SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ सज्झाय 262 - अभिधानराजेन्द्रः - भाग 7 सज्झाय तत्रापवादपदेन व्यतिकृष्टेऽपि काले पठते कि ते दोषा आज्ञाभड़ाऽऽदयो न सन्ति-न भवन्ति ? अत्रोत्तरमाहमण्णइजेण जिणेहि,अणुण्णायाइकारणे ताई। तो दोसो नसँजायइ, जयणाइतहिं करेंतस्स।।२१०।। भण्यते-अत्रोत्तरं दीयते येन कारणेन जिनैःकारणे-सागारिकादिलक्षणे तानि पठनान्यनुज्ञातानि तस्मात् कारणात् रहस्यश्रुतस्यापि च यतनया वक्ष्यमाणलक्षणया तत्र सागारिकवसत्यादौ पाठ कुर्वतो दोषआज्ञाभङ्गादिलक्षणो न संजायते। तत्र यतनामाहकालगय मुत्तूणं,इमा अणुप्पेह दुब्बले जयणा। अन्नवसहिं अगीते, असती तत्थेवऽणुच्चेणं // 211 / / कालगत मुक्त्वा शेषेषु कारणेष्वनुप्रेक्षा दुर्बले इयंवक्ष्यमाणा यतना। अन्यस्यां वसतौ गत्या रहस्यश्रुतं परावर्त्तयन्ति मा अगीते अगीतार्थस्य श्रुतश्रवणं भूयादिति हेतोः / अथान्य उपाश्रयो न विद्यते ततोऽन्यस्या यसतेरभावे तत्रैव-तस्यामेव वसतावनुचेन शब्देन परावर्त्तयन्ति / कालगतेऽपि वसत्यन्तरे न यान्ति, किन्तु-तत्रैव जागरणनिमित्तमनुच्चशब्देन गुणयन्ति / संयत्योऽप्यपवादपदेन संयताना समीपे पठेयुः, परावर्त्तययुर्वा न कश्चिद्दोषः / व्य०७ उ०। (व्यतिकृष्टकाले निर्ग्रन्थीनां स्वाध्यायो न कल्पते इत्युक्तम् 'वायणा' शब्दे षष्ठभागे 1064 पृष्ठे / ) स्वाध्यायहीनता नाम यदि प्राप्तायामपि कालवेलायां कालप्रतिक्रमण करोति, अधिक तायद्यतिक्रान्तायामपि कालवे लायां कालं प्रतिक्रामतिवन्दनादिक्रिया वा तदनुगतां हीनाधिका करोति, इत्यादि सर्वम् 'आलोयणा' शब्दे द्वितीयभागे 410 पृष्ठे उक्तम् / ) (पूर्वोत्तरयो-- द्वयोर्दिशोः स्वाध्यायःसमुद्देष्टव्योऽनुज्ञातव्य इति 'दिसा' शब्दे चतुर्थभागे 2527 पृष्ठ उक्तम्।) (सचित्तवृक्षे स्थित्या स्वाध्यायो न कर्त्तव्य इत्युक्तम् 'सचित्तरुक्ख' शब्देऽस्मिन्नेव भागे / ) क्षेत्रप्रत्युपेक्षकाः क्षेत्रे लब्धे तत्र स्वाध्यायं ये न कुर्वन्ति तेषां प्रायश्चित्तं मासकल्पम् / बृ०१ उ०२ प्रक०। (सन्ध्यासु स्वाध्यायो न कर्त्तव्य इत्युक्तम् 'असज्झाइय' शब्दे प्रथमभागे 30 पृष्ठे।) (उदकतीरे स्वाध्यायो न कर्त्तव्य इति 'दगतीर' शब्दे चतुर्थभागे 2442 पृष्ठे उपतम्।) (रात्रौ संयतीनामुपाश्रयाऽन्तरं स्वाध्यायकरणम् 'विहार' शब्दे षष्ठे भागे 1327 पृष्ठ रात्रिविहारप्रस्तावे उक्तम् / ) (यो भिक्षुः स्वाध्यायं कृत्वा प्रत्युपेक्षणं न करोति तस्य प्रायश्चित्तम् ‘विकहा' शब्दे षष्ठे भागे 1126 पृष्ठे गतम्।) अनुराधारेवतीचित्रामृगशिरोनक्षत्रेषु स्वाध्यायाऽनुज्ञा उद्देश्यसमुपदेशौ कुर्यात्। द०प०ा स्वाध्यायसमं तणे नास्ति / द०प०: वारसविहम्मिविता, सभितरबाहिरे कुसलदिखे। नवि अत्थिन विय होही, सज्झायसमं तवाकम्म।८६|| मेहा हुजन हुज्जव, मोहो उवसमेइ कम्माण। उज्जोओ कायव्वो, णाणं अभिकंखमाणेणं॥६०|| कम्ममसंखिजमवं, खवेइअणुसयमेवआउत्तो। बहुमवे संचियं पि हु, सज्झाएणं खणे खवइ / / 11 / / सतिरिअसुरासुरनरो, सकिंनरमहोरगो सगंधव्यो। सव्वो छउमत्थजणो, पडिपुच्छइ केवलिं लोए ||2|| दगा पा चन्दविज्झगपइन्ना / व्य०। स्वाध्यायगुणाःपढणाई सज्झायं, वेरग्गनिबंधणं कुणइ विहिणा। पठनमपूर्वश्रुतग्रहणमादिशब्दात्प्रच्छनापरावर्तनानुप्रेक्षाधर्मकथा गृह्यन्ते, ततः पञ्चप्रकारमपि स्वाध्यायं करोति-किं विशिष्टन् ? वैराग्यनिबन्धनविरागताकारण विधिनाशास्त्रोक्तेन श्येन श्रेष्टिवत् / तत्र पठनविधिः-- "पर्यस्तिकामवष्टम्भ, तथा पादप्रसारणम् / यर्जयेद्विकथा हास्यमधीयन् गुरुसन्निधौ” / / 1 / / इति पृच्छाविधिरयम्- "आसणगओ न पुच्छिज्जा, नेव सिज्जागओ कया। आगम्मुकुडुओ संतो, पुच्छिज्जा पंजलीउडो॥१॥” इति। ध० २०२अधि 3 लक्ष० / व्य० / (धर्मकथानां परावर्तनानुप्रेक्षा 'परियट्टणा' शब्दे पञ्चमभागे 727 पृष्ठे गता।) स्वाध्यायफलम्सज्झाएणं भंते ! जीवे किं जणयइ? सज्झाएणं नानावरणिज्ज कम्म खवेइ॥१६॥ हे भदन्त ! स्वाध्यायेन पञ्चप्रकारेण जीवः किं जनयति ? गुरुराह-हे शिष्य ! स्वाध्यायेन ज्ञानावरणीय कर्म क्षपयति / उत्त० 26 अ० / (दोषाविष्करणम् 'पाढयंत' शब्दे पञ्चमभागे 825 पृष्ठे गतम् / ) "स्वाध्यायादिष्टदर्शनम्" स्वाध्यायात्स्वभ्यस्तादिष्टदर्शनम्, जप्यमानमन्त्राभिप्रेतदेवतादर्शनं भवति / तदाह- "स्वाध्यायादिष्ट-देवतासंप्रयोगः" (2-44) द्वा० 22 द्वा० उत्त०। से किं तं सज्झाए ? सज्झाए पंचविहे पण्णत्ते,तं जहावायणा पडिपुच्छणा परियट्टणा अणुप्पेहा धम्मकहा। सेत्तं सज्झाए। (सू० 8024) भ० 25 श०७ उ०। मालवीयऋष्यादीना स्वाध्यायो मण्डल्या कल्पते न वा? आगमोक्तयतीनां सांप्रतीनानामाचार्याणां भट्टारकाणां च स्वाध्यायो मण्डल्यां कल्पते, नत्वन्येषां वार्तमानिकोपाध्यायादीनामिति वृद्धवादः / ही० 2 प्रक० / महाहिंसायत्त्वेनाश्विनचैत्रदिनानि सिद्धान्तवाचनादिषु अस्वाध्यायदिनानीति कृत्वा त्यज्यन्ते, तद्वद् "ईद" दिनमपि तेन हेतुना कथं न त्यज्यते? केचिच्च मतिनस्तदिनं त्यजन्ति, आत्मनां का मर्यादा? "ईद" दिने अस्वाध्यायविषये वृद्धैरनाचरणमेव निमित्तमवसीयते / ही० 3 प्रका० / गुरुसन्निधौ पाश्चात्यप्रतिलेखनाक्रियां कुर्वाणाः श्राद्धाः स्वाध्यायमुपविश्य कुर्वन्ति ऊर्ध्वस्थाया ? ऊर्ध्वस्थाः स्वाध्याय विदधति / ही०२ प्रक० / स्वाध्यायोऽपि किं हीनाऽऽचारैः पार्श्वस्थावसन्नकुशीलसंसक्ताहाच्छन्दनित्यवासिभिः सम सह सर्वजिनेन्द्र वृषभादिभिः प्रतिकुष्टो निराकृतः ? तदालापादेर्मिथ्यात्वहेतुत्वादिति दर्श०४ तत्त्व। सान्ध्यप्रतिक्रमणस्वाध्यायप्रान्तवदन्येष्वपिस्वाध्यायप्रान्तेषु सम्पूर्णो नमस्कारः कथनीयो नवेति? प्रश्नः, अत्रोत्तरम्-यत्रा,
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy