________________ मण्णा 303 - अभिधानराजेन्द्रः - भाग 7 सण्णा संज्ञा, तस्य आभोगात्मिकत्वात् सा पुनश्चतुर्भिः कारणैः समुत्पद्यते। यदुक्तं स्थानाङ्गे-'चउहिं ठाणेहिं आहारसण्णा समुप्पजइ, सं नहाओमकुट्टयाए छुहावेयणिज्जस्स कम्मरसुदएणं मईए लदोवओगण' ति तत्र अवमकोष्ठतया रिक्तोदरतया, क्षुद्वेदनीयकर्मोदयेन, मत्या आहारकथा श्रावणादिजनितबुद्ध्या, तदपियोगेन सततमा हारचिन्तयेति, तथा भयमोहनीयोदयादयोद्धान्तरय दृष्टिवदनविकाररोमाशोढ़ेदादिक्रिया भयसंज्ञा। इयमपि चतुर्भिः स्थानैत्पद्यते, यदुक्तं “हणिसत्तयाए य भयवेयणि वस्स कम्मस्सुदएण, मईए तदट्टोवओगेण" ति। तत्र हीनसत्त्वतया सत्वाभावेन, मत्या भयवार्ताश्रवणभीषणदर्शनादिलनितया बुध्या , तदर्थोपयोगेन इह लोकादिभयलक्षणार्थपर्यालोचनेनेति, तथा लोभोदयात्प्रधानसंस्कारकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रियापरिग्रहसज्ञा / एषापि चतुर्भिः स्थानरुत्पद्यते, यदुक्तम्'अविमुत्तियाएलोभे वेयणिजस्स कम्मस्स उदएणं, मईए तदट्ठोवओगेणं' ] ति तत्र अविमुक्ततया सपरिग्रहतया, मत्या सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन परिग्रहचिन्तनेनेति / तथा पुवेदोदयान्मैथुनाय स्यालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रिया मैथुनसंज्ञा, असावपि चतुर्भिः स्थानैरुत्पद्यते / यदुक्तम्- 'चियमंससोणियाए मोहणिज्जरस कम्मर-सुदएणं मईए तदट्टोवओगणं' ति। तत्र चिते उपचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता, तया चितमासशोणिततया मत्या सुरतकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेन मैथुनलक्षणार्थचिन्तनेनेति, एताश्चतस्रः संज्ञाः समग्राणामेकेन्द्रियादीनां पञ्चेन्द्रियपर्यवसानानां सत्त्वानांजीवानामासंसार संसारवासं यावद्भवन्ति / तथा च केषांचिदेकेन्द्रियाणामप्येताः स्पष्टमेवोपलभ्यन्ते / तथाहि- जलाद्याहारोपजीवनाद्वनस्पत्यादीनामाहारसंज्ञा / संकोचनी वल्ल्यादीनां तु हस्तस्पर्शादिभीत्या अवय्वसंकोचनादिभ्यो भयसंज्ञा, विल्वपलाशादीनां तु निधानी-- कृतद्रविणोपरि पादमोचनादिभ्यः परिग्रहसंज्ञा / कुरवकाशोकतिल.. कादीनां तु कमनीयकामिनीभुजलतावगूहनपाणिप्रहारकटाक्षविक्षेपादिभ्यः प्रसूनपल्लावादिप्रसवप्रदर्शनान्मैथुनसंज्ञेति। प्रव०१४५ द्वार कइ णं भंते ! सण्णाओ पण्णत्ताओ? गोयमा ! दस सण्णाओ पण्णत्ताओ, तं जहा आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोहसण्णा लोयसण्णा ओहसण्णा। सू०१४७४) प्रज्ञा०८ पद। (आसामर्थः स्वस्वस्थाने) प्रज्ञा०। प्रव० स्था०। (एकेन्द्रियाणमपि आहारादिसंज्ञा विद्यन्ते इति ‘णाण' शब्दे चतुर्थभागे 1640 पृष्ठे मतिज्ञानयोर्भेदप्रस्तावे उक्तम्।) नेरइयाण मंते ! कइसण्णाओ पण्णत्ताओ? गोयमा ! दस सण्णाओ पण्णत्ताओ, तं जहा-आहारसण्णा 0 जाव ओघसण्णा / (01474) असुरकुमाराणं भंते ! कइसण्णाओ पण्णाओ ?गोयमा ! दस सन्नाओ पण्णत्ताओ, तंजहा-आहारसण्णा 0 जाव ओघसण्णा, एवं० जाव थणियकुमाराणं एवं पुढ विकाइयाणं 0 जाव वेमाणियावसाणाणं नेतव्वं / (सू०१४७x) नेरइयाणं भंते! किं आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवउत्ता परिम्गहसण्णोवउत्ता? गोयमा! ओसन्नं कारणं पडुच्च भयसन्नोवउत्ता, संतइभावं पडुच आहारसन्नोवउत्ता वि० जाव परिग्गहसन्नोवउत्ता वि। एएसिणं भंते ! नेरइयाणं आहारसण्णोवउत्ताणं मयसन्नोवउत्ताणं मेहुणसण्णोवउत्ताणं परिग्गहसण्णोवउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहियावा? गोयमा ! सव्वत्थोवा नेरइया मेहुणसण्णोवउत्ता आहारसण्णोवउत्ता संखिज्जगुणा परिग्गहसण्णोवउत्ता संखिज्जगुणा मयसण्णोवउत्ता संखिज्जगुणा / तिरिक्खजोणियाणं भंते ! किं आहारसण्णोवउत्ता 0 जाव परिग्गहसण्णोवउत्ता? गोयमा ! ओसन्नं कारणं पडुच आहारसण्णोवउत्ता संतइभावं पडुच्च आहार-सण्णोवउत्ता वि० जाव परिग्गहसण्णोवउत्ता वि, एएसि णं भंते! तिरिक्खजोणियाणं आहारसण्णोवउत्ताणं 0 जाव परिग्गहसण्णो-वउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा तिरिक्खजोणिया परिमहसण्णोवउत्ता, मेहुणसन्नोवउत्ता संखिज्जगुणा भयसन्नो-वउत्ता संखिज्जगुणा आहारसन्नोवउत्ता संखिज्जगुणा।। मणुस्सा णं मंते ! किं आहारसन्नोवउत्ता 0 जाव परिग्गहसन्नोवउत्ता? गोयमा ! ओसन्नं कारणं पडुच्च मेहुणसन्नोवउत्ता संततिभावं पडुच आहारसन्नोवउत्ता वि 0 जाव परिग्गहसनोवउत्ता वि। एएसि णं मंते ! मणुस्साणं आहारसन्नोवउत्ताणं० जाव परिग्गहसन्नोवउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा मणूसा भयसन्नोवउत्ता आहारसन्नोवउत्ता संखिज्जगुणा परिग्गहसण्णोवउत्ता संखिजगुणा मेहुणसण्णोवउत्ता संखिज्जगुणा / / देवा णं भंते ! किं आहारसन्नोवउत्ता 0 जाव परिग्गहसन्नोवउत्ता? गोयमा ! ओसन्नं कारणं पडुच्च पहिग्गहसन्नोवउत्ता संततिभावं पडुच्च आहारसन्नोवउत्ता वि०जाव परिग्गहणसन्नोवउत्ता वि, एएसिणं भंते! देवाणं आहारसन्नोवउत्ताणं०जाव परिगहसन्नोवउत्ताणय