्थत्वेनासत्यत्वादसत्यः शब्दैः / यत् पुनरुक्तम्- 'शब्दार्थोऽर्थः स एवेति तत् समारोपितइत्युच्यते / यता-तपः-श्रुतादीनां मेचकवर्णवदैक्येन भासनादेषामेव मेवार्थमभिसन्धाय, बुद्ध्याकारवादिना तु बुध्द्याकारः परमार्थतो वाच्य पररम्परमसत्यः संसर्गः" / तथा हि-एते प्रत्येकं समुदिता वा न खेन इष्यत इति महान् विशेषः। रूपेणोपलभ्यन्ते किन्त्वलातचक्रवदेषां समूहः स्वरूपमुत्क्रम्यावभासत (7 प्रतिभापदार्थवादिमतम्)इति। अन्ये त्याहुः-- “अभ्यासात् प्रतिभाहेतुः शब्दः न तु बाह्यार्थप्रत्यायकः" [असत्योपाधिसत्यपदार्थवादिमतम्] इति / शब्दस्य क्वचिद् विषये पुनः पुनः प्रवृत्तिदर्शनमभ्यासः, अन्ये त्वाहुः- "यद् असत्योपाधि सत्यं स शब्दार्थः” इति। तत्र स (?) नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञा प्रतिभा सा शब्दार्थत्वेनाऽसत्या उपाधयो विशेषा वलयाऽगुलीयकादयो यस्य प्रयोगदर्शनावृत्तिसहितेन शब्देन जन्यते, प्रतिवाक्यं प्रतिपुरुषं च सा सत्यस्य सर्व भेदानुयायिनः सुवर्णादिसामान्यात्मनस्तत भिद्यते, यथैव ह्यड्कुशादिघातादयो हस्त्यादीनामर्थप्रति पत्तौ क्रियमासत्यमसत्योपाधि शब्दप्रवृत्तिनिमित्तमभिधेयम् / णाया प्रतिभाहेतवो भवन्ति तथा शब्दार्थ-(सर्वे -ऽर्थ) वत्त्वसमता [अभिजल्पपदार्थवादिमतम्]-- वृक्षादयः शब्दा यथाभ्यास प्रतिभामाचसहारहेतवो भवन्ति न त्वर्थ अन्ये तु बुवते- “शब्द एवाभिजल्पत्वमागतः शब्दार्थः” इति स साक्षात प्रतिपादयन्ति, अन्यथा हि कथं परस्परव्याहत : प्रवचनभेदा चाभिजल्पः 'शब्द एवार्थः' इत्येवं शब्देऽर्थस्य निवेशनम 'सोऽयम्' उत्पाद्यकथाप्रबन्धाश्च स्वेकल्पापरचितपदार्थभेदद्योतकाः स्युरिति? इत्यभिसम्बन्धः, तस्माद् यदा शब्दस्यार्थेन सहकीकृत रूपं भवति तं (प्रागुन पक्षसप्तके प्रतिविधातव्ये प्रथमम् स्वीकृतार्थाकारं शब्दमभिजल्पमित्याहुः / / अस्त्यर्थवादिभतनिरसनम्)(६बुध्द्यारूढाकारपदार्थवादिमतम्) अत्र प्रतिविदा ति यद्यस्त्यर्थः पूर्वोदितस्वलक्षणादिर वभाव इष्यते अन्ये तु-“बुध्द्यारूढमेवाकारं बाह्यवस्तुविषयं बाह्यवस्तु तया गृहीत तदा पूर्वोदितदोषप्रसङ्गः / किञ्च-अनिर्धारितविशेषरूपत्वादस्त्यर्थस्य बुद्धिरूपत्वेनाविभावित शब्दार्थम्” आहुः / तथाहि-यावद बुद्धिरूप तरिमन केवल शब्दः प्रतिपाद्यमाने 'गौः' 'गवयः' 'गजः' इत्यादिभेदेन मर्थष्वप्रत्यस्तं 'बुद्धिरूपमेव' इति तत्त्वभावनया गृह्यते तावत तस्य व्यवहारो न स्यात, तस्य शब्दैरप्रतिपादितत्वात् / न च गोशब्दात शब्दार्थत्व नावसीयते तत्र क्रियाविशेषसम्बन्धाभावात, न हि गामानय' गोत्वविशिष्ट स्यार्थस्य सत्तामात्रस्य शाबलेयत्वादि भेदरहितस्य प्रतीत देन व्यवहारो भविष्यतीति प्रतिपादयितुं शक्यम्, अभ्युपगम'दधि खाद' इत्यादिकाः क्रियास्तादृशि बुद्धिरूपे सम्भवन्ति, क्रियायोगसम्भवी चार्थः शब्दरभिधीयते, अतो बुद्धिरूपतया गृहीतोऽसौ विरोधात्-गोशब्दादस्त्यर्थमात्रपरित्यागेन गवादिविशेषरय प्रतिपत्त्य