________________ सत्तभंगी 316 - अभिधानराजेन्द्रः - भाग 7 सत्तभामा जीवादि वर वस्त्येवेत्यत्र यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा / प्रमाणं निर्णीयाथ यतः कारणात प्रतिनियतमर्थमेतव्यवस्थापयति वस्तुन्येकडेति तेषां कालेनाभेदवृत्तिः? यदेव चास्तित्वस्य तदगुण- तत्कथयन्तित्वमात्मरूपम्, तदेव चान्यानन्तगुणानामपीत्यात्मरूपेणाभेदवृत्तिः 21 तद् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरूपय एव चाधारोऽर्थो द्रव्याख्योऽस्तित्वस्य, स एवान्यपर्यायाणामित्य- सामर्थ्यतः प्रतिनियतमर्थमवद्योतयति॥४६|| र्थेनाभेदवृत्तिः 3 / य एव चाविष्वग्भावः कथञ्चितादात्म्यलक्षण: प्रत्यक्षपरोक्षरूपतया द्विप्रकारमपि प्रागुपवर्णितस्वरूपं प्रमाणं सम्बन्धोऽस्तित्वस्य,स एवाशेषविशेषाणामिति सम्बन्धेनाभेदवृत्तिः स्वकीयज्ञानावरणादृष्टविशेषक्षयक्षयोपशमलक्षणं योग्यताव४। य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणम्,स एव शेषैरपि शात्प्रतिनियतं नीलादिकमर्थ व्यवस्थापयति। गुणैरित्युपकारेणाभेदवृत्तिः 5 / य एव गुणिनः सम्बन्धी देश: एतद्व्यवच्छेद्यमाचक्षतेक्षेत्रलक्षणोऽस्तत्वस्य, स एवान्यगुणानामित गुणिदेशेनाभेदवृत्तिः६ / न तदुत्पत्तितदाकारताभ्याम्, तयोः पार्थक्येन सामस्त्येन च य एव चैकटस्त्वात्मनाऽस्तित्वस्य संसर्गः स एवाशेषधर्माणामिति व्यभिचारोपलम्भात्॥४७॥ संसर्गणाभेदवृत्तिः / ननु प्रागुक्तसम्बन्धादस्य का प्रतिविशेषः? तथाहि ज्ञानस्य तदुत्पत्तितदाकारताभ्यां व्यस्ताभ्यां समस्ताभ्यां उच्यते-. 3भेदप्राधान्येन भेदगुणभावेन च प्रागुक्तः संबन्धः वा प्रतिनियतार्थव्यवस्थापकत्वं स्यात् / यदि प्राच्यः पक्षः, तदा भेदप्राधान्येनाभेदगुणभावेन चैष संसर्ग इति / य एवास्तीति कचालक्षणः कलशान्त्यक्षणस्य व्यवस्थापकः स्यात्, तदुत्पत्तेः शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः, स एव शेषानन्तधर्मा केवलायाः सद्भावात्। स्तम्भः स्तम्भान्तरस्य च व्यवस्थापकः स्यात्, त्मकस्यापति शब्देनाभेदवृत्तिः 8 / पर्यायार्थिकनयगुणभावे तदाकारतायास्तदुत्पत्तिरहितायाः सम्भवात्। अथ द्वितीयः, तदा द्रव्यार्थिकन्यप्राधान्यादुपपद्यते द्रव्यार्थिकगुणभावेन पर्यायार्थिक कलशस्योत्तरक्षणः पूर्वक्षणस्य व्यवस्थापको भवेत, समुदितयोप्राधान्ये तुन गुणानामभेदवृत्तिः सम्भवति,समकालमेकत्र नानागुणा स्तदुत्पनितदाकारतयोर्विद्यमानत्वात् / अथ विद्यमानयोरप्यन योनिमेवार्थस्य व्यवस्थापकम्, नार्थः,तस्य जड़त्वादिति मतम्। नामसम्भवात्, सम्भवे वा तदाश्रयस्य तावदा भेदप्रसङ्गात 1 / तदपि न न्यायानुगतम्,समानार्थसभनन्तर-प्रत्ययोत्पन्नज्ञानेद्य - नानागुणानां संबन्धिन आत्मरूपस्य च भिन्नत्वात्, आत्गुरूपाभेदे तेषां भिचारात्। तानि हि यथोक्तार्थव्यवस्था-पकत्वलक्षणस्य समग्रस्य भेदस्य विधात् 2 / स्वाश्रयस्यार्थस्यापि नानात्वात् अन्यथा सद्भावेऽपि प्राच्य जनक ज्ञानक्षणं न गृह्णन्ति / अपि च-- नानागुणाश्रयत्वविरोधात् 3 / सम्बन्धस्य च सम्बन्धिभेदेन भेद किमिदमर्थाकारत्वं वेदनानां? यदशात्प्रतिनियतार्थपरिच्छेदः स्यात् / दर्शनात्, नानासम्बन्धिभिरेकत्रैकसम्बन्धाघटनात् / / तैः क्रिय किमर्थाकारोल्लेखित्वम्, अर्थाकारधारित्वं वा / प्रथमप्रकारे, माणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात्, अनेकैरुपका अर्थाकाराल्लेखोऽकारपरिच्छेद एव, ततश्च ज्ञानं प्रतिनियरिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात् 5 / गुणिदेशस्यच प्रतिगुण तार्थपरिच्छेदात्प्रतिनियतमर्थमवद्योतयतीति साध्याविशिष्टत्वं भेदात, तदभेदेभिन्नार्थगुणानामपि गुणिदेशाभेदप्रसङ्गात्। संसर्गस्य रपष्टगुपढीकते। द्वितीयप्रकारे पुनराकारधारित्वं ज्ञानस्य सर्वात्मना, च प्रतिसंसर्गिभेदात, तदभेदे संसर्गिभेदविरोधात् 71 शब्दस्य च देशेन वा। प्रथमपक्षे, जडत्वादर्थस्य ज्ञानमपि जडं भवेत्, उत्तरार्थप्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामे क्षणवत् / प्रमाणरूपत्वाभावश्चोत्तरार्थक्षणवदेवास्य प्रसज्येत, कशब्दवाच्यताऽऽपत्तेः शब्दान्तरवैफल्यापत्तेः 8 तत्त्वतोऽस्तित्वा सर्वात्मना प्रमेयरूपताऽनुकरणात् / अथ देशेन नीलत्वादिनाऽर्थादीनामेकत्र वरतुन्येवमभेदवृत्तेरसंभवे कालादिभिर्भिन्नात्मनाम कारधारित्वमिष्यते ज्ञानस्य, तर्हि तेनाजडाकारेण जडताप्रतिपत्तेरभेदोपचारः क्रियते, तदेताभ्यामभेदवृत्यभेदोपचाराभ्यां कृत्वा सम्भवात कथं तद्विशिष्टत्वमर्थस्य प्रतीयेत? न हि रूपज्ञानेनाप्रतिप्रमाणप्रतिपन्नानन्तधर्मात्मकस्य वस्तुनः समसमयं यदभिधायकं पानरसेन तद्विशिष्टता सहकारफलादौ प्रतीयते। किं च देशेनार्थावाक्यं स रकलादेशः प्रमाणवाक्यापरपर्याय इति स्थितम् / कारधारित्वान्नीलार्थवन्निः शेषार्थानामपि ज्ञानेन ग्रहणापत्तिः, "कालात्मरूपसम्बन्धाः, संसर्गोपक्रिये तथा / गुणिदेशार्थशब्दा सत्त्वादिगात्रेण तस्य सर्वत्राकारधारित्वाविशेषात् / अथ श्वेत्यष्टी कालादयः स्मृताः।।१।" तदविशेषेऽपि नीलाद्याकारवैलक्षण्यान्निखिलार्थानामग्रहणम्, तर्हि अधुना नयधाक्यस्वभावत्वेन नयविचारावसरलक्षणीयस्वरूपमपि समानाकाराणां समस्तानां ग्रहणप्राप्तिः। अथ यत एवज्ञानमुत्पद्यते, विकलादेशं सकलादेशस्वरूपनिरूपणप्रसङ्गेनात्रैव लक्षयन्ति तस्यैवाकारानुकरणद्वारेण ग्राहकम, हन्त ! एवमपि समानार्थसमतद्विपरीतस्तु विकलाऽऽदेशः / / 45|| नन्तरप्रत्ययस्य तद्ग्राहकं स्यादित्युक्तम्। ततो न तदुत्पत्तितदाकारनवविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्याद् भेदोपचाराद्वा तान्या ज्ञानस्य प्रतिनियतार्थावभासः, किंतु-प्रतिबन्धकापगमकम यदभिधायकं वाक्यम्, स विकलाऽऽदेशः / एतदुल्लेखस्तु विशेषादिति सिद्धम् / रत्ना०४ परि / स्या० / दश०। (अत्रत्या नयस्वरूपानभिज्ञ श्रोतृणां दुस्वगाह इति न यविचारावसर एव वक्तव्यता 'अणेगंतवाय' शब्दे प्रथमभागे 431 पृष्ठ गता।) प्रदर्शयिष्यते। | सत्तभामा स्त्री० (सत्यभामा) स्वनामख्यातायां कृष्णा गुम--