SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सज्झाय 286 - अभिधानराजेन्द्रः - भाग 7 सज्झाय न्ते यदि चतस्रोऽपि दिशोऽतिरोहिता भवन्ति, नान्यथा / एतदुक्तं भवति-चतसृष्वपि दिक्षु यद्यालोको भवति ततश्चत्वारोऽपि काला गृह्यन्ते। इदानीम् "उउबद्धे तारका तिण्णि" त्ति व्याख्यायते--- तिसु तिण्णि तारगाउ, उदुम्मि पाभाइए अदिट्टे वि। वासासु अतारागा, चउरो छन्ने निविट्ठोऽवि॥३१॥ त्रिषु-आद्येषु कालेषु घनसंछादितेऽपि ऋतुबद्धे काले यदि तारकास्तिस्रो दृश्यन्ते ततस्त्रयः काला आद्या गृह्यन्त इति। 'पाभाइए अदि? वि' ति-प्राभातिके काले गृह्यमाणे ऋतुबद्ध घनाच्छादिते यदि तारकात्रितयमपि न दृश्यते तथाऽपि गृह्यते काल इति,वर्षाकाले पुनर्घनाच्छादितेऽपि अदृष्टतारा एव चत्वारोऽपि काला गृह्यन्ते / छन्ने न सावकाशे एते चत्वारोऽपि काला गृह्यन्ते। 'निविडो वि' त्ति-प्राभातिके त्वयं विशेषः-उपविष्टोऽपि छन्ने स्थाने ऊर्द्धस्थानस्यासति गृह्णाति। एतदेव व्याख्यानयन्नाहठाणासति बिंदूसु, गेण्हइ विट्ठो विपच्छिमं कालं। पडियरइ बाहि एको, एक्को अंतट्ठिओ गिण्हे॥६६१।। स्थानस्याऽसति, एतदुक्तं भवति--यर्द्धस्थितो न शक्नोति ग्रहीतुं कालं ततः स्थानाभावे सति तोयबिन्दुषु वा पतत्सु सत्सु गृह्णात्युपविष्टः पश्चिम-प्राभातिकं कालं तथा प्रतिजागरणं करोति, द्वारिएको स्थितः। ओलिकापातादेरधस्तास्थितः साधुः, एकश्च साधुरन्तः-मध्ये स्थितो गृह्णाति कालमिति। इदानीं कः कालः कस्यां दिशि प्रथमं गृह्यते?, एतत्प्रदर्शयन्नाहपाओसियऽडरत्ते, उत्तरदिसि पुव्वपेहए कालं। वेरत्तियम्मि भयणा, पुव्वदिसा पच्छिमे काले॥६६२|| प्रादोषिकः अर्द्धरात्रिकश्च कालः द्वावप्येतावुत्तरस्यां दिशि पूर्वप्रथम प्रत्युपेक्षते गृह्णाति, ततः पूर्वादिदिक्षु, वैरात्रिके-तृतीयकाले भजनाविकल्पः कदाचित् उत्तरस्यां पूर्व पूर्वस्यां वा, पुनः पश्चिमेप्राभातिके काले पूर्वस्यां दिशि प्रथमं करोति कायोत्सर्ग ततः पुनर्दक्षिणादाविति। सज्झायं काऊणं, पढमवितीयासु दोसु जागरणं। अन्नं वाऽवि गुणंती, सुणंति झायंति वाऽसुद्धे // 663 / / एवं यदि शुद्ध्यति प्रादोषिकः कालस्ततः स्वाध्यायंकृत्वा प्रथमद्वितीयपौरुष्योर्जागरणं कुर्वन्ति साधवः। अथासौ प्रादोषिकः कालो न शुद्धस्ततः अन्यत्-उत्कालिकं गुणयन्ति शृण्वन्तिध्यायन्ति, तथाऽशुद्धे सति, एहि अववाओ भण्णइ-जति पाओसिओ सुद्धो ततो अङ्करत्तिओ, जइ वि न सुज्झइ तह वि त चेव पवेयइत्ता सज्झाय कुणंति। एवं जइ वेरत्तिओ न सुज्झइ ततो अणुगहत्थं जइ अवरत्तिओ सुद्धो तओतं चेव पवेयइत्ता सज्झाय कुणति। एवं जइ नपाभाइओ तओ तं चेव पवेयइत्ता सज्झायं कुणति। एवं द्रव्यक्षेत्रकालभावा ज्ञातव्या इति। जो चेव य सयणविही, ऽणेगाणं वन्निओ वसहिदारे। सो चेव इह पि भवे, नाणत्तं उवरि सज्झाए॥