________________ सत्तणाम 315 - अभिधानराजेन्द्रः - भाग 7 सत्तमंगी चउत्थी असुद्धगंधारा | उत्तरगंधारावि अ, सा पंचमिआ हवइ मुच्छा / / 17 / / सुठुत्तरमायामा, सा छट्ठी सव्वओ य णायव्या। अह उत्तरायथा कोडिमा य सा सत्तमी मुच्छा।।१८।। एतचिरन्तनमुनिगाथाभ्यां व्याख्यायते-- “सज्जाइतिहागामो, ससमूहो मुच्छणाण विन्नेओ / ता सत्त एक्कमेक्के, तो सत्तसराण इगवीसा / / 1 / / अन्नन्नसरविसेसे, उप्पायंतस्स मुच्छणा भणिया। कत्ता व मुच्छिओ इव, कुणई मुच्छवसोवति / / 2 / / कर्ता वा मूर्छित इव ताः करोतीति मूछना उज्यन्ते, 'मुच्छ वा सो व त्ति' मूर्च्छन्निव वा स कर्त्ता ताः करोतीति मुर्छना उच्यन्त इत्यर्थः / मङ्गीप्रभृतीना चैकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगतस्वरप्राभृते भणिताः, इदानीं तु तद्विनिर्गतभ्यो भरतविशाखिलादि-शास्त्रिभ्यो विज्ञेया इति / अनु० / (सप्तस्वरात्पत्त्यादिव्याख्या गीय' शब्दे तृतीयभागे 601 पृष्ठे गता।) सत्ततंतु पुं० (समतन्तु) यज्ञ, “अद्धरा सत्ततंतुणो जन्ना" पाइ० ना० 135 गाथा सत्तपण्ण पुं० सप्तपर्ण) सप्तच्छदे, अनु० / सप्तपर्णपोये वृक्षविशषं, ओ० / रा०। प्रज्ञा०। सत्तपरिग्गहियत्त न० (सत्त्वपरिग्रहीतत्त्व) ओजस्वितारूपस त्यवचनातिशथे, रा० सत्तपरिवज्जिय त्रि० (सप्तपरिवर्जित) सत्वरहित, प्रश्न०१ आश्र० द्वार / सत्तभङ्गी स्त्री० (समभङ्गी) भज्यन्ते-भिद्यन्ते अर्था येस्ते भङ्गा सप्तानां भङ्गानां समाहारः समभङ्गी। सप्तभिः प्रकारैर्वचनविन्यासे, रत्ना० 8 परि० / स्थ। अनन्तरमन-तधर्मात्मकत्वं वस्तुनि साध्यं मुकुलितमुक्तम, तदेव सप्तभड़ीप्रमाणद्वारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं च स्तुवन्नाहअपर्ययं वस्तु समस्यमान-मद्रव्यमेतच विविध्यमानम्। आदेशभेदोदितसप्तभङ्ग-मदीदृशस्त्वं बुधरूपवेद्यम्।॥२३॥ समन्यमानं सक्षेपेणोच्यमानं वस्तु. अपर्ययमविवक्षितपर्यायम, वसन्ति गुणपर्याया अस्मिन्निति वस्तुधर्माधर्माऽऽकाशपुद्गल-काल-जीवलक्षण द्रव्यषटकम्। अयमभिप्रायः--यदैकमेव वस्तु आत्मघटादिक चेतनाऽचेतनं सतामपि पर्यायाणामविवक्षया द्रव्यरूपमेव वक्तुभिष्यते तदा संक्षपणाऽभ्यन्तरीकृतसकलप-यायनिकायत्वलक्षणे नाभिधीयमानत्वात् अपर्ययमित्युपदिश्यते-के वलद्रव्यरूपमेव इत्यर्थः, यथाऽऽत्माऽयं घटोऽयमित्यादि ; पर्यायाणा द्रव्याऽनतिरेकात्, अत एव द्रव्यास्तिकनयाः शुद्धसंग्रहादयो द्रव्यमात्रमेवेच्छन्ति, पर्यायाणा तदविप्वगभूतत्वात् / पर्ययः, पर्थवः,पर्याय इत्यनर्थान्तरम् / अद्रव्यमित्यादि-चः पुनरर्थे , स च पूर्वस्माद् विशेषद्योतने भिन्नक्रमश्व विविध्यमानं चेति, विवेकेन पृथगरूपतयोच्यमानं पुनरेतद वस्तु अद्रव्यमेव-अवेवक्षितान्वयिद्रव्यं केवलपर्यायरूपमित्यर्थः / यदाह्यात्मा ज्ञानदर्शनादीन् पर्यायानधिकृत्य प्रतिपर्यायं विचार्यते तदा पर्याया एव प्रतिभासन्ते,न पुनरात्माख्यं किमपि द्रव्यम्। एवं घटोऽपि कुण्डलौष्ठपृथुबुनोदरपूर्वापरादिभागाद्यवयवापेक्षया विविच्यमानः पर्याया एव, न पुनर्धटाख्य तदतिरिक्तं वस्तु / अत एव पर्यायास्तिकनयानुपातिनः पठन्ति-- "भागाएव हि भासन्ते, सन्निविष्टास्तथा तथा तद्वान् नैव पुन: कश्चिन्निर्भागः संप्रतीयते // 1 // " इति / ततश्च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुना द्रव्यनयार्पणया। पर्यायनयाऽनर्पणया च द्रव्यरूपता, पर्यायनयार्पणया द्रव्यनयाऽनर्पणया च पर्यायरूपता, उभयनयार्पणया च तदुभयरूपता। अत एवाऽऽह वाचकमुख्यः- “अर्पितानर्पितसिद्धेः" इति। एवंविधं द्रव्यपर्याधात्मक वस्तु त्वमेवाऽदीदृशस्त्वमेव दर्शितवान, नान्य इति काक्वाऽवधारणाऽवगतिः। नन्वन्याभिधानप्रत्यययोन्यं द्रव्यम्, अन्याभिधानप्रत्ययविषयाश्च पर्यायाः। तत्कथमेकमेव वस्तूभयात्मकम्? इत्याशङ्कय विशेष-णद्वारेण परिहरति-आदेशभेदत्यादि--आदेशभेदेन-- सकलादे-शविकलादेशलक्षणेन आदेशद्वयन, उदिताः-प्रतिपादिताः, सप्तसंख्या भङ्गावचनप्रकारा यस्मिन् वस्तुनि तत्तथा। ननु यदि भगवता त्रिभुवनबन्धुना निविशेषतया सर्वेभ्य एवंविधं वस्तुत-चमुपदर्शितम्, तर्हि किमर्थतीर्थान्तरीयाः तत्र विप्रतिपद्यन्ते? इत्याह- “बुधरूपवेधम्" इति-बुध्यन्ते यथावस्थितं वस्तुतत्त्वं सारेतरविषयविभागविचारणया इति बुधाः, प्रकृष्टा बुधा बुधरूपा नैसर्गिकाऽऽधिगमिकाऽन्यतरसम्यग्दर्शनविशदीकृतज्ञानशालिनः प्राणिनः तैरेव वेदितुं शक्यं वेद्य परिच्छे धम् / न पुनः स्वस्वशास्त्रतत्त्वाभ्यासपरिपाकशाणानिशातबुद्धिभिरप्यन्यैः / तेषामनादिमिथ्यार्दशनवासनाषितमतितया यथावस्थितवस्तुतत्वाऽनवबोधेन बुधरूपत्वाभावात्। (स्या०1) अथ केडमी सप्तभङ्गाः? कश्वायमादेशभेद इति? उच्यते- एकत्र जीवादी वस्तुनि, एककसत्पादिधर्मविषयप्रश्नवशाद अविराधेन प्रत्यक्षादिवाधापरिहारण, पृथग्भूतयाः समुदितयोश्च विधिनिषेधयोः पालोचनया कृत्वा स्याच्छन्दलाञ्छितो वक्ष्यमाणः सप्तभिः प्रकारेचनविन्यासः सलमड़ीलि गीयते ।तद्यथा--१स्यादरत्येव सर्वमिति विधिकल्पनया प्रथनो भङ्गः / २-स्यान्नास्त्येव सर्वमिति निषे-धकल्पनथा द्वितीयः।३-स्यादस्त्येव स्यानास्त्येवेतिक्रमतो विधिनिषेधकल्पनया तृतीयः। 4 स्यादवक्तव्यमेवेति युगपदि-धिनिषेधकल्पनया चतुर्थः / 5 स्यादस्त्या स्यादवक्तध्यमवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः / - स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः / ७--स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया, युगपद्विधिनिषेधकल्पनया च सप्तमः। तत्र-स्यात्कथंचित् स्वद्रव्यक्षत्रकालभावरूपेणाऽस्त्यव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण, तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनाऽरित, नाssयादिपत्वेन। तः पाटलिपुत्रकत्वन न कान्यकुब्जादित्येन / कालसः शशिरत्वन, वासन्तिकादित्वना भावतः श्यामत्वन, न रक्तादित्वेन। अन्यथतररूपापत्त्या स्वरूपहानिप्रस, इति / अबधारण चात्र भङ्ग ऽनभितार्थवावृत्य--