________________ संत्तुजय 333 - अभिधानराजेन्द्रः - भाग 7 संत्तुजय कृते बलिविधानादौ, याराध्या स्वं प्रदर्शयत्। तदाज्ञयोद्धाट्य शिला, रात्रौ मध्ये प्रविश्यते / / 10 / / तत्रोपवासतः सर्वाः,संपद्यन्ते च सिद्धयः। तवर्षभ वा नमता-द्भवेदेकावतारभाक् / / 106 / / पुरो धनुःपञ्चशत्या, आस्ते पाषाणकुण्डिका। ततः सप्तक्रमान् गत्वा कुर्यात्तलिविबुधः / / 107 / / शिलोत्पाटनतस्तत्र, कस्यचित्पुण्यशालिनः। उपवासद्वयेन स्यात्, प्रत्यक्षा रसकूपिका / / 108 // कल्किपुत्रा धर्मदत्तो, भावीशः परमार्हतः। दिने दिने जिनबिम्ब, प्रतिष्ठाप्य च भोक्ष्यते / / 106 / / श्रीमच्छत्रुश्चर्याद्धार, कर्ताऽथ जितशत्रुराट् / द्वात्रिंशद्वर्षराजश्री-भविष्यति तदात्मजः / / 110 / / तत्सूनमधघोषाख्यः, श्रीशान्तिमरुदेवयोः। कपर्दियक्षस्यादेशा-चैत्यमत्रोद्धरिष्यति / / 111 // नन्दिः सूरिरथाश्चर्य, श्रीप्रभोर्माणिभद्रकः। धनमित्रो यशोभित्र-स्तथा विकटधाम्मिकः / / 112|| सुमङ्गलः (शु) रसेनः इत्यस्योद्धारकारकाः। अवक दुष्प्रसहोदन्तो, भावी विमलवाहनः / / 113 / / यात्रिकान येऽस्य बाधन्ते, द्रव्यं चापहरन्ति ये। पतन्ति नरके घोरे, सान्वयार्तेऽहसा नराः / / 114 / / यात्रा पूजा द्रव्यरक्षा, यात्रिकाणां च सत्कृतिम्। कुर्वाणो वत्सगोत्रोऽपि, स्वर्गलोके महीयते।।११५।। श्रीवस्तुपालोपज्ञानि,पीथडादिकृतानि च / वक्ता पारं नयत्येव, धर्मस्थानानि कीर्तयन् / / 116 / / दुःखमासचिवातम्लेच्छा-द्रङ्ग सम्भाव्य भाविनम्। मन्त्रीशः श्रीवस्तुपाल--स्तेजपालाग्रजः सुधीः / / 117 / / मम्मणा (म्मणो) पलरत्नेन, निर्माप्यान्तस्तु निर्मले। न्यधाद्भूमिगृहे मूत्ती ,आद्यार्हत्-पुण्डरीकयोः / / 118|| युग्मम्हीप्रहर्तृक्रियास्थान-संख्ये विक्रमवत्सरे। जावडिस्थापितं विम्बं, म्लेच्छर्भग्नं कलेवंशात्।।११६।। वैक्रमे वत्सरे चन्द्र-हयाग्नीन्दुमिते (1371) सति। श्रीमूलनायकोद्धार, साधुः श्रीसमरो व्यधात् / / 120 / / तीर्थेऽत्र संघपतयो, ये बभूवुर्भवन्ति ये। ये भविष्यन्ति धन्यास्ते, नन्द्यासुस्ते चिरं श्रिया।।१२१।। कल्पप्राभृततः पूर्व कृतं श्रीभद्रबाहुना। श्रीवजेण ततः पाद-लिप्ताचार्यस्ततः परम् / / 122 / / इतोऽप्युद्धृत्य संक्षपात्,प्रणीतः कामितप्रदः / श्रीशत्रुञ्जयकल्पाऽयं, श्रीजिनप्रभूसूरिभिः / / 123 / / कल्पेऽस्निन् वाचिते ध्याते, व्याख्याते पठिते श्रुते। स्यात्तृतीयभवे सिद्धि-भव्यानां शक्तिशालिनाम् / / 124 / / श्रीशत्रुञ्जयशैलेश?-लेशतोऽपि गुणास्तव। कैावर्णयितुं नाम, पार्यन्ते विबुधैरपि॥१२५।। भवेद्यानोपनमाणः, नृणां तीर्थानुभावतः। प्रायो मन्:परीणामः, शुभ एव प्रवर्त्तते / / 126 / / यात्राये प्रचलत्संघ-रथाश्वोष्ट्रनृपादजः। रेणुरड़े लगन भव्य-पुसा पापं व्यपोहति।।१२७।। यावान कर्मक्षयोऽन्यत्र, मासक्षपणणो भवेत्। नमस्कारसहितादे-रपि तावान् कृतस्त्वयि // 128 / / श्रीनाभेयकृतावास-वासवस्तवनेन च। मनसा वचसा नत्वा, सिद्धिक्षेत्र ! नमोऽस्तुते।।१२६।। त्वत्कल्पमेत निर्मायं, निर्माय मनसा मया / यदार्जि पुण्यं तेनास्तु, विश्वं वास्तवसौख्यवत्।।१३०।। पुस्तकन्यस्तमपि यः, कल्पमेन महिष्यति। पक्षण कासितारतस्य, सिद्धिमेष्यन्ति संपदः / / 131 // प्रारम्भेऽप्यस्य राजाधि-राजः संघे प्रसन्नवान्। अतो राजप्रसादाख्यः, कल्पोऽयं जयताचिरम्।।१३।। श्रीविक्रमाब्दे (विक्रमसंवत् 1385 माघ शुक्ल,सप्तम्या शुक्रवासरे।) बाणाष्ट--विश्वदेवमिते शितौ। सप्तम्यां तपसः काव्य-दिवसेऽयं समप्पितः॥१३३।। ती०१ कल्प० / 'नार्हतः परमो देवो, न मुक्तेः परमं पदम् / न श्रीशत्रुञ्जयातीर्थ, श्रीकल्पान्न परं श्रुतम् / / 1 / / ' कल्प०१ अधि० १क्षण। अथ पण्डितडाहर्षिगणिकृतप्रश्नो यथा"दत्तेऽसौ सर्वसौख्यानि,त्रिशुद्ध्याराधितो यतिः। विराधितश्च तैरश्च्य-नरकानल्पयातनाः / / 60|| चारित्रिणो महासत्त्वा, व्रतिनः सन्तु दूरतः। निष्क्रियोऽप्यगुणज्ञोऽपि,न विराध्यो मुनिः क्वचित्।।६१|| यादृशं तादृशं चापि, दृष्ट्वा वेषधरं मुनिम्।। गृही गौतमवद्द्वक्त्या, पूजयेत्पुण्यकाम्यया / / 62|| वन्दनीयो मुनिर्वेषो, न शरीरं हि कस्यचित्। व्रतिवेषं ततो दृष्ट्वा, पूजयेत्सुकृती जनः॥१३॥ पूजितो निष्क्रियोऽपिस्या-ल्लज्जया व्रतधारकः। अवज्ञातः सक्रियोऽपि, व्रतेऽस्याच्छिथिलादरः ||6|| दानं दया क्षमा शक्तिः , सर्वमेवाल्पसिद्धिकृत्। तेषां ये व्रतिनं दृष्ट्वा न नमस्यन्ति मानवाः / / 5 / / आराधनीयास्तदमी, त्रिशुद्धया जैनलिङ्गिनः। न कार्या सर्वथा तेषां, निन्दा स्वार्थविघातिका॥६६|| कारणं तव कुष्टा (ठा) नां, महीपाल! स्फुट ह्यदः। मा कदापि मुनीन् कुद्धा-नपि त्वं तु विराधयेः।।१७" इति वृद्धश्रीशत्रुञ्जयमाहात्म्यद्वितीयसर्गमध्यगतश्लोकास्तेषां मध्ये केवललिङ्गमात्रधरोऽपि मुमुक्षुर्वन्दनीयो गौतमवत्पूजनीयश्च तत्कथं केन हेतुनेति ? / 1 / अर्थतस्य प्रश्नस्य प्रतिवचो यथा- 'दत्तेऽसौ सर्वसौख्यानी' त्यादि शत्रुञ्जयमाहात्म्यद्वितीयसर्गमध्यगतश्लोकास्तु कारणिकविधिमाश्रित्य तीर्थोद्भावनबुद्ध्या वा कृताः संभाव्यन्ते इति न कश्चिद्दोष इति // 1 // ही०२ प्रका० / 'पच्चक्खाण' शब्दे पञ्चमभागे 88 पृष्ठे मूलगुणप्रत्याख्यानव्याख्यानावसरे उदाहृतं स्वनामख्याते साकेतराजे / येन रत्नदर्शनच्याजेन सामायिकादिषडध्ययनरूपाणि भावरत्नानि गृहीतानि। आव०१ अ०। सत्तुग पुं०(शक्तुक) भष्ट यवक्षोदे, त दिवसक ताण एव ज..