________________ सणय 266 - अभिधानराजेन्द्रः - भाग 7 सणियाण सणय न० (शगज) शणादिवल्कजे, नि० चू०१ उ०। टेलृक् / राणिअमवगूढो / प्रा० / “भसिणं सणिअं मटुं" पाइ० ना० सणसत्तरस त्रि० (शणसप्तदशन) शणः सप्तदशो येषां व्रीह्यादीना तानि 15 गाथा। तथा। शणादिसप्तदशसंख्याकेषु धान्येषु, प्रश्न० 2 विव० द्वार। सणिओग पुं०(शनियोग) परस्य कुबुद्धिसुबुद्ध्यादिदाने शनैश्चरग्रहयोग, सणह पुं० (सनख) जम्बूद्वीपे भारते वर्षे भविष्यति षष्ठे कुलकरे, उत्त०३२ अ। समवायाङ्गे तु-सुमहनामाऽयम् / ति०। सणिंचर पुं० (शनैश्वर) महाग्रहभेदे, स्था०। सणहप्पई स्त्री० (सनखपदी) सनखपदपञ्चेन्द्रियतिर्यग्जातिस्त्रियाम, दो सणिंचरा / स्था० 2 ठा०३ उ०। जी०२ प्रतिः / सणिंचारि (ण) पुं० (शनैश्चारिन्) शनैर्मन्दमुत्सुकत्वाभावाच्चसणहप्पय पुं० (सनखपद) नखरेषु सिंहादिषु, स्था० 4 ठा० 4 उ० / रन्तीत्येवंशीलाः शनैश्चारिणः / भ०६ श०७ उ० / यत्र सुखमसुसनखानि दीर्घनखपरिकलितानि पदानि येषां ते श्वादयः प्राकृतत्वाच खमाकालः तत्रत्यमनुष्यजाती, जी०३ प्रति० 4 अधि० / 'सणहप्पया' इति / जी०१ प्रति०। सूत्र०। प्रश्नः / भ०। सणिचर पुं०(शनैश्वर) ताराग्रहभेदे, स्था०६ठा०३७०। से किं तंसणहप्प (प्फ) या? सण० अणेगविहा पण्णत्ता,तंजहा सणिच्छर पुं० (शनैश्वर) “इत्सैन्धवशनैश्वरे" ||8/11146 / / अनेनात सीहा वग्घा दीविया अच्छा मरच्छा परस्सरा सियाला विडाला इत्वम् / सपिरो / प्रा० चतुर्थे महाग्रहविशेष,कल्प०१ अधिक सुणगा कोलसुणगा कोकंतिया ससगा चित्तगा चिल्लगा।जे यावण्णे ५क्षण च / स्था० / ज्योतिर्देव, प्रज्ञा० 2 पद / सूत्र०। औ०। तहप्पगारा। सेत्तं सणहप्प (प्फ)या।तेसमासओदुविहापण्णत्ता, प्रश्नः / जं०। तंजहा-संमुच्छिमाय, गब्भववंतिया यातत्थणजे ते संमुच्छिमा सणिच्छरसंवच्छर पुं० शनैश्चरसंवत्सर) शनैश्चरनिष्पादितः संवत्सरः ते सव्वे णपुंसगा, तत्थणं जे ते गड्भवतिया ते तिविहा पण्णत्ता, शनैश्वरसंवत्सरः / संवत्सरमदे, 070 / तं जहा-इत्थी पुरिसा नपुंसगा। (सू०३४४) ता सणिच्छरसंवच्छरे णं अट्ठावीसतिविहे पण्णत्ते, तं जहा.. तथा सन्नख नि दीर्घनखपरिकलितानि पदानि येषा त सनख...