________________ सज्झाय 287 - अभिधानराजेन्द्रः - भाग 7 सज्झाय अह संकियइक्कस्स दोण्ह वसं-कियम्मि कीरइन कीरती तिण्हं। सगणम्मि संकिए पर-गणं तु गंतुंनपुच्छंति॥१३८६|| जदि एगण सदिद्ध दिट्ट सुय वा, तो कीरइ सज्झाओ, दोण्ह वि सदिद्धे कीरति, तिहं विज्जुमादिएण संदेहे ण कीरइ सज्झाओ, तिण्हं अण्णाण संदेहे कीरइ, सगणम्मि सकिए परवयणाओऽसज्झाओ न कीरइ। खत्तविभागेण तसिं चेव असज्झाइयसंभवो। जं एत्य णाणत्तं तमह वोच्छ समासेण' ति-अस्यार्थ:कालचउक्के पाण-त्तगंतु पाओसियम्मि सव्वे वि। समयं पट्टवयंती, सेसेसु समंच विसमं वा।।१३८७।। एवं सव्वं पाओसियकाले भणियं, इयाणिं चउसुकालेसु किंचि सामण्णं किचि विसेसियं भणामि, पाओसियं दंडधरं एक मोत्तुं सेसा सवे जुगवं पट्टति, सेसेसु तिरसु अद्धरत्तवेरत्तियपाभाइएय समंवा विसमंवा पट्टति। किं चान्यत्इंदियमाउत्ताणं, हणंति कणगा उ तिन्नि उक्कोसं। वासासुय तिन्नि दिसा, उउबद्ध तारगा तिन्नि।।१३८५।। सुटु इदियउवओगउवउत्तेहिं सव्वकाला पडिजागरियव्वा घेत्तव्या, कणगेसु कालसंखाकओ विसेसो भण्णइ-तिणि गिम्हे उवहणति त्ति, तण उक्कोसं भण्णइ, चिरेण उवघाउत्ति, तेण सत्त (तिण्णि) जहण्णं सेसं मज्झिम। अस्य व्याख्याकणगा हणंति कालं, तिपंच सत्तेव गिम्हि सिसिरवासे। उक्का उसरहागा, रेहारहितो भवे कणओ।।१३८६।। कणगा गिम्हे तिन्नि सिसिरे पंच वासासु सत्त उवहणति, उक्का पुणेगावि, अयं चासिं विसेसाकणगो सण्हरेहो पगासरहिओ य, उमा महंतरेहा पकासकारिणी य। अहवा-रेहारहिओ विप्फुलिंगा पभाकरो उक्का चेव। 'वासासु तिणि दिसा' अस्य व्याख्यावासासुय तिन्नि दिसा, हवंतिपाभाइयम्मि कालम्मि। सेसेसुतीसुचउरो, उडुम्मिचउरो चउदिसिं पि।।१३६०॥ जत्थ टिओ वासाकाले तिन्नि वि दिसा पेक्खइ तत्थ ठिओ पाभाइय कालं गेण्हइ, सेसेसु तिसु वि कालेसु वासासु (उबद्धे सव्वेसु) जत्थ / ठिओ चउरो वि दिसाभाओ पेच्छइ तत्थ ठिओऽवि गेण्हइ। 'उडुबद्धे तारगा तिन्नि' अस्य व्याख्यातिसु तिन्नि तारगाओ, उडुम्मि पाभातिए अदिढेऽवि। वासासु (य) तारगाओ, चउरो छन्ने निविट्ठोऽवि।।१३६१।। तिसु कालेसु पाओसिए अङ्करत्तिए वेरत्तिए, जति तिन्नि ताराओ | जहणणेण पेच्छति तो गिण्हति। उडुबद्ध चेव अब्भादिसथडे जइ वि एक पि तार न पिच्छंति तहावि पाभाई कालं गेण्हति। वासाकाले पुण चउरो वि काला अब्भाइसंथडे तारासु अदीसंतासु वि गेण्हंति। 'छन्ने निविट्ठो' त्ति अस्य व्याख्याठाणासइ बिंदुसु अ, गिण्हं चिट्ठो विपच्छिमं कालं। पडियरइ बहिं एको, एको [व] अंतडिओ गिण्हे||१३६२।। जदि वि वसहिस्स बाहिं कालग्गाहिस्स ठाओ नत्थि ताहे अंतो छण्णे उद्घडिओ गेण्हति। अह उद्घट्टियर-रस वि अंतो ठाओ नत्थि ताहे छण्णे चेव निविट्ठो गिण्हइ / बाहिट्टिओ वि एको पडियरइ। वासबिंदुसु पडतीसु नियमा अंतो ठिओ गिण्हइ / तत्थ वि उद्धट्टिओ निसण्णो वा / नवरं पडियरगो वि अंतो ठिओ चेव पडियरइ। एस पाभाइए गच्छुवग्गहट्ठा अववायविही / सेसा काला ठाणासति न घेत्तव्वा, आइण्णतो वा जाणियव्व। __ 'कस्स कालस्स कं दिसमभिमुहेहिं ठायव्व' मिति भाष्यतेपाओसि अड्डरत्ते, उत्तरदिसि पुचपेहए कालं। वेरत्तियम्मि भयणा, पुव्वदिसा पच्छिमेकाले॥१३६३।। पाओसिए अड्डरत्तिए नियमा उत्तराभिमुहो ठाइ, 'वेरत्तिए भयण' त्ति इच्छा उत्तराभिमुहो पुव्वाभिमुहो वा पाभाइए नियमा पुव्वाभिमुहो। इयाणि कालग्गहणपरिमाण भण्णइकालचउक्कं उक्को-सएण जहन्नतिंय तु बोद्धव्वं / बीयपएणं तु दुर्ग, मायामयविप्पमुक्काणं / / 1364 / / उस्सग्गे उक्कोसेणं चत्तारि काला घेप्पंति। उस्सग्गे चेव जहण्णेण तिग भवति। 'बितियपए' त्ति-अववाओ, तेण कालदुगं भवति, अभायाविनः करणे अगृह्यमाणस्येत्यर्थः / अहवा-उक्कोसेणं चउक्नं भवति। जहण्णेण हाणिपदे तिगं भवति। एकम्मि अगहिए इत्यर्थः / बितिए हाणिपदे कए दुगं भवति / द्वयोरपहणत इत्यर्थः, एवममायाविणो तिन्नि वा अगिण्हतस्स एको भवति / अहवा-मायाविमुक्तस्य कारणे एकमपि कालमगृह्णतो न दोषः, प्रायश्चित्तं न भवतीति गाथार्थः / कहं पुण काउचउक्न?, उच्यतेफिडियम्मि अडरत्ते, कालं चित्तुंसुवंतिजागरिया। ताहे गुरू गुणंती, चउत्थि सव्वे गुरू सुअइ।।१३६५।। पादोसियं कालं घेत्तुं सव्वे सुत्तपोरिसिं काउं पुन्नपोरिसीए सुत्तपाढी सुवंति। अत्थचिंतया उक्कालियपाढिणो य जागरंति। जाव अडरत्तो / ततो फिडिए अङ्कुरत्ते कालं घेत्तुं जागरिया सुवति, ताहे गुरू उठेत्ता गुणेति / जाव चरिभो पत्तो। चरिमजामे सव्ये उद्वित्ता वेरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरू सुवंति। पत्ते पाभाइयकाले जो पाभाइयं कालं घेच्छिहिति सो कालस्स पडिक्कमिउं पाभाइयकालं गेण्हइ / सेसा कालवेलाए पाभाइयकालस्सपडिक्कमंति। ततो आवस्सयं करेंति। एवं चउरो काला भवति। तिण्णि कह? उच्यते-पाभाइए अगहिए सेसा __तिन्नि। अहवागहियम्मि अड्ड रत्ते-वेरत्तिय अगहिए भवइ तिन्नि।