________________ संत्तुजय 331 - अभिधानराजेन्द्रः - भाग 7 संत्तुजय ढङ्कः कदम्बो लोहित्य-स्तालध्वजकपर्दिनौ। पञ्चेति ते कालवशान, मिथ्यादृग्भिरुदीरिताः।।१०।। अशीतियोजनान्याद्ये, द्वितीयके तु सप्ततिम्। षष्टिं तृतीये तुर्ये वा-ऽरके पञ्चाशतं तथा // 11 // पञ्चमे द्वादशैतानि, सप्तरत्नी तथान्तिमे। इत्याद्यैरवसर्पिण्या, विस्तरस्तस्य कीर्तितः।।१२।। युग्मम्पञ्चाशतं योजनानि, मूलेऽस्य दश चोपरि। विस्तार उच्छ्रयस्त्वष्टौ, युगादीशे तपत्यभूत्॥१३।। अस्मिन् वृषभसेनाद्या, असंख्याः समवासरन्। तीर्थाधिराजाः सिद्धाश्चा-ऽतीते काले महर्षयः / / 14 / / श्रीपद्मनाभप्रभुखा, भाविनो जिननायकाः / अस्मिन् समवसरिः, कीर्तिश्रावितविष्टपाः॥१५।। श्रीनाभेयादिवीरान्ताः, श्रीनमीश्वरवर्जिताः। त्रयाविंशतिरहन्तः, समवासापुरेव च // 16 // हेमरूपा द्विजा द्वाविं-शत्यहनप्रतिमान्वितम्। अङ्करत्नजनाभेय--प्रतिमालंकृतं महत् / / 17 / / द्वाविंशतिक्षुल्लदेव,कुलिकायुक्तमुच्चकैः / योजनं प्रमितं रत्न-मयमुत्पन्नकेवले ||18|| आदीश्वरे श्रीभरत-चक्री चैत्यमचीकरत्। एतस्यामवसर्पिण्या, पूर्वमत्र पवित्रधीः / / 16 / / द्वाविंशतिजिनेन्द्राणा, यथास्वं पादुकायुताः / नान्यत्रायतनश्रेणी, लेप्यनिर्मितबिम्बयुक् / / 20 / / अकारि चात्र समव–सरणेन सहोच्चकैः / प्रासादो मरुदेवायाः, श्रीबाहुबलिभूभुजः / / 21 / / प्रथमोऽत्रावसर्पिण्या,गणभृत् प्रथमार्हतः। प्रथम प्रथमस्तत्र, सिद्धःप्रथमचक्रिणः // 22 // अस्तिन्नमिविनम्याख्यौ, खेचरेन्द्रमहाऋषी। कोटिद्वयमहर्षीणा, सहितौ सिद्धिमीयतुः / / 23 / 1 संप्रापुरत्र द्रविड-वालिखिल्यादयो नृपाः। कोटिभिर्दशभियुक्ताः साधूनां परमं पदम् // 24 // जयरामादिराजर्षि-कोटित्रयमिहागमत्। नारदादिमुनीनां च, लक्षैको नवतिः शिवम्॥२५।। प्रद्युम्भशाम्बप्रमुखाः कुमाराश्चात्र निवृतिम्। प्राप्तवन्तः साष्टि-कोटिसाधुसमन्विताः।।२६।। मनुप्रमितलक्षादि-संख्याभिः श्रेणिभिस्तथा। असंख्याताभिः सर्वार्थः,सिद्धान्तरितमासदत्।।२७।। पञ्चाशत्काटिलक्षादीन्, यावन्नाभेयवंशजाः / अत्रादित्ययशोमुख्याः , सगरान्ताः शिवं नृपाः / / 28 / / भरतस्थापत्यापुत्र-श्रीशेलकशुकादयः। अत्र सिद्धा असंख्यात-कोटाकोटिभिरायताः / / 2 / / मुनीनां काटिविंशत्या, कुन्त्या च सह निर्वृताः / कृतार्हत्प्रथमोद्धाराः,अत्र ते पञ्च पाण्डवाः॥३०|| द्वितीयषोडशावत्र, जिनशान्तिजिनेश्वरी। वर्षारात्रचतुर्मासी, तस्थतुः स्थितिदेशिनौ // 31 // श्रीनेमेघनाद्यात्रा-गतः सर्वरुजापहम्। नन्दिषेणगणेशोऽत्रा- जितशान्तिस्तवं व्यधात्॥३२। याता असंख्या उद्धारा, असंख्याः प्रतिमारतथा। असंख्यानि च चैत्यानि, महातीर्थेऽत्र जज्ञिरे।।३३।। अर्चाः क्षुल्लतडागरथा--स्तथा भरतकारिताः। गुहास्थाश्वानमन् भक्त्या, स्यादत्रैकावतारभाक् // 34|| सम्प्रतिर्विक्रमादित्यः, शालिवाहनवाग्भटौ। पादलिप्तामदत्ताच, तस्योद्धारकृतः स्मृताः / / 35 / / विदेहवीपवास्तव्याः, स्मरन्त्येनं सुदृष्टयः। इति श्रीकालिकाचार्यः, पुरतः स किलाब्रवीत // 36|| अत्र श्री जावडेर्बिम्बो-द्धारजाते क्रमेण च। अजितायतनस्थाने,बभूवानुपम सरः / / 37 / / अत्र श्रीभरुदेवायाः, श्रीशान्तेश्चोद्धरिष्यति। मेघो घाघनृपः कल्कि-प्रपौत्रो भवने सुधीः / / 3 / / अस्याः पश्चिममुद्धारं, राजा विमलवाहनः / श्रीदुष्प्रसव (ह) सूरीणा-मुपदेशाद्विधास्यति / / 36 / / तीर्थोच्छेदेऽपि ऋषभ--कूटाख्योऽयं सुरार्चितः / यावत्पदानाभतीर्थ, पूजायुक्तो भविष्यति / / 4 / / प्रायः पापपरित्यक्ता-स्तिर्यचोऽप्यत्र वासिनः / प्रयान्ति सुगति तीर्थ-महात्म्याद् विशदाशयाः / / 41 / / सिंहाग्निजलधिव्याल-भूपालविषयुग्बलम्। चोरारिमारिज चास्य, स्मृतेश्येद्भयं नृणाम् / / 4 / / भरतेशकृतेर्लेप्य-मयस्याद्यजिनेशतुः। ध्यायन्नुत्सङ्ग शय्यास्थं, स्वं सर्वभयजिद्भवेत्॥४३॥ उग्रेण तपसा–ब्रह्मचर्येण (च) यदाप्नुयात्। शत्रुञ्जये तन्निवेशात्, प्रयतः पुण्यमश्नुते।।४४॥ प्रदद्यात्कामिकाहार, तीर्थे कोटिव्ययेन यः। तत्पुण्यमेकोपवासे-नाप्नोति विमलाचले / / 45 / / भूर्भुवः स्वस्त्रय तीर्थे,यत्किचिन्नाम विद्यते। तत्सर्वमेव दृष्ट स्यात्, पुण्डरीकेऽभिवन्दिते // 46 / / अत्राद्यापि विनारिष्ट, समपारिष्ट पक्षिणम्। न जातु जायते सत्र-मारभोज्येषु सत्स्वपि / / 47|| भोज्यदानेऽत्र यात्रायै, याति कोटि शुभाशुभम् / यात्रायै चलितेनैव, अत्रानन्तगुणं पुनः / / 48|| प्रतिलाभयतः संघ-मदृष्ट विमलाचले। कोटीगुणं भवेत् पुण्य, दृष्टऽनन्तगुणं पुनः / / 46 / / केवलोत्पत्तिनिर्वाणे, यत्राभूतां महात्मनाम। तानि सर्वाणि तीर्थानि, वन्दितानीह वन्दिते / / 5 / / जन्मनिष्क्रमणज्ञानोत्पत्तिमुक्तिगमोत्सवाः / वैयस्त्यात क्वापि सामस्त्या-जिनानां यत्र जज्ञिरे।।५१।। अयोध्या मिथिला-चम्पा-श्रावस्ती-हस्तिनापुरे। कौशाम्बी-काशि-काकन्दी--काम्पिल्ये-भद्रिलाभिधे / / 5 / / रत्नवाहे-शौर्यपुरे, कुण्डग्रामे ह्यपापया। चन्द्रानना-सिंहपुरे तथा राजगृहे पुरे / / 53 / / श्ररिवेतकसम्मेत-वैभाराष्टापदादिषु। यात्रा यरिंमस्तेषु यात्रा-फलाच्छतगुणं फलम् / / 54 / / चतुर्भिः कलापकम्। पूजापुण्याच्छतगुणं, पुण्यं बिम्बविधापने। वैनेत्रे सहस्रगुणं, पालनेऽनन्तशोगुणम्।।५५।। यः कारयेदस्य मोलौ, प्रतिमा चैत्यवेश्म वा। भुक्त्वा भारतवर्षद्धि, स स्वर्गश्रियमश्नुते / / 56 / /