________________ सत्ता 325 - अभिधानराजेन्द्रः - भाग 7 सत्ता स्थि तहिं, सत्तगखीणम्मि अडतीसं ||1|| पणयालं अडतीसं, अविरयसम्माउ अप्पमत्तो त्ति। अ(प्पु) पुव्वे अडतीसं, नवरं खवगम्मि बोधव्वं / / 2 / " इति। अथ क्षपक श्रेणिमधिकृत्यानिवृत्तिबादरादिषु प्रकृतिसचा वर्ण्यत, उपशमश्रेणिसत्तायास्त्विह नाधिकार इतिथावरतिरिनिरया यव, दुगथीणतिगेगविगलसाहारं। सोलखओ दुवीससयं, वियंसि वियतियकसायंतो॥२८॥ इहानिवृत्तिबादरस्य प्रथमे भागे अष्टात्रिंशं शतं सत्तायां भवति, तत्र च 'थावरतिरिनिरया य व दुग' त्ति-द्विकशब्दस्य प्रत्येक यागात स्थावरद्विक -स्थावरसूक्ष्मलक्षण तिर्यक् द्वितिय गतितिर्यगानुपूर्वी रूपं नरक द्विकंनरकगतिनरकानुपूर्वील क्षणमातपद्विकमातपउद्योताख्यं 'थीणतिग' त्ति-स्त्यानद्धित्रिक-निद्रानिद्राप्र--- चलाप्रचलारत्यानद्धिलक्षणम् ‘एग' त्ति-एकेन्द्रियजातिः, 'विगल' त्ति विक लेन्द्रियजातयो द्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिलक्षणाः 'साहारं' ति-साधारणनामेत्येतासां षोडशानां प्रकृतीनां क्षयः सत्तामाश्रित्य भवति, ततोडनिवृत्तिबादरस्य व्यंशे द्वितीयभाग द्विविशं शतं भवति। तत्र 'बियतियकसायं तु'त्ति-कषायशब्दस्य प्रत्येक योगात् द्वितीयकषाया अप्रत्याख्यानावरणाः चत्वारः तृतीयकषायाः प्रत्याख्यानावरणाश्चत्वार इत्येता-सामष्टानाप्रकृतीनामन्तः क्षयस्ततस्तृतीयांऽशे चतुर्दशशतं भवतीति। एतदेवाहतइयाइसु चउदसते-रवारछपणचउतिहियसयकमसो। नपुइत्थिहासछगपुं-सतुरियकोहमयमायखओ॥२६॥ तृतीयादिषु भागेषु चतुर्दश च त्रयोदश च द्वादश चषट्च पच च चत्वारि च त्रीणि चेति द्वन्द्वस्तैरधिकं शतं 'तिहियसय' इत्यत्राकारलोपा विभक्तिल' पश्च प्राकृतत्वात्, क्रमश:-क्रमेण सत्तायां भवति, कथमित्याह- 'नपुंइत्थि' इत्यादिन पुंच-नपुंसकवेदः स्त्रीच-स्वीवेदः हास्यषट्क च-हास्यरत्यरतिशोकभयजुगुप्साख्यं पुमाँश्च पुवेदः नपुंस्वीहास्यषट्कपुमांसः क्रोधश्चकोपः मदश्चमदो मानोऽहड्कार इति पर्याया: माया च--निकृतिः क्रोधमदमायास्तुर्या: चतुर्थाः संज्वलनाःोधमदमायाः तुर्यक्रोधमदमायाः नपुंस्त्रीहास्यषटकपुमासश्च तुर्यक्रोधमदनायाश्च नपुस्त्रीहास्यषट्कपुतुर्य क्रोधमदमायास्तासां क्षयो नपुरजीहास्यषटकपुतुर्यक्रोधमदमायाक्षयः 'भायखओ' इत्यत्र ह्रस्वत्वं "दीर्घहस्वी मिथोवृत्तौ" // 8/1 / 4 / इत्यनेन प्राकृतसूत्रेणेति गाथाक्षरार्थः / भावार्थस्त्वयम् अनिवृत्तिबादरस्य तृतीये भागे द्वितीयतृतीयकषायाष्टकक्षये चतुर्दशाधिक शतं चतुर्थभागे नपुंसकवेदक्षये त्रयोदशाधिक शत,पञ्चमे भागे स्वीधदक्षये द्वादशाधिक शतं, षष्ठे भागे हास्यषट्कक्षये षडधिक शत, सप्तमे भागे पुंवेदक्षये पश्चाधिक शतम, अष्टमे भागे संज्वलनकोधक्षये चतुरधिकं शतं, नवमे भागे संज्वलनमानक्षये त्र्यधिक शतं. संज्वलनमायाक्षये तु व्यधिकं शतं सत्तायां भवति, तच सूक्ष्मसंपराये। तथाचाहसुहुमि दुसयलोहं तो,खीणदुचरिमेगसओ दुनिद्दखओ। नवनवइ चरमसमए, चउदंसणनाणविग्धंतो॥३०॥ 'सुहुमि त्ति-सूक्ष्मसंपराये द्विशतं द्वाभ्यामधिकं शतं सत्तायां भवति, तत्र च लोभान्तःसंज्वलनलोभस्य क्षयस्ततः 'खीणदुचरिमेगसउ' त्तिक्षीणमोहद्विचरमसमय एकशतमेकाधिकं शतं सत्तायां, तत्र च 'दुनिदखओ' त्ति निद्राप्रचलयोर्द्वयोःक्षयो भवति, ततो नवनवतिश्चरमसमये क्षीणमोहगुणस्थानस्येति शेषः, तत्र चत्वारि च तानि दर्शनानि च चतुदर्शनानि चक्षुरचक्षुरवधिकेवलदर्शनावरणाख्यानि ज्ञानानिज्ञानावरणानि मतिश्रुतावधिमनः पर्यायकेवलज्ञानावरणलक्षणानि पञ्च विघ्नानिदानलाभभोगोपभोगवीर्यविघ्ररूपाणि पञ्च तेषामन्तो भवति ततः / पणसीइसजोगी अजो-गिदुचरिमे देवखगइगंधदुगं। फासट्ठवन्नरसतणु-बंधणसंघायपणनिमिणं॥३१॥ पञ्चाशीतिः सयोगिकेवलिनि सत्तायां भवति, ततः 'अजोगि दुचरिम' त्ति-अयोगिकेवलिनि द्विचरमसमये इत्येतासां द्विसप्ततिप्रकृतीनां क्षयो भवति,ता एवाह-- 'देवखगइगंधदुर्ग' ति-द्विकशब्दस्य प्रत्येक योगात् देवद्विकंदेवगतिदेवानुपूर्वीरूपम् खगतिद्विकंशुभविहायोगत्यशुभविहायोगतिरूपं गन्धद्विकं सुरभिगन्धासुरभिगन्धाख्यं 'फास?' तिस्पष्टिकगुरुलघुमृदृखरशीतोष्णस्निग्धरूक्षाख्यम् 'वन्नरसतणुबंधणसंधायपण' त्ति-पञ्चकशब्दस्य प्रत्येक संबन्धात् वर्णपञ्चकंकृष्णनीललोहितहारिद्रशुक्लाख्यम्,रसपञ्चकतिक्तकटुकषायाम्लमधुर-र पम्, तनुपञ्चकम्-औदारिकवैक्रियाहारकतैजसकार्मणतनुलक्षणम्, एवं तनुनाम्ना बन्धनपाकम,संघातनपश्शकं च वाच्यम् 'निमिज' त्ति-- निर्माणामिति / संघयणअथिरसंठा-णछक्क अगुरुलहु चउ अपज्जत्तं / सायं व असायं वा, परित्तुवंगतिगसुसरनियं // 32 // षट्कशब्दस्य प्रत्येक योगात् सहननषटकं वज्रर्षभनाराचऋषभ.. नाराचनाराचार्द्धनाराचकीलिकासेवार्तसंहननाख्यम्, अस्थिरषट्कमस्थिराशुभदुर्भगदुःखरानादेयायशःकीर्तिरूप, संस्थानषट्कंसमचतुरसन्यगोधपरिमण्डलसादिवामनकुटनहुण्डसंस्थानाख्यम्, अगुरुलघुचतुष्कम् अगुरुलघूपधातपराघातोच्छासाख्यमपर्याप्त सातं वा असातं वा एकतरवेदनीयं यदनुदयावस्थं परितुवंगतिग' त्तित्रिकशब्दस्य प्रत्येकं संबन्धात् प्रत्येकत्रिकं प्रत्येकस्थिरशुभाख्यम् उपाङ्ग त्रिकम्-औदारिकवैक्रियाहारकाङ्गोपाङ्ग रूपं सुस्वरम्, 'नियं' तिनीचैर्गोत्रमिति। बिसयरिखओ यचरिमे, तेरसमणुय तसतिगजसाइज। सुभगजिणुचपणिंदिय,सायासाएगयरछेओ॥३३॥ इत्येतासां द्विसप्ततिप्रकृतीनामयोगिके वलिद्विचरमसमये सत्तामाश्रित्य क्षयो भवति, ततः पूर्वोक्तपञ्चाशीतेरिमा द्विसप्ततिप्रकृतयोऽपनीयन्ते,शेषास्त्रयोदश प्रकृतयोऽयोगिचरमसमये क्षीयन्ते। तथा चाह- 'बिसयरिखओ' त्ति-स्पष्टम्। चः पुनरर्थे , व्यवहितसंबन्धश्च, चरमसमये पुनरयोगिके वलिनस्त्रयोदशप्रकृतीनां क्षयो भवति, 'भणुयतसतिग' शि-त्रिक शब्दस्य प्रत्येकं योगात् मनुजत्रिकंमनु जगतिमनु जानु पूर्वीमनुजाऽऽयुर्लक्षणम्, वसत्रिकं त्रसबादरपर्याप्ताऽऽख्यम् / 'जसाइज्जति' यशः कीर्ति नाम आदेय