________________ सड्ढ 264 - अभिधानराजेन्द्रः - भाग 7 सण सङ्घ पुं० (श्राद्ध) श्रद्धाश्रद्धानं यस्मिन्नस्ति स श्राद्धः / श्रद्धेयवचने / सडकय त्रि०(श्राद्धकृत) श्रावकविहिते,जी०१ प्रति। स्था० 3 टा०३ उ० / तत्त्वं प्रति श्रद्धावति, पञ्चा० 3 विव०। श्रद्धालौ, सङ्घा स्त्री० (श्रद्धा) "श्रद्धर्द्धि-मूर्द्धार्द्धऽन्त्ये वा" / / 8 / 2 / 41 / / पञ्चा० 15 विव० श्रावके, पञ्चा०७ विव० / धर्मलिप्सौ, सूत्र०२ श्रु० अनेनात्रान्त्यस्य संयुक्तधकारस्य ढकारः / सड्डा। सद्धा। प्रा०1 रुचौ, 1 अ० / दर्शनश्रावके, प्रतिः / आचा०। प्रव० / आ० क० / श्राद्धः-- उत्त० 5 अ०। अभिलाषे, ज्ञा० 1 श्रु० अ० / रा०। इच्छायाम. नि० श्रद्धावान् दीक्षितस्यापि श्रद्धारहितस्याङ्गारमर्दकादेरिव त्याज्यत्वात्। 1 श्रु०१ वर्ग 1 अ० / ज्ञा० / मोक्षमार्गाद्यमेच्छायाम्, आचा० 1 श्रु० ध० 3 अधि० / (श्राद्धगुणाः 'धम्मरयण' शब्दे चतुर्थभागे 2726 पृष्ठे 3 अ०४ उ० / तत्त्वेषु श्रद्धाने, आस्तिक्ये, अनुष्ठानेषु वा वर्णिताः।) पृष्ठे वर्णिताः।) श्रद्धया क्रियमाणे मृतेषु पित्रादिषु पिण्डदाने, निजेऽभिलाषे,योषिति, पं०व०५ द्वार / स्त्रीसङ्गाभिलाषे, दश० "मृतानामपि जन्तूनां, श्राद्धं चेत्तृप्तिकारणम्। तन्निर्वाणप्रदीपरय, स्नेहः ६अ० आ००। सम्बर्द्धयेत् त्विषम-1॥१॥" स्था०१ ठा०। भ० / औ०। नि०। श्रद्धाः सडाइक हणावाघाय पुं० (श्रद्धादिकथनाव्याघात) श्रावकविपाक्षिकदिनेऽतीचारान् कथयन्ति, तत्रषष्ठ दिगव्रतं दशमंच देशावकाशिक धिधर्मपदार्थकथनविघ्नाभावे, पं०व०२ द्वार। कथितम्, तदन्ये नाऽङ्गीकुर्वन्ति,यवतद्वयं कथितमस्ति, तदात्मश्राझैः | सड्डाण पुं० (श्रद्धान) तत्त्वेषु अनुष्ठानेषु वा निजेऽभिलाषे, स्था०८ ठार कथितम्। यत्षष्ठव्रतं यावजी-वप्रत्ययिकं दशमं तु दिनप्रत्ययिकमित्यपि ३उ०। नाङ्गीकुर्वन्ति, तत्र का युक्तिरिति? प्रश्नः, अत्रोत्तरम्-श्रीआवश्यके | सडि पुं० (श्राद्धिन) श्रद्धा मोक्षमार्गाद्यमेच्छा वर्तते यस्यासौ श्रद्धावान्। श्रावकव्रतोधिकारे देशावकाशिकव्रतालापः कथितोऽस्ति सलिख्यते, आचा०१श्रु०३ अ० 4 उ०। श्रद्धा-धर्मेच्छा विद्यते यस्यासौ श्रद्धावान् / यथा आचा०१ श्रु०५ अ०५ उ० / नि० चू०ा स्था०। श्रद्धावति, सूत्र०१ श्रु० 'दिसिव्वयगहिअस्स दिसापरिमाणस्स पइिदिण परिमाणकरणं 11 अ० / पिं० श्रावके, नि० चू० 2 30 / सूत्र० / कल्प० / देसावगासिअं.देसावगासिअस्स समणोवासारण इमे पंच अइआरा सब्जिय त्रि० (श्राद्धिक) श्राद्धे, प्रव० 1 द्वार। श्रद्धाश्रद्धानं यस्मिन्नस्तिस जाणियव्या न समायरिअव्वा। तंजहा-आणवणप्पओगे 1 पेसवणप्पओगे __ श्राद्धः। श्रद्धेयवचने, स्था०३ ठा०३ उ०। 