________________ सण्णा 304 - अभिधानराजेन्द्रः - भाग 7 सण्णा कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहियावा? चाहारेच्छाया भावतः पृच्छासमये अतिप्रभूतानामाहारसंज्ञपयुक्तानां गोयमा ! सवत्थोवा देवा आहारसन्नोवउत्ता भयसन्नोवउत्ता संभयात्, तेभ्यः संख्येयगुणाः परिग्रहसंज्ञोपयुक्ताः, आहारेच्छा हि संखिज्जगुणा मेहुणसन्नोवउत्ता संखिजगुणा परिग्गहसन्नोवउत्ता देहार्थमेव भवति परिग्रहेच्छा तु देहे प्रहरणादिषु च, प्रभूततरकालावसंखेनगुणा / (सू० 148) स्थायिनी च परिग्रहेच्छा, ततः पृच्छासमयेऽतिप्रभूततराः परिग्रहसंज्ञोप'कइणं भंते ! सन्नाओ पण्णत्ताओ' इति-कति-कियत्संख्या 'ण' मिति युवता अवाप्यन्ते इति भवन्ति पूर्वेभ्यः संख्येयगुणाः, तेभ्यो भयसंज्ञोपवाक्यालङ्कारे / भदन्त / संज्ञाःप्रज्ञप्ताः, तत्र संज्ञानं संज्ञा आभोग युक्ताः संख्येयगुणाः, नरकेषु हि नैरयिकाणां सर्वतो भयमामरणान्तइत्यर्थः / यदिवा-संज्ञायतेऽनयाऽयं जीव इति संज्ञा, उभयत्रापि भावि, ततः पृच्छासमयेऽतिप्रभूततमा भयसंज्ञोपयुक्ताः प्राप्यन्ते इति वेदनीयमोहोदयाश्रिता ज्ञानावरणदर्शनावरणक्षयोपशमाश्रिता च संख्येयगुणाः। तिर्यकपञ्चेन्द्रिया अपिबाह्य कारणं प्रतीत्य बाहुल्येनाहारविचित्राहारादिप्राप्तिक्रिया, सा चोपाधिभेदादशविधा, तथा चाह संज्ञोपयुक्ता भवन्ति न शेषसंज्ञोपयुक्ताः तथा प्रत्यक्षत एवोपलब्धेः, गौतम ! दशविधाः प्रज्ञप्ताः, तदेव दशविधत्वं नामग्राहमाह- 'आहार आन्तरमनुभवभावमाश्रित्याहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसन्ना' इत्यादि तत्र क्षुद्वेदनीयोदयात् या कयलाद्याहारार्थ तथाविध संज्ञोपयुक्ता अपि, अल्पबहुत्वचिन्तायां सर्वस्तोकाः परिग्रहसंज्ञोपपुद्गलोपादानक्रिया साऽऽहारसंज्ञा, तस्या आभोगात्मिकत्वात्। यदिवा युक्ताः, परिग्रहसंज्ञायाः स्तोककालत्वेन पृच्छासमये तेषां स्तोकानामेसंज्ञायते जीवोऽनयेति, एवं सर्वत्रापि भावना कार्या / तथा वाऽवाप्यमानत्वात्, तेभ्यो मैथुनसंज्ञोपयुक्ताः संख्येय-गुणाः, मैथुनभयमोहनीयोदयात् मयोभ्रान्तस्य दृष्टिवदनविकाररोमाञ्चोज्दादिक्रिया संज्ञोपयोगस्य प्रभूततरकालत्वात्, तेभ्योऽपि भयसंज्ञोपयुक्ताः भयसंज्ञा, पुंवेदोदयान्मैथुनाय स्त्र्यालोकनप्रसन्नवदनसंस्तम्भितोरुवेपनप्रभृतिलक्षणक्रिया मैथुनसंज्ञा, तथा लोभोदयात् प्रधान संख्येयगुणाः,सजातीयात्परजातीयाच तेषां भयसंभवतो भयोपयोगस्य संसारकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया परिग्रहसंज्ञा, च प्रभूततमकालत्यात्, पृच्छासमये भयसंज्ञोप-युक्तानामतिप्रभूततथा क्रोधवेदनीयोदयात् तदावेशगर्भा पुरुषमुखवदनदन्तच्छदस्फुरण तराणामवाप्यमानत्वात्, तेभ्यः संख्येयगुणाः आहारसंज्ञोपयुक्ताः, चेष्टा क्रोधसंज्ञा, तथा मानोदयादहङ्कारात्मिका उत्सेकादिपरिण प्रायः सततं सर्वेषामाहार (संज्ञा) संभवात्। मनुष्या बाह्य कारणमधिकृत्य तिर्मानसंज्ञा, मायावेदनीयेनाशुभसंक्लेशादनृतसंभाषणादिक्रिया बाहुल्येन मैथुनसंज्ञोपयुक्ताःस्तोकाः शेषसंज्ञोपयुक्ताः, सन्ततिभावमायासंज्ञा, तथा लोभवेदनीयोदयतो लालसत्वेन सचित्तेतरद्र- मान्तरानुभवभावरूपं प्रतीत्याहार-सज्ञोपयुक्ता अपि यावत्परिग्रहव्यप्रार्थना लोभसंज्ञा, तथा मतिज्ञानावरणकर्मक्षयोपशमनात् संज्ञोपयुक्ता अपि। अल्पबहुत्वचिन्तायां सर्वस्तोका भयसंज्ञोपयुक्ताः, शब्दाद्यर्थगोचरा सामान्यावबोधक्रिया ओघसंज्ञा, तथा तद्वि- स्तोकानां स्तोककालं च भयसंज्ञा-संभवात्, तेभ्य आहारसंज्ञोपयुक्ता शेषावबोधक्रिया लोकसंज्ञा। एवं चेदमापतितम्-दर्शनोपयोग ओधसंज्ञा, संख्येयगुणाः, आहारसंज्ञोपयोगस्य प्रभूततरकालभावात् अत एव हेतोः ज्ञानोपयोगो लोकसंज्ञा, अन्ये त्वभिदधति-सामान्यप्रवृत्तिर्यथा वल्ल्या तेभ्यः संख्येयगुणाः परिग्रह-संज्ञोपयुक्ताः, तेभ्यो मैथुनसंज्ञोपयुक्ताः वृत्त्यारोहणमोघसंज्ञा, लोकस्य हेया प्रवृत्तिर्लोकसंज्ञा, तदेवमेताः संख्ये यगुणाः, मैथुनसंज्ञाया अतिप्रभूततरकालं यावद् भावतः सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्य व्याख्याताः, एकेन्द्रियाणां पृच्छासमयेतेषामति-प्रभूतत-राणामवाप्यमानत्वात् / तथा बाह्य त्वेता अव्यक्तरूपाः, नैरयिकसूत्रे 'ओसन्नकारणं पडुच्च भयसन्नोवउत्ता' कारणमधिकृत्य बाहुल्येन देवाः परिग्रहसंज्ञोपयुक्ताः, मणिकनकरइति-तत्रोत्सन्नशब्देन बाहुल्यमुच्यते कारणशब्देन च बाह्यं कारणम्-, त्नादीनां परिग्रह--संज्ञोपयोगहेतुना तेषां सदा सन्निहितत्वात्. संततिभावं ततोऽयमर्थः-बाह्यकारणमाश्रित्य नैरयिका बाहुल्येन भयसंज्ञोप यथोक्तरूपं प्रतीत्य पुनराहार-संज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ताः, तथाहि-सन्ति तेषां सर्वतः प्रभूतानि परमाधार्मिकायः युक्ता अपि, अल्पबहुत्वचिन्तायां सर्वस्तोका आहारसंज्ञोपयुक्ताः, कवल्लीशक्तिकुन्तादीनि, 'संतइभावं पडुच्च इति-इहानन्त आहारच्छाविरहकालस्यातिप्रभूततया आहारसंज्ञोपयोगकालस्य रोऽनुभवभावः-सन्ततिभाव उच्यते; तत आन्तरमनुभवभावमपेक्ष्य चातिस्तोकतया तेषां पृच्छासमये सर्वस्तोकानां तेषामवाप्यमानत्वात्. नैरयिका आहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ता अपि / अल्पबहुत्वचिन्तायां सर्वस्तोका मैथुनसंज्ञोपयुक्ताः, नैरयिका हि ततो भयसंज्ञोपयुक्ताः, संख्येयगुणाः, भयसंज्ञायाः प्रभूतानां प्रभूतकालं चक्षुनिमीलनमात्रमपि न सुखिनः केवलनवरतमतिप्रबलदुःखाग्निना च भावात,तेभ्योऽपि मैथुनसंझोपयुक्ताः संख्येयगुणाः, तेभ्यः परिग्रहसंतप्यमानशरीराः / उक्तं च- “अच्छिनिमीलणभत्तं, नऽस्थि सुह संज्ञोपयुक्ताः संख्येयगुणा, जीवापेक्षया बहवो वक्तव्यास्ते च तथैव दुक्खमेव पडिबद्ध। नरए नेरइयाणं, अहोनिसंपच्चमाणाणं / / 1 / / " ततो भाविता इति। प्रज्ञा० 8 पद। मैथुनेच्छा नैतेषां भवतीति, यदिएरंक्वचित्कदाचित्केषांचित् भवति साऽपि जीवा णं भंते ! किं सपणी असण्णी नो सपणी च स्तोककालाइति पृच्छा समये स्तोका मैथुनसंज्ञोपयुक्ताः, तेभ्यः नो असण्णी? गोयमा! जीवा सण्णी वि असण्णी विनो संख्येयगुणा आहारसंज्ञोपयुक्ताः, दुःखितानामपि प्रभूतानां प्रभूतकालं / सण्णी नाअसण्णी वि। णे रइयाणं पुच्छा, गोयमा ! री