________________ संत्तुजय 332 - अभिधानराजेन्द्रः - भाग 7 संत्तुजय नमस्कारादिसहित-तपांसि विदधन्नरः / उत्तरोत्तरतपसा, पुण्डरीकस्मृतेर्लभेत्।।५७।। तीर्थमेतत्स्मरेन्मर्त्यः, करणत्रयशुद्धिमान्। षष्ठादिमासिकान्तानां, तपसां फलमाप्नुयात् // 58|| अद्यापि पुण्डरीकाऽद्रौ, कृत्याऽनशनमुत्तमम् / भूत्वा शीलविहीनोऽपि, सुखेन स्वर्गमृच्छति॥५६॥ छत्रचामरभृङ्गार-ध्वजस्थालप्रदानतः। विद्याधरो जायतेऽत्र, चक्री स्याद्रथदानतः॥६०॥ दशात्र पुत्रनामानि, ददानो भावशुद्धितः। भुजानोऽपि लभेच्चैव, चतुर्थतपसः फलम्॥६१।। द्विगुणानि तु षष्ठस्या-ष्टमस्य त्रिगुणानितु। चतुर्गुणानि दशम-स्येति तानि ददत्युनः // 62 / / फलं भवेद्वादशस्य, ददत्पञ्चगुणानि तु। तेषां यथोत्तरं वृद्ध्या, फलवृद्धिरपि स्मृता / / 63|| पूजास्नपनमात्रेण, यत्पुण्यं विमलाचले। नान्यतीर्थेषु यत्स्वर्ण-भूमिभूषणदानतः॥६५॥ धूपोत्क्षेपणतः पक्षो-पवासस्य लभेत्फलम्। कर्पूरपूजया चात्र, मासक्षपणजं फलम्॥६५॥ निर्दोषैरथ भक्ताद्यैर्यः.साधून् प्रतिलाभयेत्। फलेन कार्तिक मासे, क्षपणस्य स युज्यते॥६६|| त्रिसंध्यं मन्त्रवाःस्नातो, मासान्तं चैत्यपूजया। नमोऽर्हद्भ्यः फलं ध्याय-निहार्जेत्तीर्थकृत्पदम्॥६७।। पादलिप्तः पुरे यातः, प्रासादौ पार्श्ववीरयोः। अधोभागे चास्य नेमि-नाथस्यायतनं महत्॥६५|| तिस्रः कोटीस्विलक्षोना, व्ययित्वा वसु वाग्भटः / मन्त्रीश्वरो युगाधीश-प्रासादमुददीधरत्॥६६॥ दृष्टदेव तीर्थप्रथम-प्रवेशेऽत्रादिमार्हतः! विशदा मूर्तिराधत्ते, दृशोरमृतपारणम् / / 7 / / अष्टोत्तरे वर्षशते-ऽतीते श्रीविक्रमादिह! बहुद्रव्यव्ययादिम्ब, जावडिः समचीकरत्॥७१|| भास्करद्युतिमम्माण-मणिशैलतटीस्थितम्। ज्योतीरसाख्यं यद्रत्नं, तत्तेन घटितं किल // 72 // मधुमत्यां पुरि श्रेष्ठी, वास्तव्यो जावडिः पुरा। श्रीशत्रुञ्जयमाहात्म्यं, श्रीवैरस्वामिनोऽतरत् // 73 // गन्धोदकस्नात्ररुचि-लेप्यबिम्बं शुभोऽवशः। स्मृत्वा चक्रेश्वरी सैष, मम्माणाद्रिखनीमगात्॥७४|| निर्माप्येहाश्मनी मूर्ति, रथमारोप्य चाऽचलत्। विमलादिँ सभार्योऽसौ, पद्यया हृद्यया दिने॥७५|| ययौ यावन्तमध्वानं, दिवसेऽप्रतिमो रथः। रात्रौ तावन्तमेवासौ, पश्चाव्यावर्तते भुवः // 76|| खिन्नः कपर्दिनं स्मृत्वा, स्पृष्ट्वा हेतुंच तद्विधौ। रथमार्गेऽपतत्तिर्यग, प्रयतः सह जायया // 7 // तत्साहसप्रसन्नेन, दैवतेनाधिरोपितः।। रथःसबिम्बोऽद्रेः शृङ्गे,दुःसाधं सात्त्विकेषु किम्? ||7|| मूलनायकमुत्थाप्य, न्यस्ते बिम्बे तदास्पदे। लेप्यबिम्बारटिस्तेन,पर्वतः खण्डशोऽदलत्।।७।। तन्मुक्ताऽथ तडिचश्रेणी, बिम्बेन करमर्दिता। सोपानानि छिद्रयन्ती, निर्ययौ शैलदेशभित्॥८॥ आरुह्य चैष शिखरं, सकलत्रः प्रमोदतः। जावडिर्नरिनर्ति स्म, चञ्चद्रोमाञ्चकञ्चुकः ||1|| अपतीर्थिकबोहित्था, नष्वाऽष्टादश आपतन्। तद्र्व्य व्ययतः श्रेष्ठी,तत्र चक्रे प्रभावनाम्।।८२|| इत्थं जावडिराद्यार्हत्-पुण्डरीककपर्दिनाम्। मूर्ति निवेश्य संजज्ञे, स्वर्विमानातिथिर्विभाक् / / 3 / / दक्षिणाङ्गेभगवतः, पुण्डरीक इहादिमः। वामाने दीप्यते तस्य, जावडिः स्थापिताऽपरः ||4|| इक्ष्वाकुवृष्णिवंश्याना-मसंख्याः कोटिकोटयः। अत्र सिद्धाः कोटिकोटि-तिलकं सूचयत्यदः // 85|| पाण्डवाः पञ्च कुन्तीच, तन्माता च शिवं ययुः। ख्यापयन्तीति तीर्थेऽत्र, षडेषां लेप्यमूर्तयः॥८६|| राजादनश्चैत्यशाखी, श्रीसंघाद्भूतभाग्यतः। दुग्धं वर्षति पीयूष-मिव चन्द्रकरोत्करः॥८७|| व्याघ्रीमयूरप्रमुखा-स्तिर्यञ्चो भक्तमुक्तिनः। सुरलोकमिह प्राप्ताः, प्रणतादीशपादुकाः // 88|| वामे सत्यपुरस्यास्य, द्वारे मूलजिनौकसः। दक्षिणे शत्रुजिचैत्य पृष्ठे चाष्टापदः स्थितः॥८६॥ नन्दीश्वरस्तम्भनको, जयतां नाम कृच्छ्रतः। भव्येषु पुण्यवृद्ध्यर्थ-मवतारा इहासने18011 आत्तासिना विनमिना,नेमिना च निषेवितः। स्वर्गारोहणचैत्ये च, श्रीनाभेयः प्रभासते॥६१।। तुङ्गे शृङ्गे द्वितीये च,श्रेयांसः शान्तिनेमिनौ। अन्येष्वृषभवीराद्या, अस्यालंकुर्वते जिनाः / / 6 / / मरुदेवां भगवती, भवनेऽत्र भवच्छिदाम्। नमस्कृत्य कृती स्वस्य, मन्यते कृतकृत्याताम्॥६३।। यक्षराजः कपर्दीह, कल्पवृक्षःप्रगेमुखः। चित्रान् यात्रिकसंघस्य, विघान् मर्दयति स्फुटम् / / 64|| श्रीनेम्यादेशतः कृष्णो, दिनान्यष्टावुपोषितः। कपर्दियक्षमाराध्य, पर्वतान्तर्गुहान्तरम् / / 65|| अद्यापि पूजां शक्रेण, बिम्बत्रयमगोपयत्। अद्यापि श्रूयते तत्र, किल शक्रसमागमः // 66|| युग्मम्पाण्डवस्थापितश्रीम-दवृषभोत्तरदिग्गता। सगृहा विद्यतेऽद्याति,यावत्क्षुल्लतडागिका ||7|| यक्षस्यादेशतस्तत्र,दृश्यन्ते प्रतिमाः किल। तत्रैवाजितशान्तीशौ, वर्षारात्रमवस्थितौ / / 98| तयोश्चैत्यद्वयं पूर्वा-भिमुखं तत्र वाऽभवत्। निकषाजितचैत्यं च,बभूवानुपमं सरः ||6| मेरुदेव्यन्तिके शान्ते-चैत्यं शैत्यकरीदृशम्। भवति स्म भवभ्रान्ति-भिदुरं भव्यदेहिनाम् / / 10 / / श्रीशान्तिचैत्यस्य पुरो, हस्तानां त्रिंशतां पुनः। पुरुषैः सप्तभिरधः,खनी द्वेस्वर्णरूप्ययोः / / 101 // ततो हस्तशतं गत्वा, पूर्वद्वाराऽस्ति कूपिता। अधस्तादष्टभिर्हस्तैः, श्रीसिद्धरसपूरिता!।१०२।। श्रीपादलिप्ताचार्येण, तीर्थोद्धारकृते किल। अस्ति संस्थापितं रत्नं, सुवर्ण तत्समीपगम्॥१०३।। पूर्वस्यामृषभबिंबा-दधश्वर्षभकूटतः। धनूंषि त्रिंशतं गत्वो-पवासाँस्त्रीन् समाचरेत्॥१०४।।