________________ सत्तणाम 314 - अभिधानराजेन्द्रः - भाग 7 सत्तणाम नासाए पंचमं बूआ, दंतोटेण अरेवतं / भमुहक्खेवेण। णेसाह, सरट्ठाणा विआहिआ॥३।। सत्त सराजीवणिस्सिआपण्णत्ता, तं जहा- “सजं रवइ मऊरो, कुक्कुडो रिसभं सरं / हंसो रवइ गंधारं,मज्झिमंच गवेलगा।।४|| अह कुसुमसंभवे काले, कोइला पंचमं संर। छ8 च सारसा कुंचा, नेसायं सत्तमंगओ॥५॥ सत्तसरा अजीवनिस्सिआ पण्णत्ता,तं जहा सजं रवइ मुअंगो, गोमुही रिसह सरं / संखो र बइ गंधारं, मज्झिमं पुण झल्लरी // 6|| चउसरणपइट्ठाणा, गोहिआ पंचमं सरं। आडंबरो रेवइयं, महाभेरी अ सत्तमं॥७॥ तत्र नाभेरुत्थितोऽविकारी स्वर आभोगतोऽनाभोगता वा यदा जिह्लादिस्थान प्राप्य विशेषमासादयति, तत् स्वरस्योपकारकमतः स्वरस्थानमुच्यते, त्र 'सञ्ज' मित्यादिश्लोकद्वयं सुगमम् नवरं चकारोऽवधारणे, षड्जमेव प्रथमस्वरलक्षणं ब्रूयात्, कयेत्याह--अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थस्तया, इह यद्यपि षड्जभणने स्थानान्तराण्यपि काण्ठादीनि व्याप्रियन्ते अग्रजिहा च स्वरान्तरेषु शानियत लथापि सा तत्र बहुव्यापारवतीति कृत्वा तया तमेव यादित्युक्तम् / इदमत्र हृदयम्-- षड्जस्वरोऽग्रजिहां प्राप्य विशिष्टा श्यक्तिभागदयत्यत:तदपेक्षया सा स्वररथानमुच्यते, एवमन्यत्रापि भावना काय। उरो-वक्षस्तेन ऋषभं स्वरम् ब्यादिति सर्वत्र सम्बध्यते। 'कादग्गएण' दि. कण्टादुदमनमुद्रगतिः स्वरनिष्पत्तिहेतुभूता क्रिया तेन काटोदतेन गान्धारम, जिहाया मध्यो भागो मध्यजिहा तया मध्यमम्, था दन्ता च दलोहं तेन वत रेवतं वेति: भूत्वोपावहाभन निषादमिति। इतऊ सर्व निगसिद्धमेव, नवरं जीवनिस्सिय तिजीवाश्रिताः जीवभ्यो वा निस्ता--निर्गताः, 'सज रवई' त्यादिश्लोकः, खदिनदति गलत गावश्च एलकाश्च--ऊरणकाः गवेलकाः, अथवा गवेलकाः ऊरणका एक, 'अह कुसुम' त्यादि, अर्थति विशेषणार्थी, विशेषणार्थता वयापागवलका अविशेषेण मध्यमस्वरं नन्दन्तिन तथा पञ्चाम काफिलः, आप वनस्पतिषु बाहुल्यन कुसुमानां-- मल्लिकापाटलादीना यस्मिन् काले सतथा तस्मिन, मधुमारा इत्यर्थः / 'अजीवनिारयति-तथव, नवर-मीवष्वपि मृदङ्गादिषु जोवव्यापारी थापिता एव... मन्तव्याः, अपरं षड्जादीना मृदङ्गादिषु यद्यपि नासाकण्या पन्नास व्युत्पत्त्यर्थी न घटते तथापि सादृश्यात् तद्भाव वानी : 'सत मित्यादिश्लोकद्वयग, गोसुखी काहला यस्य मुख गालिटी इति, भिश्वरः प्रतिमानम् अवस्थानं भुवियस्याः सः गांधा