________________ सत्ति 330 - अभिधानराजेन्द्रः - भाग 7 सत्तुंजय ककः पञ्चमो रूपसप्तककः, षष्ठः परिक्रियासप्तककः, सप्तमोऽन्योऽन्यक्रियासप्तैकक इति / पा०ा पिण्डैषणाध्ययनादारभ्य अवग्रहप्रतिमाऽध्ययनं यावदेतानि सप्ताध्ययनानि। प्रथमा चूडा सप्तसप्तकका, द्वितीया भावना, तृतीया विमुक्तिः, चतुर्थी आचारविकल्पः, निशीथः सा पञ्चमीचूडति। आचा०२ श्रु०१चू०१अ०१ उ०। सत्तितो अव्य० (शक्तितस्) शक्तिमाश्रित्य यथाशक्तीत्यर्थे पश्चा० ८विव०। सत्तिम त्रि० (शक्तिमत्) सामर्थ्ययुक्ते, स्था०६ ठा०३ उ०। समर्थे, पञ्चविधकृततुलने, स्था०८ ठा०३ उ०। सत्तिय पुं०(सात्त्विक) सत्त्वप्रधाने, सात्विको नाम यो महत्यप्युदये गर्व नोपयाति, न च गरिष्ठेऽपि समापतिते व्यसने विषादम् / व्य० 3 उ०। "सुसमत्था व समत्था, कीरति अप्पसत्तिया पुरिसा। दीसंति सूरवादी, णारोवसमाण ते सूरा / / 1 / / " सूत्र० 1 श्रु० 4 अ०१ उ०। सत्तिवण्ण पुं० (सप्तपर्ण) सप्तच्छ्दे वृक्षविशेषे, जी०३ प्रति०४ अधि०। स्था। सर्वेषां द्रव्याणां निजनिजगुणपर्याययोः शक्तिमात्रम् ओधोद्भवाओघशक्तिः, अदिमा-प्रथमभेदरूपा कथ्यते / पुनः आसन्न निकट शीघ्रभावि वा यत्कार्य तस्य योग्यत्वात् व्यवहारयोग्यत्वात् समुचिता शक्तिरपरा द्वितीया समुचितशक्तिरुच्यत इति / (एत-नेदप्रदर्शकदृष्टान्तः 'ओसत्ति' शब्दे तृतीयभागे 126 पृष्ठे गतः।) अथ द्रव्यशक्तिं व्यवहारनिश्चयनयाभ्यां दर्शयन्नाह-- कार्यभेदाच्छक्तिभेदो, व्यवहारेण दृश्यते / युगनिश्चयनयादेकमनेकैः कार्यकारणैः // एवम्-पूर्वोक्तप्रकारेण एकैकस्य कार्यस्य ओघशक्तिसमुचितशक्तिरूपा शक्तयोऽनेकश एकद्रव्यस्य प्राप्यन्ते, ताः पुनर्व्यवहारनयेन व्यवहताः सत्यः कार्यकारणभेदं सूचयन्ति / कथं व्यवहारनयो हि कार्यकारणभेदमेवमनुते निश्चयनयो हि अनेक कार्यकारणैर्यगपि द्रव्यमकमेव स्वशक्तिस्वभावमस्ति इत्यवधारयति। कदापि इत्थं नावधार्यते तदा स्वभावभेदात् द्रव्यभेदोऽपि संपद्यते; तस्मात्तत्तद्देशकालादिकापेक्षया एकस्यानेककार्यकारणस्वभावमङ्गीकुर्वता न कोऽपि दोषपोषः, कारणान्तरापेक्षाऽपि स्वभावान्तर्भूता एवास्ति, तेन तरयापि वैफल्यं न जायते / तथा शुद्धनिश्चयमताङ्गीकारे तु कार्यकारणकल्पनैव मिथ्या / यतः- 'आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथे' ति वचनात् / कार्यकारणकल्पनाविरहितं शुद्धमविकलमचलितस्वरूपं द्रव्यमस्तीति ज्ञेयम् / द्रव्या० 2 अध्या० / शब्दस्यार्थप्रतिपादनसामर्थ्य , रत्ना० 4 परि० / सम्भ० / त्रिशूलरूपे (प्रश्न० 3 आश्र0 द्वार / ) प्रहरणविशेषे, संथा० / ज० भ० / प्रश्न० / औ० / आचा० / त्रिशूलविशेष, स०। आचा० / सूत्र० / शक्त्यादिषु प्रहरणेषु, सूत्र०१ श्रु०५ अ०१उ०। आत्मनः शक्तिरूपं कर्मति केचित्-ये पुनरपरे प्राहु--रात्मशक्तिरूप कर्मेति ते एवं प्रष्टव्याः, सा शक्तिरात्मनः स्वाभाविकी उतान्यसंपर्कसमुद्भवा ? तत्र यद्याद्यः पक्षस्तदाभावप्रसङ्गः आत्मस्वरूपस्यैद तस्याः शक्तरपनेतुमक्यत्वात् / अन्यथा निरुपाधिकात्मानुपपत्तेराभाख्यवस्तुमरवानाधावतदोषानुष्वङ्गस्तदवस्थ एव / अथ द्वितीयः पक्षस्तथा च सतिस्थापाधः संपर्कवशादात्मशक्तिरात्मनो नारकादिभवभ्रमणरूपा समुपादितदेवास्माकं पौगलिक कर्मति नकाचित क्षतिः / आ०म०१०। सत्तिकुमार पुं० (शक्तिकुमार) सातवाहननृपपुत्रे, ती० 23 कल्प। सत्तिक्कय पुं० (स-कक आधाराङ्गस्य द्वितीय श्रुतस्कन्धस्य द्वितीयचूडारूपेऽध्ययनसप्तक, "सत्त सत्तिक्कय” स्था०७ ठा०३ उ०१ आव० / आचा० महार रिक्षाऽध्ययने सप्तोदेशकास्तेभ्यः प्रत्येक सप्तकका नियूढाः / आच 2 श्रु०१ चू० 1101 उ०। प्रा० / तथा'सत्तिक्षय' तिस-सप्त स्पैककाः अनुद्देशकतयै कसरतवेनैकका अध्ययनविशेषा आचाराड़ रूप देनीय श्रुतस्कन्धे द्वितीयचूडारूपास्तेच समुदायतः सप्तेति कृत्वा सप्तकका अभिधीयन्ते। तेषामेकोऽपि सप्तकक इति ध्यपदिश्त थैव नाभत्यात् एवं च ते सप्तेति / तत्रप्रथमः स्थानसोकको, द्वितीयां नषधि-कीसप्तककः, नैषधिकीस्वाध्यायभूमिः / तृतीय उधारप्रश्न (सदणविधिसप्तककः, चतुर्थः शब्दसप्त सत्तु पुं० (सक्तु) भ्रष्टयवक्षोदे, बृ०१ उ०२ प्रक०। आव०॥ *शत्रु पुं० अगोत्रजे वैरिणि, औ०1"शत्रोरपि गुणा ग्राह्या, दोषास्त्यज्या __गुरोरपी" ति। उत्त०१ अ०1 पा० ज०। सत्तुंजय पुं०(सत्रुञ्जय) विमलगिरौ, ही। तथा श्रीशत्रुञ्जयस्थोपरि पशपाण्डवैः समं साधूना विशतिकोटयः सिद्धा इति, श्रीशत्रुञ्जयमाहात्म्यादौ प्रोक्तमस्ति, सा कोटिर्विशतिरूपा शतलक्षरूपा वेति, अत्र शतलक्षरूपा कोटिरवसीयले न तु विंशतिरूपति बोध्यम् / / ही० 3 प्रका० / श्रीशत्रुजयतीर्थस्य माहात्म्यम्"देवः श्रीपुण्डरीकाख्य-भूभृच्छिखरशेखरम्। अलंकरिष्णुः प्रासाद, श्रीनाभेयः श्रियेऽस्तु वः।।१।। श्रीशत्रुजयतीर्थस्य, माहात्म्यमतिमुक्तकम्। केवली यदुवाच प्राक्, नारदस्य ऋषेः पुरः / / 2 / / तदह लेशलो वक्ष्ये, स्वपरस्मृतिहेतवे। श्रोतुमर्हन्ति भव्यास्तत्पापनाशनकाम्यया // 3|| युगलम्शत्रुञ्जये पुण्डरीकस्तपोभृत्पञ्चकोटियुक्। चैत्र्या सिद्धस्ततः सोऽपि, पुण्डरीक इति स्मृतः / / 4 / / सिद्धक्षेत्र तीर्थराजो, मरुदेवो भगीरथः। विमलाद्रिर्बाहुबली, सहस्रकमलस्तथा // 5 // तालध्वजः कदम्बश्व, शतपत्रो नगाधिराट्। अष्टोत्तरशतं कूटः, सहस्रं यन्त्रकाण्यभि॥६|| ढको लोहित्यः कपर्दि-निवासः सिद्धिशेखरः। शत्रुञ्जयस्तथा मुक्ति-निलयः सिद्धिपर्वतः / / 7 / / पुण्डरीकश्चेति नाम-धेयानामेकविंशतिः। गीयते तस्य तीर्थस्य, कृतासुरनरार्थिभिः / / 8|| कलापकम्ढङ्कादयः पञ्च कूटास्तत्र सन्ति सदैवताः। रक्तपीतरत्नखानि-विविधौषधिरजिताः / /