दा: अभियी सवणे० जाव उत्तरासाढा। जंवा सणिच्छरे महग्गहे तीसाए चादयः। प्राकृतत्वाच्च-'सणहप्फया इति-सूत्रे निर्देशः, अधुना एतानेव एकखुरादीन् भेदतः क्रमेण प्रतिपिपादयिषुरिद-माह-- ‘से कि त' संवच्छरेहि सव्वं णक्खत्तमंडलं समाणेति। (सू०५८x) मित्यादि, सुग्म नवरे ये केचिजीवभेदाः प्रतीतास्ते लोकतो वेदितव्याः 'ता सणिच्छरे' त्यादि तत्र शनैश्चरसंवत्सरोऽष्टाविंशतिविधः प्रज्ञप्तः, 'ते समासओ दुविहा पन्नत्ता' इत्यादि सूत्रं प्राग्वद्भावनीयम नवरात्र तयथा--अभिजित- अभिजिच्छनैश्चरसंवत्सरः, श्रवणः-श्रवणशनैश्चरजातिकुलक टीनां योनिप्रमुखाणि शतसहस्राणि दश भवन्तीति संवत्सरः, एवं यावदुत्तराषाढाउत्तराषाढाशनैश्चरसवत्सरः। तत्र यस्मिन् वेदितव्यम्, अत्रापि च संमूच्छिमानां गर्भव्युत्क्रान्तिकानां च प्रत्येक संवत्सरे अभिजिता नक्षत्रेण सह शनैश्चरो योगमुपादत्ते सो ऽभिजियच्छरीरादिद्वारेषु चिन्तनं यच्च-स्त्रीपुनपुंसकाना परस्परमल्पबहुत्वं छनश्चरसंवत्सरः, श्रवणेन सह यस्मिन संवत्सरे शनैश्चरो योगमुपादत्ते तजीवाभिगमटीकातो वेदितव्यम्। प्रज्ञा० 1 पद। रा श्रवणशनैश्चरसवत्सरः। एवं सर्वत्र भावनीयम्। 'जं वे' त्यादि, वाशब्दः सणहमच्छ पुं० (सनखमत्स्य) मत्स्यभेदे, जी०१ प्रति० / प्रज्ञा०। प्रकारान्तरताद्योतनाथ तत्सर्वं समस्तं नक्षत्रमण्डलं शनैश्चरो महाग्रहसणहा स्त्री (सनखा) नखोपलक्षितायां पिण्डिकायाम, यस्या रिशता संवत्सरे: समापयति, एतावान् कालविशेषरिवंशद्वर्षप्रमाणः पिण्डिकाया बध्यमानायामङ्गलीनखा ओष्ठ स्याधो लगन्ति सा शनेश्चरसवत्सरः / च० प्र०१०पाहु० / स्था० / सू० प्र०ा जं०। सनखत्युच्यता भ०१५श०। सणिधण त्रि० (सनिधन) सक्षये, प्रश्न 1 आश्र० द्वार! सणाण न० सज्ञान) ज्ञानेन सहितम् / सम्यग्दृष्टिसहितधु, स्था० | सणिद्ध त्रिल (स्निग्ध) "स्निग्धे वादितौ" / / 8 / 21106 / / इति स्निग्धे २ठा०४ उ। संयुक्तरथ ना पूर्वाता सिणि« / सणिद्धं / स्नेहवति, प्रा० 2 पाद। सणातण त्रि० (सनातन) शाश्वते, द्रव्यार्थतया नित्ये, सूत्र०२ शु० / सणिमित्त त्रि० (सानिमित्त) सह निमित्तेन उपादानकारणेन सह६अ। कारिकारणन वा वति इति सनिमित्तम् / सकारण, सूत्र० 2 श्रु० सणाह त्रि० (सनाथ सस्वामिके, ज्ञा० 1 श्रु० 8 अ०। आ० म०। १अः / कर्मः। सणाभि त्रि० (सनाभि) बान्धवे, “बधू सयणी सणाही य" पाइ० ना० सणिय अध्य० (शनेस) मन्दे, अशैध्रये च / सणियं सणियं" आचा०२ 101 गाथा। सणिअं अव्य० (शनैस) “शनै सो डिअम्" ||8 / 2 / 168 / इति - सणियाण त्रि० (सनिदान) सह निदानेन वति इति सनिदानः / स्वार्थे डिअ प्रत्ययः / अत्वरायाम, प्रा०२पाद / डित्वाच्च / भांगसारपनिदानसाहत. सुत्र०१२०१३ अ०