मानछा गाधिकाया विशेषा / दर्दरिकत्यारनाम्ना प्रसिद्धा, आडम्बर:--पटहः, साममिति निवामित्यर्थः। एएसि णं सत्तण्हं सराणं सत्त सरलक्खणा पण्णत्ता, तं जहासज्जेण लहई वित्तिं,कयं च न विणस्सइ। गावो पुत्ता य मित्ता य, नारीणं होइ वल्लहो / / 8 / / रिसहेण उ एसज्ज (पसेज), सेणावचं धणाणि अ। वत्थगंधमलंकार, इथिओ सयणाणि य ||6|| गंधारे गीतजुत्तिण्णा, वज्जवित्ती कलाहिआ। हवंति कइणो धण्णा, जे अण्णे सत्थपारगा // 10 // मज्झिमस्सरमंता उ, हवंति सुहजीविणो। खायई पियई देह, मज्झिमस्सरमस्सिओ।।११।। पंचमस्सरमंता उ, हवंति पुहवीपई। सूरा संगहकत्तारो, अणेगगणनायगा / / 12 / / रेवयस्सरमंता उ, हवंति दुहजीविणो। कुचेला य कुवित्ती य, चोरा चंडालमुट्ठिया / / 13 / / णिसायस्सरमंता उ, होंती कलहकारगा। जंघाचरा लेहवाहा, हिंडगा भारवाहगा / / 14 / / एतेषां सताना स्वराणा प्रत्येक लक्षणस्य विभिन्नत्वात् सप्त स्वरलक्षणानि यथास्वं फलप्राप्त्यव्यभिचारीणि स्वरतत्वानि भवन्ति, तान्येव फलत आह-- 'सज्जणे' त्यादि सप्त श्लोकाः / षड्जेन लभते वृत्तिम, अयमर्थः--षड्जस्वदं लक्षणं-- स्वरूपमस्ति येन तस्मिन् सति वृत्तिंजीवनं लभते प्राणी, एतच्च मनुष्यापेक्षया लक्ष्यते. वृत्तिलाभादीनां तव घटनात, कृतं च न विनश्यति, तस्येति शेषः, निष्फलाभो न भवतीत्यर्थः, गावः पुत्राश्च मित्राणि च भवन्तीप्ति शेषः / धारे गीतयुक्तिज्ञा वर्यवृत्तयः -प्रधानजीविकाः कलाभिरधिकाः कवयः काव्यकर्तारः प्राज्ञाः सदोधाः ये चोक्तेभ्यो गीतयुक्तिज्ञा दिभ्योऽन्ये -- शास्त्रपारगा: चतुर्वदाशिास्त्रपारगामिनस्ते भवन्तीति / कुनेन श्येनलक्षणेन चरन्ति पापर्धि कुर्वन्ति शकुनान वा घन्तीति शाकुनिकाः, बागुरा--मृगवन्धन राया चरन्तीति वागुरिकाः, शूकरण सन्निहितेन शूकरवधार्थ चरन्ति शूकरान वा प्रन्तीति शौकरिकाः माष्टिका मल्ला इति / पाठान्तराण्यशुक्तानुसारेण व्याख्येयानि। एएसिंणं सत्तण्हं सराणं तओ गामा पण्णत्ता,तं जहा-सज्जगामे मज्झिमगामे गंधारगामे / सज्जगामस्सणं सत्त मुच्छणाओ पण्णत्ताओ, तं जहा-मग्गी कोरविआ हरिया, रयणी असारकंता य। छट्ठी असारसी नाम, सुद्धसज्जा यसत्तमा॥१५|| मज्झिमगामस्सणं सत्त मुच्छणाओ, पण्णत्ताओ, तंजहाउत्तरमंदाररयणी, उत्तरा उत्तरासमा ।समोक्तायसोवीरा, अभिरूपा होइ सत्तमा॥१६||गंधारणामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, तं जहा-नंदी अ खड्डिआ पूरिमा य