________________ सज्झाय 263 - अभिधानराजेन्द्रः - भाग 7 सडल देशद्वयं तत्र स्वाध्याय नमस्कारद्वयभणनम्, यत्र चैकादेशरतत्रैक एव सगट्टाणं सट्टाणं / नि० चू०१ उ०। इहापत्तिरूपं प्रायश्चित्तं स्वस्थाननमस्कारः पठनीय इति / सान्ध्यप्रतिक्रमणस्वाध्यायप्रान्ते सम्पूर्ण- __मुच्यते / जीत०। नमस्कारपठनं सामाचार्यादौ न दृश्यते परम्परया तु दृश्यते, तेन तदपि सट्ठाणगसंकमण न० (स्वस्थानकसंक्रमण) पिपीलिकादीनाममङ्गलरूपत्वाददोषमेवेति || सेन० 1 उल्ला० / सामाचार्या नवमद्वारे __ण्डादिसंचालने, सट्ठाणगसंकमण पिपीलिगमक्कोडगादीण भण्णति। नि० कालग्रहणविधौ "गिलिउम्गिलिए" इति शब्देन किमुच्यते तत्साक्षरं चू० 13 उ०। प्रसाद्यमिति? प्रश्रः, अत्रोत्तरम्-मार्जारादिनामूषिकादौ "गिलितोद् सट्ठाणट्ठाणंतर न० (स्वस्थानस्थानान्तर) स्वस्थानात पूर्व-पूर्वस्थागिलिते" इति गिलितस्सन्नुद्गिलितो वान्तस्तस्मिन कोऽर्थः? नादुत्तरोत्तरस्य संख्यास्थानस्य उत्पत्तिस्थानात्संख्याविशेषलक्षणात् स्थानान्तरे गिलित्वा वसतेः षष्टिहस्तमध्ये आगत्य वान्ते स्वाध्यायो न गुणनीयादित्यर्थः स्थानान्तराणि / अनन्तरस्थाने, स० 84 सम०। भवतीतयभिप्राय आवश्यकवृत्त्यादा-वस्तीति॥१२॥ सेन० 1 उल्ला०। सट्ठाणसण्णिगास पुं० (स्वस्थानसन्निकर्ष) स्वम-आत्मीयं सजीतायं प्रतिक्रमणहेगर्भ रात्रिकप्रतिक्रमणविधौ रात्रिकप्रायश्चित्तकायोत्सर्गस्ततः स्थानं पर्यवाणामाश्रयः स्वस्थानं पुलाकादेः पुलाकादिभिरेव, तस्य त्यवन्दनं, ततः स्वाध्यायः, एवं पश्चात्प्रतिक्रमणादौ चत्वारि सन्निकर्षः / स्वस्थानसंयोजने,भ०२५ श०६ उ०। क्षमाश्रमणान्यूक्तानि सन्ति एवं तुन क्रियते, तत्कि बीजमिति? प्रश्नः, सट्ठाणाऽऽरोवणा स्त्री० (स्वस्थानाऽऽरोपणा) स्वकं स्थानं स्वस्थानं, अत्रोत्तरम्-यतिदिनचर्यादौ स्वाध्यायादनु चत्वारि क्षमाश्रमणानि प्रो स्वस्थानस्यारोपणा स्वस्थानारोपणा। प्रतिसेवमानस्य प्रतिसेवनीयक्तानि, श्राद्धदिनकृत्यवृत्तिवन्दारुवृत्त्यादौ तु स्वाध्यायादनुप्रतिक्रमणस्थापनमुक्तम्, ततस्तानि स्वाध्यायात्पूर्व ज्ञायन्ते / अयं च विधिः स्थानस्यारोपणायाम्, नि० चू० 1 उ०। परम्परया बाहुल्येन क्रियमाणोऽस्ति / सामाचारीविशेषेण चोभयथाऽपि सहि स्त्री० (षष्टि) षडावृत्तायां दशसंख्यायाम, प्रज्ञा०२ पद। अविरुद्धमेवेति // 162 / / सेन० 3 उल्ला० / प्रणयपूर्वाणां मन्त्राणां जपे, सहितंत न०. (षष्टितन्त्र) कापिलीयशास्त्रे ज्ञा० 1 श्रु० 5 अ०। आ० / द्वा० 22 द्वा० कुहणाख्यवनस्पतिभेदे, प्रज्ञा० पद। नि० / पश्चात् षष्टितन्त्र संवृतमेव कुतीर्थं जातं तत्कपिलोप-दिष्टमिति। सज्झायजोग पु०(स्वाध्याययोग) वाचनाद्युपचारव्यापारे, दश०२चू० / आ० चू० 1 अ०। (षष्टितन्त्रोत्पत्ति-वृत्तान्तम् 'कविल' शब्दे तृतीयभागे सज्झायज्झाणय न० (स्वाध्यायध्यानरत) स्वाध्याय एव ध्यान 287 पृष्ठे गतम्।) स्वाध्यायध्यानं तत्र रतः। स्वाध्याये ध्याने च रते, दश०८ अ०। सद्वितंतविसारय पुं० (षष्टितन्त्रविशारद) षष्टितन्त्र-कापिली यशास्त्र सज्झायभूमि स्त्री० (स्वाध्यायभूमि) विचारभूमी, स भिक्षुर्थहि- तत्र विशारदः-पण्डितः। सांख्यवेत्तरि, कल्प०१ अधि०।१क्षण। औ० / बिचारभूमि संज्ञाव्युत्सर्गभूमि तथा विहारभूमि स्वाध्यायभूमि सट्ठिभत्त न० (षष्टिभक्त) उपवासविंशतो, “सर्द्धि भत्ताइं अणसणाई तैरन्यतीर्थिक दिभिः सह दोषसम्भवान्न प्रविशेत्। आचा०२ श्रु०२चू० छेएत्ता" प्रतिदिनं भोजनद्रव्यस्य त्यागात् त्रिंशद् दिनैः षष्टिभक्तानि 3 अ० / अन्ययूथिकैः सह न प्रविशेत्। नि० चू०२ उ०। (स्वाध्याय- त्यक्तानि भवन्ति / भ०२ श०१ उ० / भूमिविषयः 'चरियापविट्ठ' शब्दे तृतीयभागे 1156 पृष्ठे गतः।) सट्ठिय त्रि० (सष्टिक) षष्टिवर्षजाते, न० / षष्ट्यहोरात्रेः परिपच्यमानेषु सज्झायमुक्कजोग त्रि० (स्वाध्यायमुक्तयोग) स्वाध्यायेन मुक्तो योगो- | शालिषु, ज० 3 वक्ष० / ध०। व्यापारो यस्य सः स्वाध्यायमुक्तयोगः / स्वाध्यायकारिणि, ग० सहिहायण त्रि० (षष्टिहायन) षष्टिायनाः सम्बत्सरा यस्य स 3 अधि०। षष्टिहायनः / षष्टिवर्षजाते, जी०३ प्रति०१ अधि०२ उ०। सज्झायवाय पुं० (स्वाध्यायवाद) विशुद्धपाठकोऽहमित्यादिके वादे, सड धा० (सद्) विशरणगत्यवसादनेषु, “सदपतोर्डः" ||84219 / / स०३० सम०। अनेनान्त्यस्य डकारः। सडइ। सीदति। प्रा०४ पाद। सज्झायसारणा स्त्री०(स्वाध्यायसारणा) स्वाध्यायनिर्वाह--णायाम, *श धा० रुजा विशरणगत्यवसादनेषु,सडति / शटति / उत्त०५ "गुरुपारतंतं टिणओ सज्झायसारणा चेव” पञ्चा०१८ विव०। (अत्रत्या ___ अ० विशे०। व्याख्या 'भिक्खुपडिमा' शब्दे पञ्चमभागे 15681 1577 पृष्ठे गता।) सज्झिल्लग पु० (सज्झिल्लक) धर्मभ्रातरि, पं०व०३ द्वार / भ्रातरि, सडंगविय पुं० (षडङ्ग विद्) पूर्वोक्तानि षडङ्गानि विचारयतीति पि०अ० / व्यः / भगिन्याम्, सज्झिल्लिका। स्त्री० / पिं० / षडावित्। कल्प०१ अधि०१क्षण / शिक्षादिविचारके, औ० / सज्ञा स्त्री० (संज्ञा) "ज्ञो ञः पैशाच्याम्" ||8/4 // 303 / / इति ज्ञस्य नि० चू०। ज्ञः। सङ्केते, प्रा० 4 पाद। सडण न० (सटन) कुष्ठादिनाऽडगुल्यादेर्गलने, ज्ञा० 1 श्रु० 1 अ० / सट्ठाण न० (स्वस्थान) आत्मीये स्थाने, यत्र हि स तिष्ठति, बृ०४ उ०। / तं० / स्वत एव विशरणे, प्रश्न०१आश्र० द्वार। -- -- -- - - -- - --- ---