भ्युपगमात्। अथ विषाणार्विशेषस्य गोशब्दादप्रतीतेरस्त्यर्थ-वाचकत्वं न शब्दार्थः यदा तु बाह्ये वस्तुनि प्रत्यस्तो भवति तदा तस्मिन् प्रतिपत्ता शब्दस्याभिप्रेतम्, नन्वेवं यदा गोत्यादिना विशिष्टमर्थमात्र-मुच्यत इति बाह्यतया विपर्यस्तः क्रियासाधनसामर्थ्य तस्य मन्यत इति भवति मतं तदा तद्वतोऽर्थस्थाभिधानमगीकृतं स्यात्, तत्र च जाते त्तत्समवास्य शब्दार्थः / ननु चा-पोहवादिपक्षादस्य को विशेषः? तथाहि.. चनिषेधाततद्वतोऽर्थस्यासम्भव इति पूर्वोक्तो दोषः / किश- तद्वतोऽर्थस्य अपोहवादिनाऽपि बुध्द्याकारो बाह्यरूपतया गृहीतः शब्दार्थ इतीष्यत स्वलक्षणात्मकत्वादशक्यसमयत्वमव्यवहार्य-त्वमस्पष्टावभासप्रसङ्गश्च एव यथो–क्तम्-"तद्रूपारोपमन्यान्य-व्यावृत्त्याधिगतैः पुनः। शब्दार्थो-- पूर्ववदापद्यत एव, स्वलक्षणादिव्यतिरेकेणा-न्योऽस्त्यर्थो निरूप्यमाणो ऽर्थः स एवेति, वचनेन विरुध्यते" ||1|| इति, नैतदस्ति, अयं हि न बुद्धौ प्रतिभातीत्यस्यासत्त्वमेव / बुद्ध्याकारवादी बाह्ये वस्तुन्यभ्रान्त सविषयं द्रव्याषु पारमार्थि [2 समुदायपदार्थवादिमतनिरसनम् ]केष्यध्यस्तं बुध्द्याकारं परमार्थतः शब्दार्थमिच्छति न पुनरा (नतु निरा) समुदायाभिधानपक्षे तु जाते दानां च तपःप्रभृतीनामभिधानमलम्बन भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेन्तिमितरेतरभे-दनिबन्धन गीकृतमिति प्रत्येकाभिधानपक्षभाविनो दोषाः सर्वे युगपत् प्राप्नुमभ्युपैति; यदा तु यथाऽस्माभिरुच्यते– “स सवों (सर्वा) मिथ्याभा वन्तीति न तत्पक्षाभ्युपगमोऽपि श्रेयान् / सोऽयमर्थइतीष्यत एव यथोक्तेष्वेका (मर्थेष्वेका) त्मकग्रहः / [3-4 असत्यसंबन्ध-असत्योपाधिसत्यपदार्थव दिनदयइतरेतरभेदोऽस्य, बीजं संज्ञा यदर्थिका" / / इति तदा सिद्धसाध्यता। निरसनम्] - 'असत्यसंबध' - 'असत्योपाधिसत्य' इहे पक्षद्वय र यद्वक्ष्यति “इतरेतरभेदोऽस्य बीजं चेत् पक्ष एष नः" / / (तत्त्वसं० का० संयोग-समवायलक्षणरय सम्बन्धस्य निषिद्धत्वात सामान:स्य च त्रिगु.. 605) इति। न चापोहवादि-ना परमार्थतः किश्चिद्वाच्य बुध्द्याकारोऽन्यो णात्मकस्य सत्यस्याव्यतिरिक्तस्य, व्यतिरिक्त स्थायसम्भवात या शब्दानामिष्यते / तथाहि- यदेव शाब्दे प्रत्ययेऽध्यवसीयमानतया नासत्यः संयोगः / नाप्यसत्योपाधि सामान्य शब्दवाच्यं सम्भवति। प्रतिभासते स शब्दार्थः, न च बुध्द्याकारः शाब्दप्रत्ययेनाध्यवसीयते कि (5-6 अभिजल्प-बुद्ध्यारूढाकारपदार्थवादिमतद्वयनिसनम्) - तर्हि? बाह्यमेवार्थक्रियाकारि वस्तु न चापि तेन बाह्य परमार्थ- अभिजल्पपक्षेऽपि यदि शब्दस्य कश्चिदर्थः सम्भवेत् तदा तेन तोऽध्यवसीयते, यथातत्त्वमनध्यवसायाद्यथाध्यवसायमतत्त्वात् अतः सहै कीक रणं भवेदपि, स्वलक्षणादिस्वरूपस्य च शब्दार्थ - समारोपित एव शब्दार्थः / यच समारोपितं तन्न किश्चिद्भावतोऽभिधीयते / स्यासम्भवः प्राक् प्रदर्शित इति कथं ते नै कीक रम् ? अपि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy