________________ सत्तरिसत्थ 321 - अभिधानराजेन्द्रः - भाग 7 सत्तसत्तमिया निरन्तरं कुम्भनिक (घ) र्षयोगात्, घरं चिधि अं. जहा एरिसो तारिसो सावगो ति तस्स घरं जाह। तं गता ग्रावाऽपि कूपे समुपैति घर्षिम् // 4 // " पुच्छता दिट्टो जाव ण चेव आढाति। तत्थेक्कण साहुणा भणि अं-जदिवा इह यत् शास्त्र प्रकरणं वा सर्वविन्मूलं तत् प्रेक्षावतामुपादेयं भवति, ण चेव सो एसो, अहवा- पवचितामो त्ति, तं सोऊण पुच्छिता तेण, नान्यत्, ततः सप्ततिकाख्यं प्रकरणमारभमाण आचार्यः प्रेक्षावता कथित जहा अम्ह कथित एरिसो तारिसो सावगो ति। सो भणति-अहो प्रकरणविषये उपादेयबुद्धिपरिग्रहार्थ प्रकरणस्य सर्वविन्मूलताम, तथा अकजं, ममं ताव पवंचतु। ता किं साधुणो पवंचितेन्ति, ताहे मा सारता सर्वविन्मूलत्वेऽपि न प्रेक्षापूर्वकारिणोऽभिधेयादिपरिज्ञानमन्तरेण तेसि होउ त्ति भणति-देमि पडिस्सयं एक्काए ववत्थाए, जदि मम धम्मण यथाकथंचित्प्रवर्त्तन्ते प्रेक्षाक्त्ताक्षतिप्रसङ्गात्। कर्म०६ कर्म०। कहेह, साहूहिं कहिय-एवं होउ त्ति। दिण्ण घरं, वरिसारत्ते वित्ते संप्रत्यावार्योऽनुद्धतत्वेनात्मनोऽल्पागमत्वं ख्यापयन् आपुच्छंतेहिं धम्मो कहिओ। तत्थण किचितरइ घेत्तु मूलगुणउत्तरगुणाण शेषबहुश्रुतानां च बहुमान प्रकटयन्-प्रकरणपरिपूर्ण मधुमजमसविरतिं वा / पच्छा सत्तपदिवयं दिण्ण-मारेउकामेणं जावइएणं ताविधिविषये तेषां प्रार्थनां विदधान आह कालेण सत्त पद ओसकिजंति एवइ कालं पडिविरवत्तु मारेयव्वं / जो जत्थ अपडिपुन्नो, अत्थो अप्पागमेण बद्धो वि। संबुज्झिरसंतित्ति काउं, गता। अण्णया चोरो (रओ) गता, अवसउणेण तं खमिऊण बहुसुया,पूरेऊणं परिकहंतु // 75 / / णिअत्तो, रत्तिं सणिअंघरं एति। तदिवस च तस्स भगिणी आगएल्लिआ, अत्र सप्ततिकाख्ये प्रकरणे यत्र बन्धे उदये सत्तायां वा योऽर्थोऽपरिपूर्णः सा पुरिसणेवस्थिआ भाउज्जायाए समं गोज्झपेक्खिया गया। ततो चिरेण आगया, णिकताओ तहेव एक्कम्मि चेव सयणे सइयाओ इअरो अ खण्डोऽल्पागमेनाल्पश्रुतेन मया बद्धो निबद्धः, इतिशब्दः समाप्तिवचनः, सच गाथापर्यन्ते वेदितव्यः, तमपरिपूर्णमर्थतत्र बन्धादौ ममाऽपरिपूर्णा आगओ। ततो पेच्छति, परपुरिसो त्ति असिं करिसित्ता आहणेमित्ति, वतं सुमरियं / ठितो सत्तपदंतर। एअम्मि अंतरे भगिणी असे बाहा भजाए भिधानलक्षणमपराधं क्षमित्वा बहुश्रुता दृष्टिवादज्ञाः पूरयित्वा अकतिआ। ताए दुक्खाविज़तियाए भणि हला ! अवणेहि बाहाओ में तत्तदर्थप्रतिपादिकां गाथा प्रक्षिप्य शिष्यजनेभ्यः परिकथयन्तुसाम सीसं / तेण सरेण णाया भगिणी एसा मे पुरिसणेवत्थ लि लज्जितो, जातो स्त्येव प्रतिपादयन्तु / बहुश्रुता हि परिपूर्णज्ञानसंभारसपत्समन्विततया अहो मणागं मए अकज न कयंति। उवणओ जहा सावगभज्जाए, संबुद्धो, परोपकारकणकरसिकमानसा भवन्ति, ततो मम शिष्याणां च परमोप विभासा, पव्व-इओ। आच०१अ०। झारमाधित्सवस्तेऽवश्यं ममाऽस्फुटापरिपूर्णार्थाभिधानलक्षणमपराध सत्तवच्छ पुं० (सप्तवत्स)लोमपक्षिविशेषे, प्रज्ञा०१ पद। विषह्य परिपूर्णमर्थ पूरयित्वा शिष्येभ्यः कथयन्तु सत्तविहबंधग पुं० (सप्तविधबन्धक) सप्तप्रकारकर्मोपार्जक, पञ्चा० "निरुपममनन्तमनघं, शिवपदमधिरूढभपगतकलङ्कम् / 16 विव०। दर्शितशिवपुरमार्ग, वीरजिन नमत परमशिवम् / / 1 / / सत्तसत्तमिया स्त्री० [सप्तसप्तकि(मि)का] सप्तसप्तकदिनानि यस्यां सा यस्योपान्तेः पि संप्राप्ते, प्राप्यन्ते संपदोऽनघाः / सप्तसप्तकिका सप्तशब्दककारस्य मकारः प्राकृतत्वात्। अथवा- सप्त नमस्तस्मै जिनेशश्री वीरसिद्धान्तसिन्धवे / / 2 / / सप्तमानि दिनानि यस्यां सा, यस्यां हि सप्तदिन-ससमकानि भवन्ति। यरेषा विषमार्था, सप्ततिका सुस्फुटीकृता सम्यक्। प्रव० 271 द्वार / सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तकैर्दिनअनुपकृतपरोपकृत-चूर्णिकृतस्तान्नमस्कुर्वे / / 3 / सप्तकर्यथोत्तरवर्द्धमानदत्तिभिर्निष्पन्ने प्रतिमाभेदे, स्था०७ ठा० 3 उ०। प्रकरणमेतद्विषम, सप्ततिकाख्यं विवृण्वता कुशलम्। सूत्रम्यदवापि मलयगिरिणा, सिद्धिं तेनाश्नुता लोकः / / 4 / / सत्तसत्तमिया णं भिक्खुपडिमा,एगूणं पन्नए राइदिएहिं एगेण अर्हतो मङ्गलं सिद्धान्.-मङ्गलं संयतानहम्। छण्णउएणं भिक्खासएणं अहासुत्तं (अहाकप्पं अहामग्गं अहातचं अशिश्रियं जिनाख्यातं, धर्म परममङ्गलम् / / 5 / / " अहासम्म फासिया पालिया तीरिया किट्टिया) अणुपालिया कर्म०६ कर्म०प्रश्न०। स०। भवई॥३१॥ सत्तरिसभ पुं० (सप्तर्षभ) एकविंशतितमेऽहोरात्रमुहूर्ते, स०३० सम०। अस्य संबन्धप्रतिपादनार्थमाहसत्तवइय पुं (साप्तपदिक) सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः। सागारियअग्गहणे,अन्नाउञ्छं फुड समक्खायं / तथाविधे व्यवहारिणि,आ० म०१ अ०। “(सत्तवइए त्ति-(१३४ गाथा) सो होतिऽभिग्गहो खलु, पडिमाऽऽइअभिग्गहो चेव / / 74|| अस्य व्याख्या-सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः-सत्तपदिगो एगम्भि अण्णाउञ्छविसुद्धं, घेत्तव्वं तस्स किं परीमाणं / पचंतगामे एगो ओलग्गयमणूसो,साधुमाहणादीणं न सुणेति,ण वा कालम्मि य भिक्खासु य, इति पडिमासुत्तसंबंधो 75|| अल्लीणति, ण वा सेज देति, मा मम धम्मं कहेहिन्ति, ताहे मा सदओ पूर्वसूत्रेषु सागारिक पिण्डो न ग्राह्य इत्युक्तं सागारिक पिण्डा - होहामि त्ति / अण्णया कया तं गामं साहुणो आगता, पडिस्सयं मग्गति, ऽग्रहणे स्फुटमज्ञातोञ्छ ग्रहः खलु भवत्यभिग्रहः, प्रतिमाघ-- ताहे गोट्टिलएहिं एसो नदेति त्ति, सो वि एतेहिं पवंचिओ होउ त्ति तस्स | १-(०जाव अणुपालिया भवइ॥३१॥)