2 सद्दाणुवाए 3 रूवाणुवाए 4 बहिआ पुग्गलक्खेवे५'एतदालापकानुसारेण | सड्डी स्त्री० (श्रद्धी) अविरतसम्यग्दृष्टिकायाम्, व्य. 3 उ० / षष्ठदिग्व्रतस्य संक्षेपरूपदेशावकाशिकं स्पष्टतया ज्ञायते, तथा- श्राविकायाम, जी०१ प्रति०। योगशास्त्राद्यनेकग्रन्थेषु षष्ठदिगव्रतसंक्षेपरूपदेशावकाशिकं कथितमस्ति, | सढ पुं० (शठ) “ठो ढः" ||851 / 166 // इति ठस्य ढः। सढो / प्रा०। तथा-श्रीउपासकदशाङ्गे आनन्दव्रतोचाराधिकारे सामायिकादि- धूर्ते, उत्त० 7 अ० / स्तब्धे, (पाइ० ना० 225 गाथा / ) चतुष्कव्रतालापकविस्तारो न कथितः, तस्मात्केचन नाऽङ्गीकुर्वन्ति, शठकर्मकारित्वात्। सूत्र०१ श्रु०२ अ० 3 उ०। मिथ्याभाषिणि, उत्त० तत्तु तदज्ञानमेव, यतो व्रतोच्चारादौ एवं पाठोऽस्ति- 'अहण्णं भंते ! 34 अ० / विश्वस्तजनवञ्चके, उत्त०७ अ० / शठानुष्ठाने, सूत्र० 1 श्रु० देवाणुप्पिआणं अंतिए पंचाऽणुव्वइअं सत्तसिक्खावइअं दुवालसविह 3 अ०२ उ० / स्था० / मायिनि, प्रश्न० 2 आश्र० द्वारा 'नेकृतिमति सावयधम्म पडिवज्जिस्सामि अहासुहं देवाणुप्पिया ! मा पडिबधं करेह' मायोपेते, प्रश्न०३ संव० द्वार। कैतवयुक्ते, स०३ सम०। आ०म०। तथा व्रतोच्चारानन्तरमेवं पाठोऽस्ति- 'तए णं आणंदे गाहावई सम-- | सढवंदण न० (शठवन्दन) शठ शाठ्येन विश्रम्भाथ वन्दनम्, णस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइअ सत्त सिक्खावइअं ___ अज्ञानादिव्यपदेश वा कृत्वा न सम्यगवन्दनम् / ध० 2 अधि० / दुवालसविहं सावयधम्म पडिवजइ, पडिवञ्जित्ता समणं भगवं महावीर स्वनामख्याते विंशतितमे वन्दनकदोषे,बृ०। वदइ नमसइ' एतदालापकद्वयेद्वादशव्रतोच्चाराङ्गीकारः कथघटते?यदि विशतितमं दोषमाहदेशाऽवकाशिकव्रतं न भवति तर्हि पश्चातीचाराः कथं कथिताः, वीसंभट्ठाणमिणं सब्भावजढे सढे हवइ एतं। तस्मादानन्देन चत्वारि व्रतानि सविस्तराणि नोच्चरितानि यत्प्रतिदिनं कवडंति कयवयंतिय, सढया विय हों ति एगट्ठा। वारंवारमुचार्यन्ते। पुनः सङ्केपतस्तदुचारितान्येवेतिज्ञेयम्॥७३|| सेन० विश्रम्मो-विश्वासस्तस्य स्थानमिदं वन्दनकमेठस्मिन् यथा४ उल्ला० / महाविदेहेषु ये श्राद्धा देशप्रतिनस्ते उभयकालमावश्यक वदीयमाने श्रावकादयो विश्वसन्तीत्यभिप्रायेणाद्य सद्भावरहिते कुर्वन्ति, किं वायतिवत्कारणे समुत्पन्ने कुर्वन्तीति? प्रश्नः,अनोत्तरम्- अन्तर्वासनाशून्ये वन्दमाने शिष्ये शठमेतद्वन्दनकं भवति / बृ० 3 उ०। “देसिअराइय पक्खिअ,चाउम्मासिअवच्छरी अनामाओ। दोण्हं पण आव०। आ० चू०। पडिक्रमणा, मज्झिमगाणं तु दो पढमा // 1 // " इति सप्ततिशतस्थान- सढा स्त्री० (शठा) जटायाम, ज्ञा० 1 श्रु०१ अ०। कस्थगाथानुसारेण यदि यतीनां देवसिकरात्रिकप्रतिक्रमणद्वयकरणं सण पुं० (शण) बल्क लप्रधाने वनस्पतिविशेष, ज्ञा 1 श्रु०६ प्रत्यहं दृश्यते, तर्हि श्रावकाणां तत्करणे किं वक्तव्यमिति। 14 / सेन० अ०। प्र० / शणप्रभृतयः सप्तदश धान्यानि / आ० म०१ अ०। 4 उल्ला०। प्रज्ञा० / त्वक् प्रधाननाले धान्य विशेषे, भ०६ श०७ उ०।