६६४।। य एव शयितव्ये विधिः पूर्वमेकानेकानां प्रत्युपेक्षकाणां व्यावर्णितो वसतिद्वारे स एवात्रापि द्रष्टव्यः, नानात्वं यदि परमिदं यदुत स्वाध्याय कृत्वा स्वपन्तीति। ओघ०। पं०व०।०। आ० चू। स्वाध्यायविधिःस्वाध्याय-इति, अन्ययस्तूक्त एव, स्वाध्यायश्च कियत्कालं कार्य इत्याह- आद्यपौरुषीमिति-प्रथमपौरुषी पादोनप्रहर याव--दित्यर्थः / अत्र विधिश्चैव-वसतेर्हस्तशतावधि क्षेत्र शोधयित्वा तत्रास्थिप्रमुखं पतितं विधिना परिष्ठाप्य वसतिं प्रवेदयन्ति गुरवे साधयः / यः पुनः कालग्राही स मुखवस्त्रिकाप्रतिलेखनापूर्व वन्दनके दत्त्वा वसति शुद्धं च कालं प्रवेदयति, ततश्नोपयुक्तः पूर्व वाचनाचार्यस्तदनुतदनुज्ञाताश्वेतरेऽपि सूत्रोक्तविधिना स्वाध्यायं प्रस्थापयन्ति, यदुक्तं सर्वमेतद्यतिदिनचर्यायाम्"हत्थसयं सोहित्ता, जाणित्ता पसवमिथिआईणं। परिठविअ अद्विपमुह, विहिणा वसहिं पवेइंति // 1 // जे उण कालागाही, ते पुत्तिं पेहिऊण किइकम्म / काउं वसहि तत्तो, कालं सुद्धं पवेअंति // 2 // सिद्धतसिट्टविहिणा, उवउत्तो पट्टवेइ सज्झाय। पढमं वाणायरिओ, तयणुण्णाया तहा इअरे // 3 // " इयं च मण्डली सूत्रविषयेति सूत्रमण्डलीत्युच्यते / सा चाद्यपौरुषीप्रमाणेति आद्या पौरुष्यपि सूत्रपौरुषीत्युच्यते / इदानीं तूपयोगकरणकाले स्वाध्यायं कुर्वन्तो गीतार्था एनां सत्यापयन्ति, यतस्तत्रैव-"उवओगकरणकाले, गीअत्था जं करेंति सज्झायं / सो सुत्तपोरिसीए,आयारो दंसिओ तेहिं / / 1 / / " इति / द्वितीया पौरुषी त्वर्थविषयेतिज्ञेयमित्युत्सर्गः, अपवादस्तु अगृहीतसूत्रा–णांबालानां द्वे अपि पौरुष्यौ सूत्रस्यैव, गृहीतसूत्राणांतुद्वे अप्य-र्थस्येति, तदुक्तं तत्रैव"उस्सग्गेणं पढ़मा छग्घडिआ सुत्तपो-रिसी भणिआ / बिइआ य अत्थविसया, निद्दिट्ठा दिलुसमएहिं / / 1 / / बिइअपय बालाण, अगहिअसुत्ताण दो वि सुत्तस्स / जे जहि असुत्तसारा, तेसिं दो चेव अत्थस्स / / 2 // " इति / च स्वाध्यायो-वाचनापृच्छनापरिवर्तनाऽनुप्रेक्षाधर्मकथारूपः पञ्चविधः। ध०३ अधिः / “पडियमंताणं पडिक्कमणकालं० जाव सज्झायं करिजा दुवालसं" महा० 1 चू० / चतुष्कालं स्वाध्यायः कर्त्तव्यः। नि० चू०१६ उ०। (चतुष्कालस्वाध्यायवक्तव्यता 'पुच्छण शब्दे पञ्चमभागे द्रष्टव्या।) (तथा 'कालियसुय' शब्दे तृतीयभागे 500 पृष्ठे द्रष्टव्या।) पट्टविय वंदिएवा, ताहे पुच्छति किं सुयं भंते ! / ते वि य कहेंति सव्वं,जंजेण सुयं व दिह्र वा।।१३६५|| दंडधरेण पट्टविए वंदिए. एवं सव्वेहि वि पट्टविए पुच्छा भवइ-अज्जो ! केण किं दिट्ट सुयं वा? दंडधरो पुच्छइ अणो वा ते वि सञ्च(व) कहेंति जति सव्वेहि वि भणियं-न किंचि सुयं दि? वा, तो सुद्धे करेंति सज्झायं / अह एगेण वि किंचि विज्जुमादि फुडं दिट्ट गजियादि वा सुयं तो असुद्धे न करेंति त्ति गाथार्थः /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy