________________ सणंकुमार 268 - अभिधानराजेन्द्रः - भाग 7 सणबंधण ऽपि वृत्तान्तः कथितः / चक्रिणा तु कयूरादिविभूषितं बाहुयुगलं पश्यता प्रव० / सनत्कुमारप्रधा-नविमानकल्पः सनत्कुमारः / अनु० / तृतीये हारादिविभूषितमपि स्ववक्षः स्थलं विवर्णमुपलक्ष्य चिन्तितम् / अहो देवलोके, अनु० / स्था० / प्रज्ञा० / प्रव० / औ० / स० / (तृतीयकल्पअनित्यता संसारस्य, असारता शरीरस्य, ए तावन्मात्रेणापि कालेन देवाधिपे, स च कल्पः क्व कथं तद्देव आधिपत्यं करोतीति 'ठाण' शब्द मच्छरीरस्य यौवनतेजांसि नष्टानि / अयुक्तोऽस्मिन् भवे प्रतिबन्धः, चतुर्थभागे 1712 पृष्ठे उक्तम्।) दाक्षिणात्यानां सनत्कुमारकल्पस्येन्द्र, शरीरमोहोऽज्ञानं, रूपयौवनाभिमानो मूर्खत्वं, भोगासेवनमुन्मादः, स्था० 2 टा० 3 उ० / विपा०। परिग्रहा ग्रह इवा तत एतत्सर्वं व्युत्सृज्य परलोकहितं संयम गृह्णामीति सणंकुमारे णं भंते ! देविंदे देवराया किं भवसिद्धिए अभवसिद्धिए विचार्य चक्रिणा पुत्रः स्वराज्येऽऽभिषिक्तः स्वयं संयमग्रहणाय उद्यतो सम्मट्ठिी मिच्छादिट्ठी परित्तसंसारिए अणंतसंसारिए सुलभबोहिए जाः / तदानी देवदेवीभ्या भणितम्- "अणुहरिअं धीर ! तुम, चरियं दुल्लभबोहिए आराहए विराहए चरिमे अचरिमे ? गोयमा ! सणंकुमारे निययरस पुवपुरिसस्स / भरहमहानरवइणो, तिहुअणविक्खाय- णं देविंदे देवराया भवसिद्धिए, णो अभदसिद्धिए, एवं सम्मचिट्ठी कित्तिस्सा" इत्यायुक्त्वा देवौ गतौ / चयपि तदानीमेव सर्व परिग्रह परित्तसंसारिए सुलभबोहिए आराहए चरिमे पसत्थं नेयव्वं / से परित्यज्य विरताचार्यसमीप प्रव्रजितः / ततः स्त्रीरत्नप्रमुखाणि केणऽद्वेणं भंते ! गोयमा ! सणंकुमारे देविंदे देवराया बहूणं सदरत्नानि शेषाश्च रभव्यः सर्वेऽपि नरेन्द्राः, सर्वसैन्यलोका नवनिधयश्च समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं पलान थावत्तन्मार्गानुलनाः / तेन संयमिना सिंहावलोकनन्यायेन हियकामए सुहकामए पत्थकामए आणुकं पिए निस्सेयसिए दृश्याऽपि विलाविताः / षष्ठभक्तेन भिक्षानिमितं गोचरप्रविष्टस्य हियसुहनिस्सेसकामए, से तेणढेणं गोयमा ! सणंकुमारे णं ममेव अजातक्रतस्य गृहस्थेनदत्त, तद्भुक्तम्। द्वितीयदिवसे चपटमेव भवसिद्धिए जाय णो अचरिमे / सणंकुमारस्स णं भंते ! कृतं पारणक प्रान्तनीरसाहारकरणात्तस्यैते रोगा प्रादुर्भूताः / कण्डू: देविंदस्स देवरण्णो केवइयं कालं ठिई पण्णत्ता? गोयमा ! सत्त १ज्वरः२ कासश्वासः 4 स्वरभङ्गः५ अक्षिदुःखम् 6 उदरव्यथा 7 एताः सागरोवमाई ठिई पण्णत्ता / से णं भंते ! तओ देवलोगाओ सप्त व्याधयः सप्तशतवर्षाणि यावदध्यासिता उग्रतपः कुर्वतरतस्य आउक्खएणं जाव कहिं उववञ्जिहिति? गोयमा ! महाविदेहे आमषौषधी 1 खेलोधी 2 विप्पौषधी 3 जल्लोषधी 4 सर्वोषधी 5 वासे सिज्झिहिति जाव अंतं करेहिइ। (सू०१४१+) प्रभतयो लायः सम्पन्नाः, तथाप्यसो स्वशरीरप्रतीकार न कराति / 'आराहए' ति–ज्ञानादीनामाराधयिता चरमे' ति–चरम एव भयो यस्य पुनः शक्रणकदा एवं प्रशसितः, अहो.पश्यन्तु देवाः सनत्कुमारस्य धीरत्वं, प्राप्तस्तिष्ठति,देवभवो वा चरमो यस्य स, चरमभवो वः भविष्यति यस्य व्याधिकदार्थतोऽप्यर्थ न स्ववधुःप्रतीकारं कारयति / एतदिन्द्रवचनम स चरमः, 'हियकामए' त्ति-हितं सुखनिबन्धनं वस्तु 'सुहकमए' रि श्रद्दधागे लायेव देवा वैद्यरूपेण तस्य भुनेः समायाता, भणितवन्तौ च / सुखं- शर्म 'पत्थकामए' ति-पथ्य-दुःखत्राणम्, कस्मादेवमित्यत मनन् ? नव वपुष्य व प्रतीकारं कुर्वः / सनत्कुमारस्तदानीं तूष्णीक आह– 'आणुकंपिए' त्ति-कृपावान्, अत एवाह- 'निस्सेयरिए' त्तिस्थितः / पुनरण, गितम्-तथैव मुनिमानभाव जातः पुनः निःश्रेयसंमोक्षस्तत्र नियुक्त इव नैःश्रेयसिकः 'हियसुहनिस्सेसकामए' पुस्तथैव ही ना - दा मुनिना भणितम्भवन्ता कि शरीरव्याधि ति-हितं यत्सुखम दुःखानुबन्धमित्यर्थः,तन्निःशेषाणां सर्वेषां कामय फटका, कि व्याधिस्फेटको? ताभ्यां भणितमावा धाञ्छति यः स तथा। भ०३श०१ उ०। (यद्यपि सनत्कुमारे स्त्रीणामुशरीरत्याधि-स्फेट : कानों सनत्कुभारमुनिना स्वमुखथूत्कृतेन त्पत्तिास्ति तथापि याः सौधर्मोत्पन्नाः समयाधिकपल्योपमादिदशपघर्षिता स्वाङ्गुली कनक दर्शिता भणितञ्च--अहं स्वयमेव शरीख्याधि ल्यापभान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवाना भोगाय काट यामि, यदि सहनक्तिर्न स्यात्तति। युवा यदि संसारख्याधि संपद्यन्ते इति 'परियारणा' शब्दे पञ्चमभागे 632 पृष्ठे गतम्।) स्फटनसमों तदा ताटयतम,तो दवा विस्मितमनस्को प्रकटित सणंकुमारमाहिंदकप्प पुं० (सनत्कुमारमाहेन्द्रकल्प) स्वनामख्याते स्वरुपी एवमचतु:... भगवन ! व रासारव्याधिस्फेटन-समाऽसि, आवाया तु शक्रवचनमश्रधानाम्यामिहागत्य त्वं परीक्षितो यादृशः कल्पे, स्था० 4 ठा०४उ०। (अस्मिन् कल्पे कतिविधानि विमानानीति शक्रण कातर-तादृश 5 : सरयुक्त्वा प्रणम्य च स्वरथानं गतौ / 'विमाण' शब्दे षष्ठ भागे 1211 पृष्ठे गतम्।) भगवान् सनकुमार मारव यशाशद्वर्षसहस्राणि चक्रवर्तित्वे / सणंदिघोस त्रि० (सनन्दिघोष) सह नन्दिघोषो द्वादशतूर्यनिनादो यस्य वर्षलक्षश्रामण्य च वर्षलक्षात परिपःल्य समेतशैलशिखरं गतः / तत्र सः / नन्दिघोषतुल्ये, जी० 3 प्रति० 4 अधि०। शिलातले आलाचनाविधानपूर्वनासिके न भक्तन कालं कृत्वा सणकप्पास पुं० (शणकास) शणत्वचि, ‘सणी' वणस्पति-जातो तरस सनत्कुमार माल्य देवत्वेनोपन्नः, श्च्युतो महाविदहे वारा सत्स्यति। वा गोकव्वणिजो कप्पासो भण्णति / नि० चू० 2 उ०। इति सनत्कुमारदृष्टान्त !! : 18 अ०। ध००। स्थाः। | सणबंधण न० (शणबन्धन) शणपुष्पवृन्ते, और।