SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ सत्तमत्तमिया 323 - अभिधानराजेन्द्रः - भाग 7 सत्ता द्वी०। सभिर्युताः क्रियन्ते जाताः षट्पञ्चाशत् 56, ते अर्धीक्रियन्ते जाता __णाणादी" आ० चू० 1 अ०। अष्टाविंशतिः 28, सा मूलेन सप्तकेन गुण्यते आगतं षण्णवतं शतम् सत्तसीस पुं० (सप्तशीर्ष) शिखरितलपर्वतकूटस्वामिनि नागकुमारदेवे १६६,तथा अष्टाष्टकवर्गदिवसाश्चतुःषष्टिः 64, ते मूलदिनैरष्टभिः संमिश्रयन्ते जाता द्वासप्ततिः 72, तस्या अर्द्ध क्रियते जाता षट्त्रिंशत् / सत्तहत्तरि स्त्री० (सत्तसप्तति) सप्ताधिकायां सप्ततिसख्यायाम, स०७६ 36, सा मूलेनाष्टकेन गुण्यते आगते द्वे शते अष्टाशीते 288, एवं सम०। नवनवकिकायां दशदशकिकायां च यथोक्तं भिक्षापरिमाणमानेतव्यम्। सत्ता स्त्री० (सत्ता) सामान्ये, विशे० / अविशेषेण सदबुद्धिवेद्येष्वपि अत्रैव करणान्तरमाह सर्वपदार्थेषुद्रव्यादिष्वेव त्रिषु सत्तासंबन्धः स्वीक्रियते, नसामान्यादिवये गच्छुत्तरसंविग्गे,उत्तरहीणम्मिपक्खिवे आदि। इति महतीयं पश्यतो हरता, यतः परिभाव्यतां सत्ताशब्दार्थः / अस्तीति अंतिमधणमादिजुयं,गच्छद्धगुणं तु सव्वधणं॥८६॥ सन् सतो भावः सत्ता-अस्तित्वं-तद्वस्तुस्वरूपं तच निर्विशेषमशेषेष्वपि गच्छ उत्तरेण संवर्गे संवर्म्यते स्म संवर्गो गुणित इत्यर्थः; तस्मिन् उत्तरेण | पदार्थेषु त्वयाऽप्युक्तम्, तत्किमिदमर्द्धजरतीय यद् द्रव्यादित्रय एव हीने कृते आदि प्रक्षिपेत् ततः अन्तिमधनमागच्छति, तदन्तिमधनम सत्तायोगो नेतरत्रये इति, अनुवृत्तिप्रत्ययाऽभावान्न सामान्यादित्रये आदियुक्तं क्रियते, तदनन्तरं गच्छार्द्धगुण ततः सर्वधनमागच्छति। तत्र सत्तायोग इति चेत्, न तत्राप्यनुवृत्तिप्रत्ययस्याऽनिवार्यत्वात् / सप्तसप्तकिकायां सप्त आदिः, सप्त उत्तरं, सप्त गच्छः, ततः सप्तकलक्षणो पृथिवीत्वगोत्वघटत्वा-दिसामान्येषु सामान्य सामान्यमिति विशेषेष्वपि गच्छ उत्तरेण सप्तलक्षणेन गुण्यते। जाता एकोनपञ्चाशत् 46, सा उत्तरेण बहुत्वादयमपि विशेषोऽयमपि विशेष इति, समवाये च प्रागुक्तयुक्त्या सप्तकेन हीना क्रियते, कृत्वा च पुनरादिना सप्तकेनैव युता कर्तव्या। इदं तत्तदव-च्छेदकभेदाद्- एकाकारप्रतीतेरनुभवात् स्वरूपसत्त्वसाधर्येण करणमन्यत्रापि व्यापकं , तत एवमुक्तमन्यथा चोत्तरहानावादिप्रक्षेपेच सत्ताध्यारोपात्सामान्यादिष्वपि सत्सदित्यनुगम इति चेत्तर्हि न कश्चिद्विशेषस्तस्या एव एकोनपञ्चाशतो भावात् / एतत् अन्तिमधनं मिथ्याप्रत्ययोऽयमापद्यते। अथ भिन्न स्वभावेष्वेकानुगभो मिथ्यै-वेति सप्तमे सप्तके भिक्षापरिमाणमित्यर्थः, तस्मिन् उत्तरेण हीने कृते आदि चेद, द्रव्यादिष्वपि सत्ताध्यारोपः कृत एवास्तु प्रत्ययानुगमः। असति प्रक्षिपेत्, ततः अन्तिमधनमागच्छति, तदन्तिमधनमादियुतं क्रियते, मुख्येऽध्यारोपस्याऽसंभवाद्-द्रव्यादिषु मुख्योऽयभनुगतः प्रत्ययः तदनन्तरं गच्छार्द्धगुण, ततः सर्वधनमागाच्छति। तत्र सप्तसप्तकिकायां सामान्यादिषु तु गौण इति चेत्। न, विपर्ययस्यापि शक्यकल्पनत्वात् सप्त आदिः, सप्त उत्तरं, सप्तगच्छः, ततः सप्तकलक्षणो गच्छ उत्तरेण सामान्यादिषु बाधकसंभवान्न मुख्योऽनुगतः प्रत्ययः, द्रव्यादिषु तु सप्तकलक्षणेन गुण्यते; एतत् आदिना सप्तकेन युतं क्रियते / जाताः- तदभावान्मुख्य इति चेद; ननु किमिदं बाधकम्? अथ सामान्येऽपि षट्पञ्चाशत् स गच्छार्द्धन गुण्यते,अत्र गच्छः सप्तकः स विषमत्वादर्द्धन सत्ताऽभ्युपगमेऽनवस्था विशेषेषु पुनः सामान्यसद्भावे स्वरूपहानिः, प्रयच्छति ततो गुणा राशिः षड्पश्चाशल्लक्षणोऽी क्रियते, जाता समवायेऽपि सत्ताकल्पने तवृत्त्यर्थ सम्बन्धान्तराभाव इति बाधकानीति अष्टाविंशतिः, सा परिपूर्ण न सप्तकलक्षणेन गच्छेन गुण्यतेजात षण्णवतं / चेत् / न सामान्येऽपि सत्ताकल्पने यद्यनवस्था तर्हि कथं न सा द्रप्यादिषु शतम् 166 व्य०६उ०। औ० स०प्रव०। अन्त०। तेषामपि स्वरूपसत्तायाः प्रागेव विद्यमानत्वात् / विशेषेषु पुनः सत्ताभ्युसत्तसत्तमियं भिक्खुपडिमं उवसंपज्जित्ता णं विहरति, पढमे सत्तए गमेऽपि न स्वरूपहानिः स्वरूपस्य प्रत्युतोत्तेजनात्, निःसामान्यस्य एक्ककं भोयणस्स दत्तिं पडिगाहेति एकेक पाणयस्स। दोचे सत्तए दो विशेषस्य कचिदप्यनुपलम्भात् / समवायेऽपि समवायत्वलक्षणायाः दो भोयणस्स दो दो पाणयस्स पडिगाहेति। तच्चे सत्तते तिपिण स्वरूपसत्तायाः स्वीकारे उपपद्यत एवाऽविष्वग्भावात्मकः सम्बन्धः, भोयणस्स तिण्णि पाणयस्स, चउत्थे सत्त० 4 पंचमे सत्त०५ छठे अन्यथा तस्य स्वरूपाभावप्रसङ्गः इति बाधकाभावात्तेष्यपि द्रव्यादिसत्तए 6 सत्तमे सत्तते सत्तर दत्तीतो भोयणस्स पडिगाहेति सत्त वन्मुख्य एव सत्तासम्बन्धः इति व्यर्थ द्रव्यगुणकर्मस्वेव सत्ताकल्पनम्। पाणयस्स। एवं खलु एयं सत्तसत्तमियं भिक्खु-पडिमं एगूणवण्णासे किं च-तैर्वादिभिर्यो द्रव्यादित्रयेमुख्यः सत्तासंबन्धः कक्षीकृतः सोऽपि राइदिएहिं एगेण य छन्नउएणं भिक्खासतेणं अहासुत्ता. जाव विचार्यमाणो विशीर्यत, तथा हि-यदि द्रव्यादिभ्योऽत्यन्तविलक्षणा आराहेत्ता। अन्त०५ वर्ग 3 अ०। सत्ता तदा द्रव्यादीन्यसद्रूपाण्येव स्युः सत्तायोगात्सत्त्वमस्त्येवेति चेद्, सत्तसत्तिक्कया स्त्री० (सप्तसप्तै किका) सप्ताध्ययनात्मिकाया असतां सत्तायोगेऽपि कुतः सत्त्वं?, सता तु निष्फलः सत्तायोगः / द्वितीयश्रुतस्कन्धस्य द्वितीयचूडायाम, आचा०१ श्रु०१ अ०१ उ०। स्वरूपसत्त्वं भावानामस्त्येवेति चेत्तर्हि किं शिखण्डिना सत्तायोगेन? प्रश्रम सत्तायोगात् प्राग्भावो न सन्, नाप्यसन सत्तायोगात्तु सन्निति सत्तसरसमन्नागय त्रि० (सप्तस्वरसमन्वागत) षड्जादिसप्तस्वरान् / चेद्वाड् मात्रमतत, सदसद्विलक्षणस्य प्रकारान्तरस्याऽसंभवात् सम्यगनुगते, जं०१वक्ष। तस्मात् 'सतामपि स्यात्वचिदेव सत्ता' इति तेषां वचनं विदुषां परिषदि सत्तसार पुं० (सप्तसार) दृढांशे, “सत्तसारो दुविहो-बाह्यो गुरुत्तं अब्भतरो कथमिव नोपहासाय जायते? स्या० / द्रव्यगुणकर्मलक्षणेषु त्रिषु प
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy