SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सत्तभामा 320 - अभिधानराजेन्द्रः - भाग 7 सत्तरिसत्थ -हिष्याम, अन्त० / (सा चारिष्टनेमेरन्तिके प्रव्रज्यां गृहीत्वा सिद्धति अन्तकृशायाः पामे वर्गे सप्तमे अध्ययने सूचितम्।) सत्तभावणा स्त्री० (सत्त्वभावना) सत्त्वविषयायामसंक्तिष्टभावनायाम्, व्य०१ उ०। बृ०। अथ सत्त्वभावनामाहजे विय पुट्विं निसि नि-गमेसु विसहिंसुसाहसभयाइं। अहितकरगोवाई, विसिंसुघोरेय संगामे / / 503 / / येऽपि च राजवजितादयः पूर्व गृहवासे निशिरात्रौ वीरचर्यादिना निर्गमेषु साध्वसम्-अहेतुकभयरूपं, भयंसहेतुकं ते अहितस्करगोपादिसंबन्धिनी व्यषहन-विषोढवन्तः,घोरे च संग्रामे सात्विकतया 'विसिस्' ति-प्राविशन, तेऽपि जिनकल्पप्रतिपित्सवः सत्त्वभावनामवश्यं भावयन्ति। कथमिति चेत? उच्यतेपासुत्ताण तुयट्ट, सोयव्वं जंचतीसुजामेसु ! थोवंथोवं जिणइ उ, भयं च जं संभवइतत्थ।।५०४।। यत् स्थविरकल्पिकाना पार्श्वत उत्तानकं वा त्वगवर्तनं यच कारणे त्रिषु यमिषु-प्रहरपु स्वप्तव्यंशयनं कारणभावे तु यस्तृतीयप्रहरे स्वप्तव्यं तत्सर्वमपि स्तोकं स्तोकं जयति;शनैः शनैरित्यर्थः / भयं च मूषिकादिजनितं यद्यत्रोपाश्रयादिषु संभवति तत्तत्र जयति। अत्र च सत्त्वभावनायां पञ्च प्रतिमा भवन्ति। ता एवाऽऽहपढमा उवस्सयम्मी, बिइया बाहिं तइयाँ चउक्कम्मि। सुन्नघरम्मि चउत्थी,तह पंचमिया मुसाणम्मि॥५०५।। प्रथमा प्रतिमा उपाश्रये, द्वितीया उपाश्रयादहिः तृतीया चतुष्क-चत्वरे, चतुर्थी शून्यगृहे, पञ्चमी श्मशाने। तत्र प्रथमां तावदाहभोगजढे गंभीरे, उव्वरए कोट्टए अलिन्दे वा। तणुसाइ जागरो वा, झाणट्ठाए भयं जिणइ।।५०६|| भोगजढे-अपरिभोग्ये गम्भीरे-सान्धकारे उपाश्रयसत्केऽपवरके वा कोष्ठके वा अलिन्दके वा तनुशायीस्टोकनिद्रावान् जागरित्वा निद्रामकुर्वन्ध्यानार्थ शुभाध्यवसायस्थैर्यहेतोः प्रसुप्तेषु शेषसाधुषु कायोत्सर्गस्थितो भयं जयति। कथमित्याहविक्कस्सव खइयस्सव, मूसिगमाईहि वा निसिचरेहि। जइजह सान विजायइ, रोमंचुब्भेय चाडो वा // 507 / / स्पृष्टस्य का खादितस्य वा मूषकैरादिग्रहणान्मार्जारादिभिर्निशाचरैःरात्रिपरिभ्रमणशीलैः, यथा राहसा नापि जायते रोमाञ्चो दः-भयोद्रेकजनितो रोमार्द्धपः 'चाडो वा' पलायनं तथा सत्त्वभावनयाऽऽत्मा भावविव्यः / उक्ता प्रथमा प्रतिमा। अथ द्वितीयादिकाश्चतस्रोऽप्यतिदिशन्नाहसविसेसतराबाहि, तक्करआरक्खिसावयाईया। सुण्णघरमुसाणेसु य, सविसेसतरा भवे तिविहा / / 508 / / यान्युपाश्रयप्रतिमायां भयान्युक्तानि तान्युपश्रयादहिः प्रतिमायां सविशेषतराणि तस्करारक्षिकश्वापदादिभयसहिता नि मन्तव्यानि / शुन्यगृहश्मशानयोश्चशब्दात-चतुष्के च सविशेषतराणि त्रिविधानि दिव्यमानुषतैरश्वोपसर्गरूपाणि भयानि भवन्ति तान्यपि सम्यग् जयतीति प्रक्रमः। अस्या एव भावनायाः फलमाहदेवेहिँ भेसिओ वि, दिया व रातो व भीमरूवेहिं। ता सत्तभावणाए, वहइ भरं निन्भओ सयलं / / 506 / / तत एवं सत्त्वभावनया स्वभ्यस्तया दिवा रात्रौ वा भीमरूपैः देवैभैषितोऽपि भर-जिनकल्पभारं सकलमपि निर्भयः सन् वहतीति। गता सत्त्वभावना। बृ०१उ०२ प्रक०। आ०म०। ध०। सत्तभूमिय पुं० (सप्तभूमिक) सप्तमालखण्डे प्रासादे, उत्त०१३ अ०। सत्तम त्रि० (सप्तम) सप्तसंख्यापूरणे, उपा०१अ०। सत्तमट्ठाण न० (सप्तमस्थान) स्थानाङ्गस्य सप्तमेऽध्ययने, स्था०८ ठा०३उ०। सत्तमपव्व न० (सप्तमपर्वन) भाद्रकृष्णपक्षे, स्था०६ ठा० 3 उ०। (वर्णनमस्य 'पव्व' शब्दे पञ्चमभागे 768 पृष्ठे उपपादितम्।) सत्तमा स्त्री० (सत्तमा) सप्तम्यां नरकपृथिव्याम, जी०३ प्रति०१ उ०। सत्तमासिया स्त्री० (सप्तमासिकी) सप्तमासान् यावत्सप्तादत्तिप्रमाणभिक्षाके साधुप्रतिज्ञाविशेषे, आ० चू० 4 अ०। औ०। सत्तमी स्त्री० (सप्तमी) सप्तसंख्यापूरके, अहोरात्रे, ज्यो० 4 पाहुन आo म०। डि-ओस सुप (व) रूपायां विभक्तौ, “सन्निहाणे य सत्तमी" अनु० / सप्तसंख्यापूरके स्त्रीलिङ्गेऽर्थे, द०प०। स्था०। सत्तरस त्रि० (सप्तदशन्) सप्ताधिकेषु दशसु,प्रज्ञा० 15 पद। सत्तरसम त्रि० (सप्तदश) सप्तदशसंख्यापूरके, चं० प्र०। 8 पाहु०। सत्तरसाह पुं० (सप्तरसाह) स्वनामख्याते श्रेष्ठिनि,यानि निधानानि, प्राप्य कल्किनृपः सर्वां सामग्रीमुत्पाद्य महाराजो भविष्यति। ती०२० कल्प०। सत्तरह पुं० (समरथ) जम्बूद्वीपे भारते वर्षे भविष्यति दशमे तीर्थकरे, स्था०१०ठा०३उ० सत्तरि स्त्री० (सप्तति) “सप्ततौ रः" // 8/1 / 210 / / अनेनात्रत-कारस्य रेफादेशः / सत्तरि / दशावृत्तायां सप्तसंख्यायाम, प्रा० / आवः / सत्तरिसत्थ न० (सप्ततिकाशास्त्र) षष्ठ कर्मग्रन्थे, कर्म०। "अशेषकर्माशतमः समूह-क्षयाय भास्वानिव दीप्ततेजाः।। प्रकाशिताशेषजगत्स्वरूपः,प्रभुः स जीयज्जिनवर्द्धमानः॥१॥ जीयाजिनेशसिद्धान्तो, मुक्तिकामप्रदीपनः / कुश्रुत्यातपतप्तानां सान्द्रो मलयमारुतः / / 2 / / चूर्णयो नावगम्यन्ते, सप्ततेर्मन्दबुद्धिभिः। ततः स्पष्टावबोधार्थ, तस्याष्टीकां करोम्यहम्॥३॥ अहर्निशं चूर्णिविचारयोगान्, मन्दोऽपि शक्तो विवृति विधातुम् /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy